Rig Veda

Mandala 36

Sukta 36


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र वो॑ य॒ह्वं पु॑रू॒णां वि॒शां दे॑वय॒तीना॑म् । अ॒ग्निं सू॒क्तेभि॒र्वचो॑भिरीमहे॒ यं सी॒मिद॒न्य ईळ॑ते ॥ १.३६.०१ ॥
pra vo̍ ya̱hvaṁ pu̍rū̱ṇāṁ vi̱śāṁ de̍vaya̱tīnā̍m | a̱gniṁ sū̱ktebhi̱rvaco̍bhirīmahe̱ yaṁ sī̱mida̱nya īḻa̍te || 1.036.01 ||

Mandala : 1

Sukta : 36

Suktam :   1



जना॑सो अ॒ग्निं द॑धिरे सहो॒वृधं॑ ह॒विष्म॑न्तो विधेम ते । स त्वं नो॑ अ॒द्य सु॒मना॑ इ॒हावि॒ता भवा॒ वाजे॑षु सन्त्य ॥ १.३६.०२ ॥
janā̍so a̱gniṁ da̍dhire saho̱vṛdha̍ṁ ha̱viṣma̍nto vidhema te | sa tvaṁ no̍ a̱dya su̱manā̍ i̱hāvi̱tā bhavā̱ vāje̍ṣu santya || 1.036.02 ||

Mandala : 1

Sukta : 36

Suktam :   2



प्र त्वा॑ दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् । म॒हस्ते॑ स॒तो वि च॑रन्त्य॒र्चयो॑ दि॒वि स्पृ॑शन्ति भा॒नवः॑ ॥ १.३६.०३ ॥
pra tvā̍ dū̱taṁ vṛ̍ṇīmahe̱ hotā̍raṁ vi̱śvave̍dasam | ma̱haste̍ sa̱to vi ca̍rantya̱rcayo̍ di̱vi spṛ̍śanti bhā̱nava̍ḥ || 1.036.03 ||

Mandala : 1

Sukta : 36

Suktam :   3



दे॒वास॑स्त्वा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा सं दू॒तं प्र॒त्नमि॑न्धते । विश्वं॒ सो अ॑ग्ने जयति॒ त्वया॒ धनं॒ यस्ते॑ द॒दाश॒ मर्त्यः॑ ॥ १.३६.०४ ॥
de̱vāsa̍stvā̱ varu̍ṇo mi̱tro a̍rya̱mā saṁ dū̱taṁ pra̱tnami̍ndhate | viśva̱ṁ so a̍gne jayati̱ tvayā̱ dhana̱ṁ yaste̍ da̱dāśa̱ martya̍ḥ || 1.036.04 ||

Mandala : 1

Sukta : 36

Suktam :   4



म॒न्द्रो होता॑ गृ॒हप॑ति॒रग्ने॑ दू॒तो वि॒शाम॑सि । त्वे विश्वा॒ संग॑तानि व्र॒ता ध्रु॒वा यानि॑ दे॒वा अकृ॑ण्वत ॥ १.३६.०५ ॥
ma̱ndro hotā̍ gṛ̱hapa̍ti̱ragne̍ dū̱to vi̱śāma̍si | tve viśvā̱ saṁga̍tāni vra̱tā dhru̱vā yāni̍ de̱vā akṛ̍ṇvata || 1.036.05 ||

Mandala : 1

Sukta : 36

Suktam :   5



त्वे इद॑ग्ने सु॒भगे॑ यविष्ठ्य॒ विश्व॒मा हू॑यते ह॒विः । स त्वं नो॑ अ॒द्य सु॒मना॑ उ॒ताप॒रं यक्षि॑ दे॒वान्सु॒वीर्या॑ ॥ १.३६.०६ ॥
tve ida̍gne su̱bhage̍ yaviṣṭhya̱ viśva̱mā hū̍yate ha̱viḥ | sa tvaṁ no̍ a̱dya su̱manā̍ u̱tāpa̱raṁ yakṣi̍ de̱vānsu̱vīryā̍ || 1.036.06 ||

Mandala : 1

Sukta : 36

Suktam :   6



तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते । होत्रा॑भिर॒ग्निं मनु॑षः॒ समि॑न्धते तिति॒र्वांसो॒ अति॒ स्रिधः॑ ॥ १.३६.०७ ॥
taṁ ghe̍mi̱tthā na̍ma̱svina̱ upa̍ sva̱rāja̍māsate | hotrā̍bhira̱gniṁ manu̍ṣa̱ḥ sami̍ndhate titi̱rvāṁso̱ ati̱ sridha̍ḥ || 1.036.07 ||

