समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजित् । दू॒तो ह॒व्या क॒विर्व॑ह ॥ १.१८८.०१ ॥
sami̍ddho a̱dya rā̍jasi de̱vo de̱vaiḥ sa̍hasrajit | dū̱to ha̱vyā ka̱virva̍ha || 1.188.01 ||
तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते । दध॑त्सह॒स्रिणी॒रिषः॑ ॥ १.१८८.०२ ॥
tanū̍napādṛ̱taṁ ya̱te madhvā̍ ya̱jñaḥ sama̍jyate | dadha̍tsaha̱sriṇī̱riṣa̍ḥ || 1.188.02 ||
आ॒जुह्वा॑नो न॒ ईड्यो॑ दे॒वाँ आ व॑क्षि य॒ज्ञिया॑न् । अग्ने॑ सहस्र॒सा अ॑सि ॥ १.१८८.०३ ॥
ā̱juhvā̍no na̱ īḍyo̍ de̱vā ā va̍kṣi ya̱jñiyā̍n | agne̍ sahasra̱sā a̍si || 1.188.03 ||
प्रा॒चीनं॑ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् । यत्रा॑दित्या वि॒राज॑थ ॥ १.१८८.०४ ॥
prā̱cīna̍ṁ ba̱rhiroja̍sā sa̱hasra̍vīramastṛṇan | yatrā̍dityā vi̱rāja̍tha || 1.188.04 ||
वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः । दुरो॑ घृ॒तान्य॑क्षरन् ॥ १.१८८.०५ ॥
vi̱rāṭ sa̱mrāḍvi̱bhvīḥ pra̱bhvīrba̱hvīśca̱ bhūya̍sīśca̱ yāḥ | duro̍ ghṛ̱tānya̍kṣaran || 1.188.05 ||
सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः । उ॒षासा॒वेह सी॑दताम् ॥ १.१८८.०६ ॥
su̱ru̱kme hi su̱peśa̱sādhi̍ śri̱yā vi̱rāja̍taḥ | u̱ṣāsā̱veha sī̍datām || 1.188.06 ||
प्र॒थ॒मा हि सु॒वाच॑सा॒ होता॑रा॒ दैव्या॑ क॒वी । य॒ज्ञं नो॑ यक्षतामि॒मम् ॥ १.१८८.०७ ॥
pra̱tha̱mā hi su̱vāca̍sā̱ hotā̍rā̱ daivyā̍ ka̱vī | ya̱jñaṁ no̍ yakṣatāmi̱mam || 1.188.07 ||
भार॒तीळे॒ सर॑स्वति॒ या वः॒ सर्वा॑ उपब्रु॒वे । ता न॑श्चोदयत श्रि॒ये ॥ १.१८८.०८ ॥
bhāra̱tīḻe̱ sara̍svati̱ yā va̱ḥ sarvā̍ upabru̱ve | tā na̍ścodayata śri̱ye || 1.188.08 ||
त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा॑न्समान॒जे । तेषां॑ नः स्फा॒तिमा य॑ज ॥ १.१८८.०९ ॥
tvaṣṭā̍ rū̱pāṇi̱ hi pra̱bhuḥ pa̱śūnviśvā̍nsamāna̱je | teṣā̍ṁ naḥ sphā̱timā ya̍ja || 1.188.09 ||
उप॒ त्मन्या॑ वनस्पते॒ पाथो॑ दे॒वेभ्यः॑ सृज । अ॒ग्निर्ह॒व्यानि॑ सिष्वदत् ॥ १.१८८.१० ॥
upa̱ tmanyā̍ vanaspate̱ pātho̍ de̱vebhya̍ḥ sṛja | a̱gnirha̱vyāni̍ siṣvadat || 1.188.10 ||
पु॒रो॒गा अ॒ग्निर्दे॒वानां॑ गाय॒त्रेण॒ सम॑ज्यते । स्वाहा॑कृतीषु रोचते ॥ १.१८८.११ ॥
pu̱ro̱gā a̱gnirde̱vānā̍ṁ gāya̱treṇa̱ sama̍jyate | svāhā̍kṛtīṣu rocate || 1.188.11 ||