Rig Veda

Mandala 32

Sukta 32


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्र वो॑चं॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री । अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त्पर्व॑तानाम् ॥ १.३२.०१ ॥
indra̍sya̱ nu vī̱ryā̍ṇi̱ pra vo̍ca̱ṁ yāni̍ ca̱kāra̍ pratha̱māni̍ va̱jrī | aha̱nnahi̱manva̱pasta̍tarda̱ pra va̱kṣaṇā̍ abhina̱tparva̍tānām || 1.032.01 ||

Mandala : 1

Sukta : 32

Suktam :   1



अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष । वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥ १.३२.०२ ॥
aha̱nnahi̱ṁ parva̍te śiśriyā̱ṇaṁ tvaṣṭā̍smai̱ vajra̍ṁ sva̱rya̍ṁ tatakṣa | vā̱śrā i̍va dhe̱nava̱ḥ syanda̍mānā̱ añja̍ḥ samu̱dramava̍ jagmu̱rāpa̍ḥ || 1.032.02 ||

Mandala : 1

Sukta : 32

Suktam :   2



वृ॒षा॒यमा॑णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ । आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम् ॥ १.३२.०३ ॥
vṛ̱ṣā̱yamā̍ṇo'vṛṇīta̱ soma̱ṁ trika̍drukeṣvapibatsu̱tasya̍ | ā sāya̍kaṁ ma̱ghavā̍datta̱ vajra̱maha̍nnenaṁ prathama̱jāmahī̍nām || 1.032.03 ||

Mandala : 1

Sukta : 32

Suktam :   3



यदि॒न्द्राह॑न्प्रथम॒जामही॑ना॒मान्मा॒यिना॒ममि॑नाः॒ प्रोत मा॒याः । आत्सूर्यं॑ ज॒नय॒न्द्यामु॒षासं॑ ता॒दीत्ना॒ शत्रुं॒ न किला॑ विवित्से ॥ १.३२.०४ ॥
yadi̱ndrāha̍nprathama̱jāmahī̍nā̱mānmā̱yinā̱mami̍nā̱ḥ prota mā̱yāḥ | ātsūrya̍ṁ ja̱naya̱ndyāmu̱ṣāsa̍ṁ tā̱dītnā̱ śatru̱ṁ na kilā̍ vivitse || 1.032.04 ||

Mandala : 1

Sukta : 32

Suktam :   4



अह॑न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यं॑स॒मिन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ । स्कन्धां॑सीव॒ कुलि॑शेना॒ विवृ॒क्णाहिः॑ शयत उप॒पृक्पृ॑थि॒व्याः ॥ १.३२.०५ ॥
aha̍nvṛ̱traṁ vṛ̍tra̱tara̱ṁ vya̍ṁsa̱mindro̱ vajre̍ṇa maha̱tā va̱dhena̍ | skandhā̍ṁsīva̱ kuli̍śenā̱ vivṛ̱kṇāhi̍ḥ śayata upa̱pṛkpṛ̍thi̱vyāḥ || 1.032.05 ||

Mandala : 1

Sukta : 32

Suktam :   5



अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षम् । नाता॑रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जानाः॑ पिपिष॒ इन्द्र॑शत्रुः ॥ १.३२.०६ ॥
a̱yo̱ddheva̍ du̱rmada̱ ā hi ju̱hve ma̍hāvī̱raṁ tu̍vibā̱dhamṛ̍jī̱ṣam | nātā̍rīdasya̱ samṛ̍tiṁ va̱dhānā̱ṁ saṁ ru̱jānā̍ḥ pipiṣa̱ indra̍śatruḥ || 1.032.06 ||

Mandala : 1

Sukta : 32

Suktam :   6



अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान । वृष्णो॒ वध्रिः॑ प्रति॒मानं॒ बुभू॑षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः ॥ १.३२.०७ ॥
a̱pāda̍ha̱sto a̍pṛtanya̱dindra̱māsya̱ vajra̱madhi̱ sānau̍ jaghāna | vṛṣṇo̱ vadhri̍ḥ prati̱māna̱ṁ bubhū̍ṣanpuru̱trā vṛ̱tro a̍śaya̱dvya̍staḥ || 1.032.07 ||

Mandala : 1

Sukta : 32

Suktam :   7



न॒दं न भि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ य॒न्त्यापः॑ । याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महिः॑ पत्सुतः॒शीर्ब॑भूव ॥ १.३२.०८ ॥
na̱daṁ na bhi̱nnama̍mu̱yā śayā̍na̱ṁ mano̱ ruhā̍ṇā̱ ati̍ ya̱ntyāpa̍ḥ | yāści̍dvṛ̱tro ma̍hi̱nā pa̱ryati̍ṣṭha̱ttāsā̱mahi̍ḥ patsuta̱ḥśīrba̍bhūva || 1.032.08 ||

