Rig Veda

Mandala 186

Sukta 186


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ न॒ इळा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु । अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥ १.१८६.०१ ॥
ā na̱ iḻā̍bhirvi̱dathe̍ suśa̱sti vi̱śvāna̍raḥ savi̱tā de̱va e̍tu | api̱ yathā̍ yuvāno̱ matsa̍thā no̱ viśva̱ṁ jaga̍dabhipi̱tve ma̍nī̱ṣā || 1.186.01 ||

Mandala : 1

Sukta : 186

Suktam :   1



आ नो॒ विश्व॒ आस्क्रा॑ गमन्तु दे॒वा मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषाः॑ । भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धासः॒ कर॑न्सु॒षाहा॑ विथु॒रं न शवः॑ ॥ १.१८६.०२ ॥
ā no̱ viśva̱ āskrā̍ gamantu de̱vā mi̱tro a̍rya̱mā varu̍ṇaḥ sa̱joṣā̍ḥ | bhuva̱nyathā̍ no̱ viśve̍ vṛ̱dhāsa̱ḥ kara̍nsu̱ṣāhā̍ vithu̱raṁ na śava̍ḥ || 1.186.02 ||

Mandala : 1

Sukta : 186

Suktam :   2



प्रेष्ठं॑ वो॒ अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणिः॑ स॒जोषाः॑ । अस॒द्यथा॑ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ॥ १.१८६.०३ ॥
preṣṭha̍ṁ vo̱ ati̍thiṁ gṛṇīṣe̱'gniṁ śa̱stibhi̍stu̱rvaṇi̍ḥ sa̱joṣā̍ḥ | asa̱dyathā̍ no̱ varu̍ṇaḥ sukī̱rtiriṣa̍śca parṣadarigū̱rtaḥ sū̱riḥ || 1.186.03 ||

Mandala : 1

Sukta : 186

Suktam :   3



उप॑ व॒ एषे॒ नम॑सा जिगी॒षोषासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः । स॒मा॒ने अह॑न्वि॒मिमा॑नो अ॒र्कं विषु॑रूपे॒ पय॑सि॒ सस्मि॒न्नूध॑न् ॥ १.१८६.०४ ॥
upa̍ va̱ eṣe̱ nama̍sā jigī̱ṣoṣāsā̱naktā̍ su̱dughe̍va dhe̱nuḥ | sa̱mā̱ne aha̍nvi̱mimā̍no a̱rkaṁ viṣu̍rūpe̱ paya̍si̱ sasmi̱nnūdha̍n || 1.186.04 ||

Mandala : 1

Sukta : 186

Suktam :   4



उ॒त नोऽहि॑र्बु॒ध्न्यो॒॑ मय॑स्कः॒ शिशुं॒ न पि॒प्युषी॑व वेति॒ सिन्धुः॑ । येन॒ नपा॑तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वह॑न्ति ॥ १.१८६.०५ ॥
u̱ta no'hi̍rbu̱dhnyo̱3̱̍ maya̍ska̱ḥ śiśu̱ṁ na pi̱pyuṣī̍va veti̱ sindhu̍ḥ | yena̱ napā̍tama̱pāṁ ju̱nāma̍ mano̱juvo̱ vṛṣa̍ṇo̱ yaṁ vaha̍nti || 1.186.05 ||

Mandala : 1

Sukta : 186

Suktam :   5



उ॒त न॑ ईं॒ त्वष्टा ग॒न्त्वच्छा॒ स्मत्सू॒रिभि॑रभिपि॒त्वे स॒जोषाः॑ । आ वृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग॑म्याः ॥ १.१८६.०६ ॥
u̱ta na̍ ī̱ṁ tvaṣṭā ga̱ntvacchā̱ smatsū̱ribhi̍rabhipi̱tve sa̱joṣā̍ḥ | ā vṛ̍tra̱hendra̍ścarṣaṇi̱prāstu̱viṣṭa̍mo na̱rāṁ na̍ i̱ha ga̍myāḥ || 1.186.06 ||

Mandala : 1

Sukta : 186

Suktam :   6



उ॒त न॑ ईं म॒तयोऽश्व॑योगाः॒ शिशुं॒ न गाव॒स्तरु॑णं रिहन्ति । तमीं॒ गिरो॒ जन॑यो॒ न पत्नीः॑ सुर॒भिष्ट॑मं न॒रां न॑सन्त ॥ १.१८६.०७ ॥
u̱ta na̍ īṁ ma̱tayo'śva̍yogā̱ḥ śiśu̱ṁ na gāva̱staru̍ṇaṁ rihanti | tamī̱ṁ giro̱ jana̍yo̱ na patnī̍ḥ sura̱bhiṣṭa̍maṁ na̱rāṁ na̍santa || 1.186.07 ||

Mandala : 1

Sukta : 186

Suktam :   7



उ॒त न॑ ईं म॒रुतो॑ वृ॒द्धसे॑नाः॒ स्मद्रोद॑सी॒ सम॑नसः सदन्तु । पृष॑दश्वासो॒ऽवन॑यो॒ न रथा॑ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ॥ १.१८६.०८ ॥
u̱ta na̍ īṁ ma̱ruto̍ vṛ̱ddhase̍nā̱ḥ smadroda̍sī̱ sama̍nasaḥ sadantu | pṛṣa̍daśvāso̱'vana̍yo̱ na rathā̍ ri̱śāda̍so mitra̱yujo̱ na de̱vāḥ || 1.186.08 ||

Mandala : 1

Sukta : 186

Suktam :   8



प्र नु यदे॑षां महि॒ना चि॑कि॒त्रे प्र यु॑ञ्जते प्र॒युज॒स्ते सु॑वृ॒क्ति । अध॒ यदे॑षां सु॒दिने॒ न शरु॒र्विश्व॒मेरि॑णं प्रुषा॒यन्त॒ सेनाः॑ ॥ १.१८६.०९ ॥
pra nu yade̍ṣāṁ mahi̱nā ci̍ki̱tre pra yu̍ñjate pra̱yuja̱ste su̍vṛ̱kti | adha̱ yade̍ṣāṁ su̱dine̱ na śaru̱rviśva̱meri̍ṇaṁ pruṣā̱yanta̱ senā̍ḥ || 1.186.09 ||

Mandala : 1

Sukta : 186

Suktam :   9



प्रो अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि सन्ति॑ । अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा अच्छा॑ सु॒म्नाय॑ ववृतीय दे॒वान् ॥ १.१८६.१० ॥
pro a̱śvinā̱vava̍se kṛṇudhva̱ṁ pra pū̱ṣaṇa̱ṁ svata̍vaso̱ hi santi̍ | a̱dve̱ṣo viṣṇu̱rvāta̍ ṛbhu̱kṣā acchā̍ su̱mnāya̍ vavṛtīya de̱vān || 1.186.10 ||

Mandala : 1

Sukta : 186

Suktam :   10



इ॒यं सा वो॑ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी॑ च॒ सद॑नी च भूयाः । नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ १.१८६.११ ॥
i̱yaṁ sā vo̍ a̱sme dīdhi̍tiryajatrā api̱prāṇī̍ ca̱ sada̍nī ca bhūyāḥ | ni yā de̱veṣu̱ yata̍te vasū̱yurvi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || 1.186.11 ||

Mandala : 1

Sukta : 186

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In