Rig Veda

Mandala 27

Sukta 27


This overlay will guide you through the buttons:

संस्कृत्म
A English

अश्वं॒ न त्वा॒ वार॑वन्तं व॒न्दध्या॑ अ॒ग्निं नमो॑भिः । स॒म्राज॑न्तमध्व॒राणा॑म् ॥ १.२७.०१ ॥
aśva̱ṁ na tvā̱ vāra̍vantaṁ va̱ndadhyā̍ a̱gniṁ namo̍bhiḥ | sa̱mrāja̍ntamadhva̱rāṇā̍m || 1.027.01 ||

Mandala : 1

Sukta : 27

Suktam :   1



स घा॑ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेवः॑ । मी॒ढ्वाँ अ॒स्माकं॑ बभूयात् ॥ १.२७.०२ ॥
sa ghā̍ naḥ sū̱nuḥ śava̍sā pṛ̱thupra̍gāmā su̱śeva̍ḥ | mī̱ḍhvā a̱smāka̍ṁ babhūyāt || 1.027.02 ||

Mandala : 1

Sukta : 27

Suktam :   2



स नो॑ दू॒राच्चा॒साच्च॒ नि मर्त्या॑दघा॒योः । पा॒हि सद॒मिद्वि॒श्वायुः॑ ॥ १.२७.०३ ॥
sa no̍ dū̱rāccā̱sācca̱ ni martyā̍daghā̱yoḥ | pā̱hi sada̱midvi̱śvāyu̍ḥ || 1.027.03 ||

Mandala : 1

Sukta : 27

Suktam :   3



इ॒ममू॒ षु त्वम॒स्माकं॑ स॒निं गा॑य॒त्रं नव्यां॑सम् । अग्ने॑ दे॒वेषु॒ प्र वो॑चः ॥ १.२७.०४ ॥
i̱mamū̱ ṣu tvama̱smāka̍ṁ sa̱niṁ gā̍ya̱traṁ navyā̍ṁsam | agne̍ de̱veṣu̱ pra vo̍caḥ || 1.027.04 ||

Mandala : 1

Sukta : 27

Suktam :   4



आ नो॑ भज पर॒मेष्वा वाजे॑षु मध्य॒मेषु॑ । शिक्षा॒ वस्वो॒ अन्त॑मस्य ॥ १.२७.०५ ॥
ā no̍ bhaja para̱meṣvā vāje̍ṣu madhya̱meṣu̍ | śikṣā̱ vasvo̱ anta̍masya || 1.027.05 ||

Mandala : 1

Sukta : 27

Suktam :   5



वि॒भ॒क्तासि॑ चित्रभानो॒ सिन्धो॑रू॒र्मा उ॑पा॒क आ । स॒द्यो दा॒शुषे॑ क्षरसि ॥ १.२७.०६ ॥
vi̱bha̱ktāsi̍ citrabhāno̱ sindho̍rū̱rmā u̍pā̱ka ā | sa̱dyo dā̱śuṣe̍ kṣarasi || 1.027.06 ||

Mandala : 1

Sukta : 27

Suktam :   6



यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः । स यन्ता॒ शश्व॑ती॒रिषः॑ ॥ १.२७.०७ ॥
yama̍gne pṛ̱tsu martya̱mavā̱ vāje̍ṣu̱ yaṁ ju̱nāḥ | sa yantā̱ śaśva̍tī̱riṣa̍ḥ || 1.027.07 ||

Mandala : 1

Sukta : 27

Suktam :   7



नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित् । वाजो॑ अस्ति श्र॒वाय्यः॑ ॥ १.२७.०८ ॥
naki̍rasya sahantya parye̱tā kaya̍sya cit | vājo̍ asti śra̱vāyya̍ḥ || 1.027.08 ||

Mandala : 1

Sukta : 27

Suktam :   8



स वाजं॑ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता । विप्रे॑भिरस्तु॒ सनि॑ता ॥ १.२७.०९ ॥
sa vāja̍ṁ vi̱śvaca̍rṣaṇi̱rarva̍dbhirastu̱ taru̍tā | vipre̍bhirastu̱ sani̍tā || 1.027.09 ||

Mandala : 1

Sukta : 27

Suktam :   9



जरा॑बोध॒ तद्वि॑विड्ढि वि॒शेवि॑शे य॒ज्ञिया॑य । स्तोमं॑ रु॒द्राय॒ दृशी॑कम् ॥ १.२७.१० ॥
jarā̍bodha̱ tadvi̍viḍḍhi vi̱śevi̍śe ya̱jñiyā̍ya | stoma̍ṁ ru̱drāya̱ dṛśī̍kam || 1.027.10 ||

Mandala : 1

Sukta : 27

Suktam :   10



स नो॑ म॒हाँ अ॑निमा॒नो धू॒मके॑तुः पुरुश्च॒न्द्रः । धि॒ये वाजा॑य हिन्वतु ॥ १.२७.११ ॥
sa no̍ ma̱hā a̍nimā̱no dhū̱make̍tuḥ puruśca̱ndraḥ | dhi̱ye vājā̍ya hinvatu || 1.027.11 ||

Mandala : 1

Sukta : 27

Suktam :   11



स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्यः॑ के॒तुः श‍ृ॑णोतु नः । उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः ॥ १.२७.१२ ॥
sa re̱vā i̍va vi̱śpati̱rdaivya̍ḥ ke̱tuḥ śṛ̍ṇotu naḥ | u̱kthaira̱gnirbṛ̱hadbhā̍nuḥ || 1.027.12 ||

Mandala : 1

Sukta : 27

Suktam :   12



नमो॑ म॒हद्भ्यो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्यः॑ । यजा॑म दे॒वान्यदि॑ श॒क्नवा॑म॒ मा ज्याय॑सः॒ शंस॒मा वृ॑क्षि देवाः ॥ १.२७.१३ ॥
namo̍ ma̱hadbhyo̱ namo̍ arbha̱kebhyo̱ namo̱ yuva̍bhyo̱ nama̍ āśi̱nebhya̍ḥ | yajā̍ma de̱vānyadi̍ śa̱knavā̍ma̱ mā jyāya̍sa̱ḥ śaṁsa̱mā vṛ̍kṣi devāḥ || 1.027.13 ||

Mandala : 1

Sukta : 27

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In