Rig Veda

Mandala 34

Sukta 34


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना । यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभिः॑ ॥ १.३४.०१ ॥
triści̍nno a̱dyā bha̍vataṁ navedasā vi̱bhurvā̱ṁ yāma̍ u̱ta rā̱tira̍śvinā | yu̱vorhi ya̱ntraṁ hi̱myeva̱ vāsa̍so'bhyāya̱ṁsenyā̍ bhavataṁ manī̱ṣibhi̍ḥ || 1.034.01 ||

Mandala : 1

Sukta : 34

Suktam :   1



त्रयः॑ प॒वयो॑ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद्वि॑दुः । त्रयः॑ स्क॒म्भासः॑ स्कभि॒तास॑ आ॒रभे॒ त्रिर्नक्तं॑ या॒थस्त्रिर्व॑श्विना॒ दिवा॑ ॥ १.३४.०२ ॥
traya̍ḥ pa̱vayo̍ madhu̱vāha̍ne̱ rathe̱ soma̍sya ve̱nāmanu̱ viśva̱ idvi̍duḥ | traya̍ḥ ska̱mbhāsa̍ḥ skabhi̱tāsa̍ ā̱rabhe̱ trirnakta̍ṁ yā̱thastrirva̍śvinā̱ divā̍ || 1.034.02 ||

Mandala : 1

Sukta : 34

Suktam :   2



स॒मा॒ने अह॒न्त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् । त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम् ॥ १.३४.०३ ॥
sa̱mā̱ne aha̱ntrira̍vadyagohanā̱ trira̱dya ya̱jñaṁ madhu̍nā mimikṣatam | trirvāja̍vatī̱riṣo̍ aśvinā yu̱vaṁ do̱ṣā a̱smabhya̍mu̱ṣasa̍śca pinvatam || 1.034.03 ||

Mandala : 1

Sukta : 34

Suktam :   3



त्रिर्व॒र्तिर्या॑तं॒ त्रिरनु॑व्रते ज॒ने त्रिः सु॑प्रा॒व्ये॑ त्रे॒धेव॑ शिक्षतम् । त्रिर्ना॒न्द्यं॑ वहतमश्विना यु॒वं त्रिः पृक्षो॑ अ॒स्मे अ॒क्षरे॑व पिन्वतम् ॥ १.३४.०४ ॥
trirva̱rtiryā̍ta̱ṁ triranu̍vrate ja̱ne triḥ su̍prā̱vye̍ tre̱dheva̍ śikṣatam | trirnā̱ndya̍ṁ vahatamaśvinā yu̱vaṁ triḥ pṛkṣo̍ a̱sme a̱kṣare̍va pinvatam || 1.034.04 ||

Mandala : 1

Sukta : 34

Suktam :   4



त्रिर्नो॑ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता॑ता॒ त्रिरु॒ताव॑तं॒ धियः॑ । त्रिः सौ॑भग॒त्वं त्रिरु॒त श्रवां॑सि नस्त्रि॒ष्ठं वां॒ सूरे॑ दुहि॒ता रु॑ह॒द्रथ॑म् ॥ १.३४.०५ ॥
trirno̍ ra̱yiṁ va̍hatamaśvinā yu̱vaṁ trirde̱vatā̍tā̱ triru̱tāva̍ta̱ṁ dhiya̍ḥ | triḥ sau̍bhaga̱tvaṁ triru̱ta śravā̍ṁsi nastri̱ṣṭhaṁ vā̱ṁ sūre̍ duhi̱tā ru̍ha̱dratha̍m || 1.034.05 ||

Mandala : 1

Sukta : 34

Suktam :   5



त्रिर्नो॑ अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः । ओ॒मानं॑ शं॒योर्मम॑काय सू॒नवे॑ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ॥ १.३४.०६ ॥
trirno̍ aśvinā di̱vyāni̍ bheṣa̱jā triḥ pārthi̍vāni̱ triru̍ dattama̱dbhyaḥ | o̱māna̍ṁ śa̱ṁyormama̍kāya sū̱nave̍ tri̱dhātu̱ śarma̍ vahataṁ śubhaspatī || 1.034.06 ||