Mandala : 1

Sukta : 32

Suktam :   8



नी॒चाव॑या अभवद्वृ॒त्रपु॒त्रेन्द्रो॑ अस्या॒ अव॒ वध॑र्जभार । उत्त॑रा॒ सूरध॑रः पु॒त्र आ॑सी॒द्दानुः॑ शये स॒हव॑त्सा॒ न धे॒नुः ॥ १.३२.०९ ॥
nī̱cāva̍yā abhavadvṛ̱trapu̱trendro̍ asyā̱ ava̱ vadha̍rjabhāra | utta̍rā̱ sūradha̍raḥ pu̱tra ā̍sī̱ddānu̍ḥ śaye sa̱hava̍tsā̱ na dhe̱nuḥ || 1.032.09 ||

Mandala : 1

Sukta : 32

Suktam :   9



अति॑ष्ठन्तीनामनिवेश॒नानां॒ काष्ठा॑नां॒ मध्ये॒ निहि॑तं॒ शरी॑रम् । वृ॒त्रस्य॑ नि॒ण्यं वि च॑र॒न्त्यापो॑ दी॒र्घं तम॒ आश॑य॒दिन्द्र॑शत्रुः ॥ १.३२.१० ॥
ati̍ṣṭhantīnāmaniveśa̱nānā̱ṁ kāṣṭhā̍nā̱ṁ madhye̱ nihi̍ta̱ṁ śarī̍ram | vṛ̱trasya̍ ni̱ṇyaṁ vi ca̍ra̱ntyāpo̍ dī̱rghaṁ tama̱ āśa̍ya̱dindra̍śatruḥ || 1.032.10 ||

Mandala : 1

Sukta : 32

Suktam :   10



दा॒सप॑त्नी॒रहि॑गोपा अतिष्ठ॒न्निरु॑द्धा॒ आपः॑ प॒णिने॑व॒ गावः॑ । अ॒पां बिल॒मपि॑हितं॒ यदासी॑द्वृ॒त्रं ज॑घ॒न्वाँ अप॒ तद्व॑वार ॥ १.३२.११ ॥
dā̱sapa̍tnī̱rahi̍gopā atiṣṭha̱nniru̍ddhā̱ āpa̍ḥ pa̱ṇine̍va̱ gāva̍ḥ | a̱pāṁ bila̱mapi̍hita̱ṁ yadāsī̍dvṛ̱traṁ ja̍gha̱nvā apa̱ tadva̍vāra || 1.032.11 ||

Mandala : 1

Sukta : 32

Suktam :   11



अश्व्यो॒ वारो॑ अभव॒स्तदि॑न्द्र सृ॒के यत्त्वा॑ प्र॒त्यह॑न्दे॒व एकः॑ । अज॑यो॒ गा अज॑यः शूर॒ सोम॒मवा॑सृजः॒ सर्त॑वे स॒प्त सिन्धू॑न् ॥ १.३२.१२ ॥
aśvyo̱ vāro̍ abhava̱stadi̍ndra sṛ̱ke yattvā̍ pra̱tyaha̍nde̱va eka̍ḥ | aja̍yo̱ gā aja̍yaḥ śūra̱ soma̱mavā̍sṛja̱ḥ sarta̍ve sa̱pta sindhū̍n || 1.032.12 ||

Mandala : 1

Sukta : 32

Suktam :   12



नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं॑ च । इन्द्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये ॥ १.३२.१३ ॥
nāsmai̍ vi̱dyunna ta̍nya̱tuḥ si̍ṣedha̱ na yāṁ miha̱maki̍raddhrā̱duni̍ṁ ca | indra̍śca̱ yadyu̍yu̱dhāte̱ ahi̍śco̱tāpa̱rībhyo̍ ma̱ghavā̱ vi ji̍gye || 1.032.13 ||

Mandala : 1

Sukta : 32

Suktam :   13



अहे॑र्या॒तारं॒ कम॑पश्य इन्द्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् । नव॑ च॒ यन्न॑व॒तिं च॒ स्रव॑न्तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि ॥ १.३२.१४ ॥
ahe̍ryā̱tāra̱ṁ kama̍paśya indra hṛ̱di yatte̍ ja̱ghnuṣo̱ bhīraga̍cchat | nava̍ ca̱ yanna̍va̱tiṁ ca̱ srava̍ntīḥ śye̱no na bhī̱to ata̍ro̱ rajā̍ṁsi || 1.032.14 ||

Mandala : 1

Sukta : 32

Suktam :   14



इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा॒ शम॑स्य च श‍ृ॒ङ्गिणो॒ वज्र॑बाहुः । सेदु॒ राजा॑ क्षयति चर्षणी॒नाम॒रान्न ने॒मिः परि॒ ता ब॑भूव ॥ १.३२.१५ ॥
indro̍ yā̱to'va̍sitasya̱ rājā̱ śama̍sya ca śṛ̱ṅgiṇo̱ vajra̍bāhuḥ | sedu̱ rājā̍ kṣayati carṣaṇī̱nāma̱rānna ne̱miḥ pari̱ tā ba̍bhūva || 1.032.15 ||

Mandala : 1

Sukta : 32

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In