Mandala : 1

Sukta : 36

Suktam :   7



घ्नन्तो॑ वृ॒त्रम॑तर॒न्रोद॑सी अ॒प उ॒रु क्षया॑य चक्रिरे । भुव॒त्कण्वे॒ वृषा॑ द्यु॒म्न्याहु॑तः॒ क्रन्द॒दश्वो॒ गवि॑ष्टिषु ॥ १.३६.०८ ॥
ghnanto̍ vṛ̱trama̍tara̱nroda̍sī a̱pa u̱ru kṣayā̍ya cakrire | bhuva̱tkaṇve̱ vṛṣā̍ dyu̱mnyāhu̍ta̱ḥ kranda̱daśvo̱ gavi̍ṣṭiṣu || 1.036.08 ||

Mandala : 1

Sukta : 36

Suktam :   8



सं सी॑दस्व म॒हाँ अ॑सि॒ शोच॑स्व देव॒वीत॑मः । वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ॥ १.३६.०९ ॥
saṁ sī̍dasva ma̱hā a̍si̱ śoca̍sva deva̱vīta̍maḥ | vi dhū̱mama̍gne aru̱ṣaṁ mi̍yedhya sṛ̱ja pra̍śasta darśa̱tam || 1.036.09 ||

Mandala : 1

Sukta : 36

Suktam :   9



यं त्वा॑ दे॒वासो॒ मन॑वे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन । यं कण्वो॒ मेध्या॑तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः ॥ १.३६.१० ॥
yaṁ tvā̍ de̱vāso̱ mana̍ve da̱dhuri̱ha yaji̍ṣṭhaṁ havyavāhana | yaṁ kaṇvo̱ medhyā̍tithirdhana̱spṛta̱ṁ yaṁ vṛṣā̱ yamu̍pastu̱taḥ || 1.036.10 ||

Mandala : 1

Sukta : 36

Suktam :   10



यम॒ग्निं मेध्या॑तिथिः॒ कण्व॑ ई॒ध ऋ॒तादधि॑ । तस्य॒ प्रेषो॑ दीदियु॒स्तमि॒मा ऋच॒स्तम॒ग्निं व॑र्धयामसि ॥ १.३६.११ ॥
yama̱gniṁ medhyā̍tithi̱ḥ kaṇva̍ ī̱dha ṛ̱tādadhi̍ | tasya̱ preṣo̍ dīdiyu̱stami̱mā ṛca̱stama̱gniṁ va̍rdhayāmasi || 1.036.11 ||

Mandala : 1

Sukta : 36

Suktam :   11



रा॒यस्पू॑र्धि स्वधा॒वोऽस्ति॒ हि तेऽग्ने॑ दे॒वेष्वाप्य॑म् । त्वं वाज॑स्य॒ श्रुत्य॑स्य राजसि॒ स नो॑ मृळ म॒हाँ अ॑सि ॥ १.३६.१२ ॥
rā̱yaspū̍rdhi svadhā̱vo'sti̱ hi te'gne̍ de̱veṣvāpya̍m | tvaṁ vāja̍sya̱ śrutya̍sya rājasi̱ sa no̍ mṛḻa ma̱hā a̍si || 1.036.12 ||

Mandala : 1

Sukta : 36

Suktam :   12



ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥ १.३६.१३ ॥
ū̱rdhva ū̱ ṣu ṇa̍ ū̱taye̱ tiṣṭhā̍ de̱vo na sa̍vi̱tā | ū̱rdhvo vāja̍sya̱ sani̍tā̱ yada̱ñjibhi̍rvā̱ghadbhi̍rvi̱hvayā̍mahe || 1.036.13 ||

Mandala : 1

Sukta : 36

Suktam :   13



ऊ॒र्ध्वो नः॑ पा॒ह्यंह॑सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं॑ दह । कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒रथा॑य जी॒वसे॑ वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ॥ १.३६.१४ ॥
ū̱rdhvo na̍ḥ pā̱hyaṁha̍so̱ ni ke̱tunā̱ viśva̱ṁ sama̱triṇa̍ṁ daha | kṛ̱dhī na̍ ū̱rdhvāñca̱rathā̍ya jī̱vase̍ vi̱dā de̱veṣu̍ no̱ duva̍ḥ || 1.036.14 ||

