Rig Veda

Mandala 183

Sukta 183


This overlay will guide you through the buttons:

संस्कृत्म
A English

तं यु॑ञ्जाथां॒ मन॑सो॒ यो जवी॑यान्त्रिवन्धु॒रो वृ॑षणा॒ यस्त्रि॑च॒क्रः । येनो॑पया॒थः सु॒कृतो॑ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ॥ १.१८३.०१ ॥
taṁ yu̍ñjāthā̱ṁ mana̍so̱ yo javī̍yāntrivandhu̱ro vṛ̍ṣaṇā̱ yastri̍ca̱kraḥ | yeno̍payā̱thaḥ su̱kṛto̍ duro̱ṇaṁ tri̱dhātu̍nā patatho̱ virna pa̱rṇaiḥ || 1.183.01 ||

Mandala : 1

Sukta : 183

Suktam :   1



सु॒वृद्रथो॑ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थः॒ क्रतु॑म॒न्तानु॑ पृ॒क्षे । वपु॑र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा॑ सचेथे ॥ १.१८३.०२ ॥
su̱vṛdratho̍ vartate̱ yanna̱bhi kṣāṁ yattiṣṭha̍tha̱ḥ kratu̍ma̱ntānu̍ pṛ̱kṣe | vapu̍rvapu̱ṣyā sa̍catāmi̱yaṁ gīrdi̱vo du̍hi̱troṣasā̍ sacethe || 1.183.02 ||

Mandala : 1

Sukta : 183

Suktam :   2



आ ति॑ष्ठतं सु॒वृतं॒ यो रथो॑ वा॒मनु॑ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् । येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥ १.१८३.०३ ॥
ā ti̍ṣṭhataṁ su̱vṛta̱ṁ yo ratho̍ vā̱manu̍ vra̱tāni̱ varta̍te ha̱viṣmā̍n | yena̍ narā nāsatyeṣa̱yadhyai̍ va̱rtiryā̱thastana̍yāya̱ tmane̍ ca || 1.183.03 ||

Mandala : 1

Sukta : 183

Suktam :   3



मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तम् । अ॒यं वां॑ भा॒गो निहि॑त इ॒यं गीर्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नाम् ॥ १.१८३.०४ ॥
mā vā̱ṁ vṛko̱ mā vṛ̱kīrā da̍dharṣī̱nmā pari̍ varktamu̱ta māti̍ dhaktam | a̱yaṁ vā̍ṁ bhā̱go nihi̍ta i̱yaṁ gīrdasrā̍vi̱me vā̍ṁ ni̱dhayo̱ madhū̍nām || 1.183.04 ||

Mandala : 1

Sukta : 183

Suktam :   4



यु॒वां गोत॑मः पुरुमी॒lहो अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् । दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यन्ता मे॒ हवं॑ नास॒त्योप॑ यातम् ॥ १.१८३.०५ ॥
yu̱vāṁ gota̍maḥ purumī̱ḻho atri̱rdasrā̱ hava̱te'va̍se ha̱viṣmā̍n | diśa̱ṁ na di̱ṣṭāmṛ̍jū̱yeva̱ yantā me̱ hava̍ṁ nāsa̱tyopa̍ yātam || 1.183.05 ||

Mandala : 1

Sukta : 183

Suktam :   5



अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि । एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ १.१८३.०६ ॥
atā̍riṣma̱ tama̍saspā̱rama̱sya prati̍ vā̱ṁ stomo̍ aśvināvadhāyi | eha yā̍taṁ pa̱thibhi̍rdeva̱yānai̍rvi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || 1.183.06 ||

Mandala : 1

Sukta : 183

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In