Rig Veda

Mandala 29

Sukta 29


This overlay will guide you through the buttons:

संस्कृत्म
A English

यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ १.२९.०१ ॥
yacci̱ddhi sa̍tya somapā anāśa̱stā i̍va̱ smasi̍ | ā tū na̍ indra śaṁsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha || 1.029.01 ||

Mandala : 1

Sukta : 29

Suktam :   1



शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ १.२९.०२ ॥
śipri̍nvājānāṁ pate̱ śacī̍va̱stava̍ da̱ṁsanā̍ | ā tū na̍ indra śaṁsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha || 1.029.02 ||

Mandala : 1

Sukta : 29

Suktam :   2



नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ १.२९.०३ ॥
ni ṣvā̍payā mithū̱dṛśā̍ sa̱stāmabu̍dhyamāne | ā tū na̍ indra śaṁsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha || 1.029.03 ||

Mandala : 1

Sukta : 29

Suktam :   3



स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तयः॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ १.२९.०४ ॥
sa̱santu̱ tyā arā̍tayo̱ bodha̍ntu śūra rā̱taya̍ḥ | ā tū na̍ indra śaṁsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha || 1.029.04 ||

Mandala : 1

Sukta : 29

Suktam :   4



समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ १.२९.०५ ॥
sami̍ndra garda̱bhaṁ mṛ̍ṇa nu̱vanta̍ṁ pā̱payā̍mu̱yā | ā tū na̍ indra śaṁsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha || 1.029.05 ||

Mandala : 1

Sukta : 29

Suktam :   5



पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ १.२९.०६ ॥
patā̍ti kuṇḍṛ̱ṇācyā̍ dū̱raṁ vāto̱ vanā̱dadhi̍ | ā tū na̍ indra śaṁsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha || 1.029.06 ||

Mandala : 1

Sukta : 29

Suktam :   6



सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्व॑म् । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ १.२९.०७ ॥
sarva̍ṁ parikro̱śaṁ ja̍hi ja̱mbhayā̍ kṛkadā̱śva̍m | ā tū na̍ indra śaṁsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha || 1.029.07 ||

Mandala : 1

Sukta : 29

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In