Mandala : 1

Sukta : 34

Suktam :   6



त्रिर्नो॑ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतम् । ति॒स्रो ना॑सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वातः॒ स्वस॑राणि गच्छतम् ॥ १.३४.०७ ॥
trirno̍ aśvinā yaja̱tā di̱vedi̍ve̱ pari̍ tri̱dhātu̍ pṛthi̱vīma̍śāyatam | ti̱sro nā̍satyā rathyā parā̱vata̍ ā̱tmeva̱ vāta̱ḥ svasa̍rāṇi gacchatam || 1.034.07 ||

Mandala : 1

Sukta : 34

Suktam :   7



त्रिर॑श्विना॒ सिन्धु॑भिः स॒प्तमा॑तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तम् । ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं॑ रक्षेथे॒ द्युभि॑र॒क्तुभि॑र्हि॒तम् ॥ १.३४.०८ ॥
trira̍śvinā̱ sindhu̍bhiḥ sa̱ptamā̍tṛbhi̱straya̍ āhā̱vāstre̱dhā ha̱viṣkṛ̱tam | ti̱sraḥ pṛ̍thi̱vīru̱pari̍ pra̱vā di̱vo nāka̍ṁ rakṣethe̱ dyubhi̍ra̱ktubhi̍rhi̱tam || 1.034.08 ||

Mandala : 1

Sukta : 34

Suktam :   8



क्व॒॑ त्री च॒क्रा त्रि॒वृतो॒ रथ॑स्य॒ क्व॒॑ त्रयो॑ व॒न्धुरो॒ ये सनी॑ळाः । क॒दा योगो॑ वा॒जिनो॒ रास॑भस्य॒ येन॑ य॒ज्ञं ना॑सत्योपया॒थः ॥ १.३४.०९ ॥
kva1̱̍ trī ca̱krā tri̱vṛto̱ ratha̍sya̱ kva1̱̍ trayo̍ va̱ndhuro̱ ye sanī̍ḻāḥ | ka̱dā yogo̍ vā̱jino̱ rāsa̍bhasya̱ yena̍ ya̱jñaṁ nā̍satyopayā̱thaḥ || 1.034.09 ||

Mandala : 1

Sukta : 34

Suktam :   9



आ ना॑सत्या॒ गच्छ॑तं हू॒यते॑ ह॒विर्मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभिः॑ । यु॒वोर्हि पूर्वं॑ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तव॑न्त॒मिष्य॑ति ॥ १.३४.१० ॥
ā nā̍satyā̱ gaccha̍taṁ hū̱yate̍ ha̱virmadhva̍ḥ pibataṁ madhu̱pebhi̍rā̱sabhi̍ḥ | yu̱vorhi pūrva̍ṁ savi̱toṣaso̱ ratha̍mṛ̱tāya̍ ci̱traṁ ghṛ̱tava̍nta̱miṣya̍ti || 1.034.10 ||

Mandala : 1

Sukta : 34

Suktam :   10



आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना । प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥ १.३४.११ ॥
ā nā̍satyā tri̱bhire̍kāda̱śairi̱ha de̱vebhi̍ryātaṁ madhu̱peya̍maśvinā | prāyu̱stāri̍ṣṭa̱ṁ nī rapā̍ṁsi mṛkṣata̱ṁ sedha̍ta̱ṁ dveṣo̱ bhava̍taṁ sacā̱bhuvā̍ || 1.034.11 ||

Mandala : 1

Sukta : 34

Suktam :   11



आ नो॑ अश्विना त्रि॒वृता॒ रथे॑ना॒र्वाञ्चं॑ र॒यिं व॑हतं सु॒वीर॑म् । श‍ृ॒ण्वन्ता॑ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥ १.३४.१२ ॥
ā no̍ aśvinā tri̱vṛtā̱ rathe̍nā̱rvāñca̍ṁ ra̱yiṁ va̍hataṁ su̱vīra̍m | śṛ̱ṇvantā̍ vā̱mava̍se johavīmi vṛ̱dhe ca̍ no bhavata̱ṁ vāja̍sātau || 1.034.12 ||

Mandala : 1

Sukta : 34

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In