Rig Veda

Mandala 24

Sukta 24


This overlay will guide you through the buttons:

संस्कृत्म
A English

कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥ १.२४.०१ ॥
kasya̍ nū̱naṁ ka̍ta̱masyā̱mṛtā̍nā̱ṁ manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ | ko no̍ ma̱hyā adi̍taye̱ puna̍rdātpi̱tara̍ṁ ca dṛ̱śeya̍ṁ mā̱tara̍ṁ ca || 1.024.01 ||

Mandala : 1

Sukta : 24

Suktam :   1



अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥ १.२४.०२ ॥
a̱gnerva̱yaṁ pra̍tha̱masyā̱mṛtā̍nā̱ṁ manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ | sa no̍ ma̱hyā adi̍taye̱ puna̍rdātpi̱tara̍ṁ ca dṛ̱śeya̍ṁ mā̱tara̍ṁ ca || 1.024.02 ||

Mandala : 1

Sukta : 24

Suktam :   2



अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् । सदा॑वन्भा॒गमी॑महे ॥ १.२४.०३ ॥
a̱bhi tvā̍ deva savita̱rīśā̍na̱ṁ vāryā̍ṇām | sadā̍vanbhā̱gamī̍mahe || 1.024.03 ||

Mandala : 1

Sukta : 24

Suktam :   3



यश्चि॒द्धि त॑ इ॒त्था भगः॑ शशमा॒नः पु॒रा नि॒दः । अ॒द्वे॒षो हस्त॑योर्द॒धे ॥ १.२४.०४ ॥
yaści̱ddhi ta̍ i̱tthā bhaga̍ḥ śaśamā̱naḥ pu̱rā ni̱daḥ | a̱dve̱ṣo hasta̍yorda̱dhe || 1.024.04 ||

Mandala : 1

Sukta : 24

Suktam :   4



भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा । मू॒र्धानं॑ रा॒य आ॒रभे॑ ॥ १.२४.०५ ॥
bhaga̍bhaktasya te va̱yamuda̍śema̱ tavāva̍sā | mū̱rdhāna̍ṁ rā̱ya ā̱rabhe̍ || 1.024.05 ||

Mandala : 1

Sukta : 24

Suktam :   5



न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः । नेमा आपो॑ अनिमि॒षं चर॑न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व॑म् ॥ १.२४.०६ ॥
na̱hi te̍ kṣa̱traṁ na saho̱ na ma̱nyuṁ vaya̍śca̱nāmī pa̱taya̍nta ā̱puḥ | nemā āpo̍ animi̱ṣaṁ cara̍ntī̱rna ye vāta̍sya prami̱nantyabhva̍m || 1.024.06 ||

Mandala : 1

Sukta : 24

Suktam :   6



अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः । नी॒चीनाः॑ स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अ॒न्तर्निहि॑ताः के॒तवः॑ स्युः ॥ १.२४.०७ ॥
a̱bu̱dhne rājā̱ varu̍ṇo̱ vana̍syo̱rdhvaṁ stūpa̍ṁ dadate pū̱tada̍kṣaḥ | nī̱cīnā̍ḥ sthuru̱pari̍ bu̱dhna e̍ṣāma̱sme a̱ntarnihi̍tāḥ ke̱tava̍ḥ syuḥ || 1.024.07 ||

Mandala : 1

Sukta : 24

Suktam :   7



उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥ १.२४.०८ ॥
u̱ruṁ hi rājā̱ varu̍ṇaśca̱kāra̱ sūryā̍ya̱ panthā̱manve̍ta̱vā u̍ | a̱pade̱ pādā̱ prati̍dhātave'karu̱tāpa̍va̱ktā hṛ̍dayā̱vidha̍ścit || 1.024.08 ||

Mandala : 1

Sukta : 24

Suktam :   8



श॒तं ते॑ राजन्भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु । बाध॑स्व दू॒रे निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत् ॥ १.२४.०९ ॥
śa̱taṁ te̍ rājanbhi̱ṣaja̍ḥ sa̱hasra̍mu̱rvī ga̍bhī̱rā su̍ma̱tiṣṭe̍ astu | bādha̍sva dū̱re nirṛ̍tiṁ parā̱caiḥ kṛ̱taṁ ci̱dena̱ḥ pra mu̍mugdhya̱smat || 1.024.09 ||

Mandala : 1

Sukta : 24

Suktam :   9



अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः । अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ॥ १.२४.१० ॥
a̱mī ya ṛkṣā̱ nihi̍tāsa u̱ccā nakta̱ṁ dadṛ̍śre̱ kuha̍ ci̱ddive̍yuḥ | ada̍bdhāni̱ varu̍ṇasya vra̱tāni̍ vi̱cāka̍śacca̱ndramā̱ nakta̍meti || 1.024.10 ||

Mandala : 1

Sukta : 24

Suktam :   10



तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो॑षीः ॥ १.२४.११ ॥
tattvā̍ yāmi̱ brahma̍ṇā̱ vanda̍māna̱stadā śā̍ste̱ yaja̍māno ha̱virbhi̍ḥ | ahe̍ḻamāno varuṇe̱ha bo̱dhyuru̍śaṁsa̱ mā na̱ āyu̱ḥ pra mo̍ṣīḥ || 1.024.11 ||

Mandala : 1

Sukta : 24

Suktam :   11



तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे । शुनः॒शेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ॥ १.२४.१२ ॥
tadinnakta̱ṁ taddivā̱ mahya̍māhu̱stada̱yaṁ keto̍ hṛ̱da ā vi ca̍ṣṭe | śuna̱ḥśepo̱ yamahva̍dgṛbhī̱taḥ so a̱smānrājā̱ varu̍ṇo mumoktu || 1.024.12 ||

Mandala : 1

Sukta : 24

Suktam :   12



शुनः॒शेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः । अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ॥ १.२४.१३ ॥
śuna̱ḥśepo̱ hyahva̍dgṛbhī̱tastri̱ṣvā̍di̱tyaṁ dru̍pa̱deṣu̍ ba̱ddhaḥ | avai̍na̱ṁ rājā̱ varu̍ṇaḥ sasṛjyādvi̱dvā ada̍bdho̱ vi mu̍moktu̱ pāśā̍n || 1.024.13 ||

Mandala : 1

Sukta : 24

Suktam :   13



अव॑ ते॒ हेळो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां॑सि शिश्रथः कृ॒तानि॑ ॥ १.२४.१४ ॥
ava̍ te̱ heḻo̍ varuṇa̱ namo̍bhi̱rava̍ ya̱jñebhi̍rīmahe ha̱virbhi̍ḥ | kṣaya̍nna̱smabhya̍masura pracetā̱ rāja̱nnenā̍ṁsi śiśrathaḥ kṛ̱tāni̍ || 1.024.14 ||

Mandala : 1

Sukta : 24

Suktam :   14



उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥ १.२४.१५ ॥
udu̍tta̱maṁ va̍ruṇa̱ pāśa̍ma̱smadavā̍dha̱maṁ vi ma̍dhya̱maṁ śra̍thāya | athā̍ va̱yamā̍ditya vra̱te tavānā̍gaso̱ adi̍taye syāma || 1.024.15 ||

Mandala : 1

Sukta : 24

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In