Mandala : 1

Sukta : 36

Suktam :   14



पा॒हि नो॑ अग्ने र॒क्षसः॑ पा॒हि धू॒र्तेररा॑व्णः । पा॒हि रीष॑त उ॒त वा॒ जिघां॑सतो॒ बृह॑द्भानो॒ यवि॑ष्ठ्य ॥ १.३६.१५ ॥
pā̱hi no̍ agne ra̱kṣasa̍ḥ pā̱hi dhū̱rterarā̍vṇaḥ | pā̱hi rīṣa̍ta u̱ta vā̱ jighā̍ṁsato̱ bṛha̍dbhāno̱ yavi̍ṣṭhya || 1.036.15 ||

Mandala : 1

Sukta : 36

Suktam :   15



घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा॑व्ण॒स्तपु॑र्जम्भ॒ यो अ॑स्म॒ध्रुक् । यो मर्त्यः॒ शिशी॑ते॒ अत्य॒क्तुभि॒र्मा नः॒ स रि॒पुरी॑शत ॥ १.३६.१६ ॥
gha̱neva̱ viṣva̱gvi ja̱hyarā̍vṇa̱stapu̍rjambha̱ yo a̍sma̱dhruk | yo martya̱ḥ śiśī̍te̱ atya̱ktubhi̱rmā na̱ḥ sa ri̱purī̍śata || 1.036.16 ||

Mandala : 1

Sukta : 36

Suktam :   16



अ॒ग्निर्व॑व्ने सु॒वीर्य॑म॒ग्निः कण्वा॑य॒ सौभ॑गम् । अ॒ग्निः प्राव॑न्मि॒त्रोत मेध्या॑तिथिम॒ग्निः सा॒ता उ॑पस्तु॒तम् ॥ १.३६.१७ ॥
a̱gnirva̍vne su̱vīrya̍ma̱gniḥ kaṇvā̍ya̱ saubha̍gam | a̱gniḥ prāva̍nmi̱trota medhyā̍tithima̱gniḥ sā̱tā u̍pastu̱tam || 1.036.17 ||

Mandala : 1

Sukta : 36

Suktam :   17



अ॒ग्निना॑ तु॒र्वशं॒ यदुं॑ परा॒वत॑ उ॒ग्रादे॑वं हवामहे । अ॒ग्निर्न॑य॒न्नव॑वास्त्वं बृ॒हद्र॑थं तु॒र्वीतिं॒ दस्य॑वे॒ सहः॑ ॥ १.३६.१८ ॥
a̱gninā̍ tu̱rvaśa̱ṁ yadu̍ṁ parā̱vata̍ u̱grāde̍vaṁ havāmahe | a̱gnirna̍ya̱nnava̍vāstvaṁ bṛ̱hadra̍thaṁ tu̱rvīti̱ṁ dasya̍ve̱ saha̍ḥ || 1.036.18 ||

Mandala : 1

Sukta : 36

Suktam :   18



नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना॑य॒ शश्व॑ते । दी॒देथ॒ कण्व॑ ऋ॒तजा॑त उक्षि॒तो यं न॑म॒स्यन्ति॑ कृ॒ष्टयः॑ ॥ १.३६.१९ ॥
ni tvāma̍gne̱ manu̍rdadhe̱ jyoti̱rjanā̍ya̱ śaśva̍te | dī̱detha̱ kaṇva̍ ṛ̱tajā̍ta ukṣi̱to yaṁ na̍ma̱syanti̍ kṛ̱ṣṭaya̍ḥ || 1.036.19 ||

Mandala : 1

Sukta : 36

Suktam :   19



त्वे॒षासो॑ अ॒ग्नेरम॑वन्तो अ॒र्चयो॑ भी॒मासो॒ न प्रती॑तये । र॒क्ष॒स्विनः॒ सद॒मिद्या॑तु॒माव॑तो॒ विश्वं॒ सम॒त्रिणं॑ दह ॥ १.३६.२० ॥
tve̱ṣāso̍ a̱gnerama̍vanto a̱rcayo̍ bhī̱māso̱ na pratī̍taye | ra̱kṣa̱svina̱ḥ sada̱midyā̍tu̱māva̍to̱ viśva̱ṁ sama̱triṇa̍ṁ daha || 1.036.20 ||

Mandala : 1

Sukta : 36

Suktam :   20


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In