Rig Veda

Mandala 21

Sukta 21


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒हेन्द्रा॒ग्नी उप॑ ह्वये॒ तयो॒रित्स्तोम॑मुश्मसि । ता सोमं॑ सोम॒पात॑मा ॥ १.२१.०१ ॥
i̱hendrā̱gnī upa̍ hvaye̱ tayo̱ritstoma̍muśmasi | tā soma̍ṁ soma̱pāta̍mā || 1.021.01 ||

Mandala : 1

Sukta : 21

Suktam :   1



ता य॒ज्ञेषु॒ प्र शं॑सतेन्द्रा॒ग्नी शु॑म्भता नरः । ता गा॑य॒त्रेषु॑ गायत ॥ १.२१.०२ ॥
tā ya̱jñeṣu̱ pra śa̍ṁsatendrā̱gnī śu̍mbhatā naraḥ | tā gā̍ya̱treṣu̍ gāyata || 1.021.02 ||

Mandala : 1

Sukta : 21

Suktam :   2



ता मि॒त्रस्य॒ प्रश॑स्तय इन्द्रा॒ग्नी ता ह॑वामहे । सो॒म॒पा सोम॑पीतये ॥ १.२१.०३ ॥
tā mi̱trasya̱ praśa̍staya indrā̱gnī tā ha̍vāmahe | so̱ma̱pā soma̍pītaye || 1.021.03 ||

Mandala : 1

Sukta : 21

Suktam :   3



उ॒ग्रा सन्ता॑ हवामह॒ उपे॒दं सव॑नं सु॒तम् । इ॒न्द्रा॒ग्नी एह ग॑च्छताम् ॥ १.२१.०४ ॥
u̱grā santā̍ havāmaha̱ upe̱daṁ sava̍naṁ su̱tam | i̱ndrā̱gnī eha ga̍cchatām || 1.021.04 ||

Mandala : 1

Sukta : 21

Suktam :   4



ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा॑ग्नी॒ रक्ष॑ उब्जतम् । अप्र॑जाः सन्त्व॒त्रिणः॑ ॥ १.२१.०५ ॥
tā ma̱hāntā̱ sada̱spatī̱ indrā̍gnī̱ rakṣa̍ ubjatam | apra̍jāḥ santva̱triṇa̍ḥ || 1.021.05 ||

Mandala : 1

Sukta : 21

Suktam :   5



तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रचे॒तुने॑ प॒दे । इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ॥ १.२१.०६ ॥
tena̍ sa̱tyena̍ jāgṛta̱madhi̍ prace̱tune̍ pa̱de | indrā̍gnī̱ śarma̍ yacchatam || 1.021.06 ||

Mandala : 1

Sukta : 21

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In