Rig Veda

Mandala 190

Sukta 190


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒न॒र्वाणं॑ वृष॒भं म॒न्द्रजि॑ह्वं॒ बृह॒स्पतिं॑ वर्धया॒ नव्य॑म॒र्कैः । गा॒था॒न्यः॑ सु॒रुचो॒ यस्य॑ दे॒वा आ॑श‍ृ॒ण्वन्ति॒ नव॑मानस्य॒ मर्ताः॑ ॥ १.१९०.०१ ॥
a̱na̱rvāṇa̍ṁ vṛṣa̱bhaṁ ma̱ndraji̍hva̱ṁ bṛha̱spati̍ṁ vardhayā̱ navya̍ma̱rkaiḥ | gā̱thā̱nya̍ḥ su̱ruco̱ yasya̍ de̱vā ā̍śṛ̱ṇvanti̱ nava̍mānasya̱ martā̍ḥ || 1.190.01 ||


तमृ॒त्विया॒ उप॒ वाचः॑ सचन्ते॒ सर्गो॒ न यो दे॑वय॒तामस॑र्जि । बृह॒स्पतिः॒ स ह्यञ्जो॒ वरां॑सि॒ विभ्वाभ॑व॒त्समृ॒ते मा॑त॒रिश्वा॑ ॥ १.१९०.०२ ॥
tamṛ̱tviyā̱ upa̱ vāca̍ḥ sacante̱ sargo̱ na yo de̍vaya̱tāmasa̍rji | bṛha̱spati̱ḥ sa hyañjo̱ varā̍ṁsi̱ vibhvābha̍va̱tsamṛ̱te mā̍ta̱riśvā̍ || 1.190.02 ||


उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं॑ यंसत्सवि॒तेव॒ प्र बा॒हू । अ॒स्य क्रत्वा॑ह॒न्यो॒॑ यो अस्ति॑ मृ॒गो न भी॒मो अ॑र॒क्षस॒स्तुवि॑ष्मान् ॥ १.१९०.०३ ॥
upa̍stuti̱ṁ nama̍sa̱ udya̍tiṁ ca̱ śloka̍ṁ yaṁsatsavi̱teva̱ pra bā̱hū | a̱sya kratvā̍ha̱nyo̱3̱̍ yo asti̍ mṛ̱go na bhī̱mo a̍ra̱kṣasa̱stuvi̍ṣmān || 1.190.03 ||


अ॒स्य श्लोको॑ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं॑सद्यक्ष॒भृद्विचे॑ताः । मृ॒गाणां॒ न हे॒तयो॒ यन्ति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ अ॒भि द्यून् ॥ १.१९०.०४ ॥
a̱sya śloko̍ di̱vīya̍te pṛthi̱vyāmatyo̱ na ya̍ṁsadyakṣa̱bhṛdvice̍tāḥ | mṛ̱gāṇā̱ṁ na he̱tayo̱ yanti̍ ce̱mā bṛha̱spate̱rahi̍māyā a̱bhi dyūn || 1.190.04 ||


ये त्वा॑ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीव॑न्ति प॒ज्राः । न दू॒ढ्ये॒॑ अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत्पिया॑रुम् ॥ १.१९०.०५ ॥
ye tvā̍ devosri̱kaṁ manya̍mānāḥ pā̱pā bha̱dramu̍pa̱jīva̍nti pa̱jrāḥ | na dū̱ḍhye̱3̱̍ anu̍ dadāsi vā̱maṁ bṛha̍spate̱ caya̍sa̱ itpiyā̍rum || 1.190.05 ||


सु॒प्रैतुः॑ सू॒यव॑सो॒ न पन्था॑ दुर्नि॒यन्तुः॒ परि॑प्रीतो॒ न मि॒त्रः । अ॒न॒र्वाणो॑ अ॒भि ये चक्ष॑ते॒ नोऽपी॑वृता अपोर्णु॒वन्तो॑ अस्थुः ॥ १.१९०.०६ ॥
su̱praitu̍ḥ sū̱yava̍so̱ na panthā̍ durni̱yantu̱ḥ pari̍prīto̱ na mi̱traḥ | a̱na̱rvāṇo̍ a̱bhi ye cakṣa̍te̱ no'pī̍vṛtā aporṇu̱vanto̍ asthuḥ || 1.190.06 ||


सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः । स वि॒द्वाँ उ॒भयं॑ चष्टे अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्रः॑ ॥ १.१९०.०७ ॥
saṁ yaṁ stubho̱'vana̍yo̱ na yanti̍ samu̱draṁ na sra̱vato̱ rodha̍cakrāḥ | sa vi̱dvā u̱bhaya̍ṁ caṣṭe a̱ntarbṛha̱spati̱stara̱ āpa̍śca̱ gṛdhra̍ḥ || 1.190.07 ||


ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्बृह॒स्पति॑र्वृष॒भो धा॑यि दे॒वः । स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ १.१९०.०८ ॥
e̱vā ma̱hastu̍vijā̱tastuvi̍ṣmā̱nbṛha̱spati̍rvṛṣa̱bho dhā̍yi de̱vaḥ | sa na̍ḥ stu̱to vī̱rava̍ddhātu̱ goma̍dvi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || 1.190.08 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In