Rig Veda

Mandala 38

Sukta 38


This overlay will guide you through the buttons:

संस्कृत्म
A English

कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः । द॒धि॒ध्वे वृ॑क्तबर्हिषः ॥ १.३८.०१ ॥
kaddha̍ nū̱naṁ ka̍dhapriyaḥ pi̱tā pu̱traṁ na hasta̍yoḥ | da̱dhi̱dhve vṛ̍ktabarhiṣaḥ || 1.038.01 ||

Mandala : 1

Sukta : 38

Suktam :   1



क्व॑ नू॒नं कद्वो॒ अर्थं॒ गन्ता॑ दि॒वो न पृ॑थि॒व्याः । क्व॑ वो॒ गावो॒ न र॑ण्यन्ति ॥ १.३८.०२ ॥
kva̍ nū̱naṁ kadvo̱ artha̱ṁ gantā̍ di̱vo na pṛ̍thi̱vyāḥ | kva̍ vo̱ gāvo̱ na ra̍ṇyanti || 1.038.02 ||

Mandala : 1

Sukta : 38

Suktam :   2



क्व॑ वः सु॒म्ना नव्यां॑सि॒ मरु॑तः॒ क्व॑ सुवि॒ता । क्वो॒॑ विश्वा॑नि॒ सौभ॑गा ॥ १.३८.०३ ॥
kva̍ vaḥ su̱mnā navyā̍ṁsi̱ maru̍ta̱ḥ kva̍ suvi̱tā | kvo̱3̱̍ viśvā̍ni̱ saubha̍gā || 1.038.03 ||

Mandala : 1

Sukta : 38

Suktam :   3



यद्यू॒यं पृ॑श्निमातरो॒ मर्ता॑सः॒ स्यात॑न । स्तो॒ता वो॑ अ॒मृतः॑ स्यात् ॥ १.३८.०४ ॥
yadyū̱yaṁ pṛ̍śnimātaro̱ martā̍sa̱ḥ syāta̍na | sto̱tā vo̍ a̱mṛta̍ḥ syāt || 1.038.04 ||

Mandala : 1

Sukta : 38

Suktam :   4



मा वो॑ मृ॒गो न यव॑से जरि॒ता भू॒दजो॑ष्यः । प॒था य॒मस्य॑ गा॒दुप॑ ॥ १.३८.०५ ॥
mā vo̍ mṛ̱go na yava̍se jari̱tā bhū̱dajo̍ṣyaḥ | pa̱thā ya̱masya̍ gā̱dupa̍ || 1.038.05 ||

Mandala : 1

Sukta : 38

Suktam :   5



मो षु णः॒ परा॑परा॒ निरृ॑तिर्दु॒र्हणा॑ वधीत् । प॒दी॒ष्ट तृष्ण॑या स॒ह ॥ १.३८.०६ ॥
mo ṣu ṇa̱ḥ parā̍parā̱ nirṛ̍tirdu̱rhaṇā̍ vadhīt | pa̱dī̱ṣṭa tṛṣṇa̍yā sa̱ha || 1.038.06 ||

Mandala : 1

Sukta : 38

Suktam :   6



स॒त्यं त्वे॒षा अम॑वन्तो॒ धन्व॑ञ्चि॒दा रु॒द्रिया॑सः । मिहं॑ कृण्वन्त्यवा॒ताम् ॥ १.३८.०७ ॥
sa̱tyaṁ tve̱ṣā ama̍vanto̱ dhanva̍ñci̱dā ru̱driyā̍saḥ | miha̍ṁ kṛṇvantyavā̱tām || 1.038.07 ||

Mandala : 1

Sukta : 38

Suktam :   7



वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति । यदे॑षां वृ॒ष्टिरस॑र्जि ॥ १.३८.०८ ॥
vā̱śreva̍ vi̱dyunmi̍māti va̱tsaṁ na mā̱tā si̍ṣakti | yade̍ṣāṁ vṛ̱ṣṭirasa̍rji || 1.038.08 ||

Mandala : 1

Sukta : 38

Suktam :   8



दिवा॑ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ । यत्पृ॑थि॒वीं व्यु॒न्दन्ति॑ ॥ १.३८.०९ ॥
divā̍ ci̱ttama̍ḥ kṛṇvanti pa̱rjanye̍nodavā̱hena̍ | yatpṛ̍thi̱vīṁ vyu̱ndanti̍ || 1.038.09 ||

Mandala : 1

Sukta : 38

Suktam :   9



अध॑ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि॑वम् । अरे॑जन्त॒ प्र मानु॑षाः ॥ १.३८.१० ॥
adha̍ sva̱nānma̱rutā̱ṁ viśva̱mā sadma̱ pārthi̍vam | are̍janta̱ pra mānu̍ṣāḥ || 1.038.10 ||

Mandala : 1

Sukta : 38

Suktam :   10



मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑ । या॒तेमखि॑द्रयामभिः ॥ १.३८.११ ॥
maru̍to vīḻupā̱ṇibhi̍ści̱trā rodha̍svatī̱ranu̍ | yā̱temakhi̍drayāmabhiḥ || 1.038.11 ||

Mandala : 1

Sukta : 38

Suktam :   11



स्थि॒रा वः॑ सन्तु ने॒मयो॒ रथा॒ अश्वा॑स एषाम् । सुसं॑स्कृता अ॒भीश॑वः ॥ १.३८.१२ ॥
sthi̱rā va̍ḥ santu ne̱mayo̱ rathā̱ aśvā̍sa eṣām | susa̍ṁskṛtā a̱bhīśa̍vaḥ || 1.038.12 ||

Mandala : 1

Sukta : 38

Suktam :   12



अच्छा॑ वदा॒ तना॑ गि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पति॑म् । अ॒ग्निं मि॒त्रं न द॑र्श॒तम् ॥ १.३८.१३ ॥
acchā̍ vadā̱ tanā̍ gi̱rā ja̱rāyai̱ brahma̍ṇa̱spati̍m | a̱gniṁ mi̱traṁ na da̍rśa̱tam || 1.038.13 ||

Mandala : 1

Sukta : 38

Suktam :   13



मि॒मी॒हि श्लोक॑मा॒स्ये॑ प॒र्जन्य॑ इव ततनः । गाय॑ गाय॒त्रमु॒क्थ्य॑म् ॥ १.३८.१४ ॥
mi̱mī̱hi śloka̍mā̱sye̍ pa̱rjanya̍ iva tatanaḥ | gāya̍ gāya̱tramu̱kthya̍m || 1.038.14 ||

Mandala : 1

Sukta : 38

Suktam :   14



वन्द॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किण॑म् । अ॒स्मे वृ॒द्धा अ॑सन्नि॒ह ॥ १.३८.१५ ॥
vanda̍sva̱ māru̍taṁ ga̱ṇaṁ tve̱ṣaṁ pa̍na̱syuma̱rkiṇa̍m | a̱sme vṛ̱ddhā a̍sanni̱ha || 1.038.15 ||

Mandala : 1

Sukta : 38

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In