Rig Veda

Mandala 189

Sukta 189


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑‍उक्तिं विधेम ॥ १.१८९.०१ ॥
agne̱ naya̍ su̱pathā̍ rā̱ye a̱smānviśvā̍ni deva va̱yunā̍ni vi̱dvān | yu̱yo̱dhya1̱̍smajju̍hurā̱ṇameno̱ bhūyi̍ṣṭhāṁ te̱ nama̍uktiṁ vidhema || 1.189.01 ||

Mandala : 1

Sukta : 189

Suktam :   1



अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥ १.१८९.०२ ॥
agne̱ tvaṁ pā̍rayā̱ navyo̍ a̱smānsva̱stibhi̱rati̍ du̱rgāṇi̱ viśvā̍ | pūśca̍ pṛ̱thvī ba̍hu̱lā na̍ u̱rvī bhavā̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ || 1.189.02 ||

Mandala : 1

Sukta : 189

Suktam :   2



अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वा॒ अन॑ग्नित्रा अ॒भ्यम॑न्त कृ॒ष्टीः । पुन॑र॒स्मभ्यं॑ सुवि॒ताय॑ देव॒ क्षां विश्वे॑भिर॒मृते॑भिर्यजत्र ॥ १.१८९.०३ ॥
agne̱ tvama̱smadyu̍yo̱dhyamī̍vā̱ ana̍gnitrā a̱bhyama̍nta kṛ̱ṣṭīḥ | puna̍ra̱smabhya̍ṁ suvi̱tāya̍ deva̱ kṣāṁ viśve̍bhira̱mṛte̍bhiryajatra || 1.189.03 ||

Mandala : 1

Sukta : 189

Suktam :   3



पा॒हि नो॑ अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् । मा ते॑ भ॒यं ज॑रि॒तारं॑ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ॥ १.१८९.०४ ॥
pā̱hi no̍ agne pā̱yubhi̱raja̍srairu̱ta pri̱ye sada̍na̱ ā śu̍śu̱kvān | mā te̍ bha̱yaṁ ja̍ri̱tāra̍ṁ yaviṣṭha nū̱naṁ vi̍da̱nmāpa̱raṁ sa̍hasvaḥ || 1.189.04 ||

Mandala : 1

Sukta : 189

Suktam :   4



मा नो॑ अ॒ग्नेऽव॑ सृजो अ॒घाया॑वि॒ष्यवे॑ रि॒पवे॑ दु॒च्छुना॑यै । मा द॒त्वते॒ दश॑ते॒ मादते॑ नो॒ मा रीष॑ते सहसाव॒न्परा॑ दाः ॥ १.१८९.०५ ॥
mā no̍ a̱gne'va̍ sṛjo a̱ghāyā̍vi̱ṣyave̍ ri̱pave̍ du̱cchunā̍yai | mā da̱tvate̱ daśa̍te̱ mādate̍ no̱ mā rīṣa̍te sahasāva̱nparā̍ dāḥ || 1.189.05 ||

Mandala : 1

Sukta : 189

Suktam :   5



वि घ॒ त्वावा॑ँ ऋतजात यंसद्गृणा॒नो अ॑ग्ने त॒न्वे॒॑ वरू॑थम् । विश्वा॑द्रिरि॒क्षोरु॒त वा॑ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे॑व वि॒ष्पट् ॥ १.१८९.०६ ॥
vi gha̱ tvāvā̍ ṛtajāta yaṁsadgṛṇā̱no a̍gne ta̱nve̱3̱̍ varū̍tham | viśvā̍driri̱kṣoru̱ta vā̍ nini̱tsora̍bhi̱hrutā̱masi̱ hi de̍va vi̱ṣpaṭ || 1.189.06 ||

Mandala : 1

Sukta : 189

Suktam :   6



त्वं ताँ अ॑ग्न उ॒भया॒न्वि वि॒द्वान्वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र । अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो॑ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ॥ १.१८९.०७ ॥
tvaṁ tā a̍gna u̱bhayā̱nvi vi̱dvānveṣi̍ prapi̱tve manu̍ṣo yajatra | a̱bhi̱pi̱tve mana̍ve̱ śāsyo̍ bhūrmarmṛ̱jenya̍ u̱śigbhi̱rnākraḥ || 1.189.07 ||

Mandala : 1

Sukta : 189

Suktam :   7



अवो॑चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ । व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ १.१८९.०८ ॥
avo̍cāma ni̱vaca̍nānyasmi̱nmāna̍sya sū̱nuḥ sa̍hasā̱ne a̱gnau | va̱yaṁ sa̱hasra̱mṛṣi̍bhiḥ sanema vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || 1.189.08 ||

Mandala : 1

Sukta : 189

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In