Rig Veda

Mandala 39

Sukta 39


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र यदि॒त्था प॑रा॒वतः॑ शो॒चिर्न मान॒मस्य॑थ । कस्य॒ क्रत्वा॑ मरुतः॒ कस्य॒ वर्प॑सा॒ कं या॑थ॒ कं ह॑ धूतयः ॥ १.३९.०१ ॥
pra yadi̱tthā pa̍rā̱vata̍ḥ śo̱cirna māna̱masya̍tha | kasya̱ kratvā̍ maruta̱ḥ kasya̱ varpa̍sā̱ kaṁ yā̍tha̱ kaṁ ha̍ dhūtayaḥ || 1.039.01 ||

Mandala : 1

Sukta : 39

Suktam :   1



स्थि॒रा वः॑ स॒न्त्वायु॑धा परा॒णुदे॑ वी॒ळू उ॒त प्र॑ति॒ष्कभे॑ । यु॒ष्माक॑मस्तु॒ तवि॑षी॒ पनी॑यसी॒ मा मर्त्य॑स्य मा॒यिनः॑ ॥ १.३९.०२ ॥
sthi̱rā va̍ḥ sa̱ntvāyu̍dhā parā̱ṇude̍ vī̱ḻū u̱ta pra̍ti̱ṣkabhe̍ | yu̱ṣmāka̍mastu̱ tavi̍ṣī̱ panī̍yasī̱ mā martya̍sya mā̱yina̍ḥ || 1.039.02 ||

Mandala : 1

Sukta : 39

Suktam :   2



परा॑ ह॒ यत्स्थि॒रं ह॒थ नरो॑ व॒र्तय॑था गु॒रु । वि या॑थन व॒निनः॑ पृथि॒व्या व्याशाः॒ पर्व॑तानाम् ॥ १.३९.०३ ॥
parā̍ ha̱ yatsthi̱raṁ ha̱tha naro̍ va̱rtaya̍thā gu̱ru | vi yā̍thana va̱nina̍ḥ pṛthi̱vyā vyāśā̱ḥ parva̍tānām || 1.039.03 ||

Mandala : 1

Sukta : 39

Suktam :   3



न॒हि वः॒ शत्रु॑र्विवि॒दे अधि॒ द्यवि॒ न भूम्यां॑ रिशादसः । यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना॑ यु॒जा रुद्रा॑सो॒ नू चि॑दा॒धृषे॑ ॥ १.३९.०४ ॥
na̱hi va̱ḥ śatru̍rvivi̱de adhi̱ dyavi̱ na bhūmyā̍ṁ riśādasaḥ | yu̱ṣmāka̍mastu̱ tavi̍ṣī̱ tanā̍ yu̱jā rudrā̍so̱ nū ci̍dā̱dhṛṣe̍ || 1.039.04 ||

Mandala : 1

Sukta : 39

Suktam :   4



प्र वे॑पयन्ति॒ पर्व॑ता॒न्वि वि॑ञ्चन्ति॒ वन॒स्पती॑न् । प्रो आ॑रत मरुतो दु॒र्मदा॑ इव॒ देवा॑सः॒ सर्व॑या वि॒शा ॥ १.३९.०५ ॥
pra ve̍payanti̱ parva̍tā̱nvi vi̍ñcanti̱ vana̱spatī̍n | pro ā̍rata maruto du̱rmadā̍ iva̱ devā̍sa̱ḥ sarva̍yā vi̱śā || 1.039.05 ||

Mandala : 1

Sukta : 39

Suktam :   5



उपो॒ रथे॑षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि॑र्वहति॒ रोहि॑तः । आ वो॒ यामा॑य पृथि॒वी चि॑दश्रो॒दबी॑भयन्त॒ मानु॑षाः ॥ १.३९.०६ ॥
upo̱ rathe̍ṣu̱ pṛṣa̍tīrayugdhva̱ṁ praṣṭi̍rvahati̱ rohi̍taḥ | ā vo̱ yāmā̍ya pṛthi̱vī ci̍daśro̱dabī̍bhayanta̱ mānu̍ṣāḥ || 1.039.06 ||

Mandala : 1

Sukta : 39

Suktam :   6



आ वो॑ म॒क्षू तना॑य॒ कं रुद्रा॒ अवो॑ वृणीमहे । गन्ता॑ नू॒नं नोऽव॑सा॒ यथा॑ पु॒रेत्था कण्वा॑य बि॒भ्युषे॑ ॥ १.३९.०७ ॥
ā vo̍ ma̱kṣū tanā̍ya̱ kaṁ rudrā̱ avo̍ vṛṇīmahe | gantā̍ nū̱naṁ no'va̍sā̱ yathā̍ pu̱retthā kaṇvā̍ya bi̱bhyuṣe̍ || 1.039.07 ||

Mandala : 1

Sukta : 39

Suktam :   7



यु॒ष्मेषि॑तो मरुतो॒ मर्त्ये॑षित॒ आ यो नो॒ अभ्व॒ ईष॑ते । वि तं यु॑योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका॑भिरू॒तिभिः॑ ॥ १.३९.०८ ॥
yu̱ṣmeṣi̍to maruto̱ martye̍ṣita̱ ā yo no̱ abhva̱ īṣa̍te | vi taṁ yu̍yota̱ śava̍sā̱ vyoja̍sā̱ vi yu̱ṣmākā̍bhirū̱tibhi̍ḥ || 1.039.08 ||

Mandala : 1

Sukta : 39

Suktam :   8



असा॑मि॒ हि प्र॑यज्यवः॒ कण्वं॑ द॒द प्र॑चेतसः । असा॑मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गन्ता॑ वृ॒ष्टिं न वि॒द्युतः॑ ॥ १.३९.०९ ॥
asā̍mi̱ hi pra̍yajyava̱ḥ kaṇva̍ṁ da̱da pra̍cetasaḥ | asā̍mibhirmaruta̱ ā na̍ ū̱tibhi̱rgantā̍ vṛ̱ṣṭiṁ na vi̱dyuta̍ḥ || 1.039.09 ||

Mandala : 1

Sukta : 39

Suktam :   9



असा॒म्योजो॑ बिभृथा सुदान॒वोऽसा॑मि धूतयः॒ शवः॑ । ऋ॒षि॒द्विषे॑ मरुतः परिम॒न्यव॒ इषुं॒ न सृ॑जत॒ द्विष॑म् ॥ १.३९.१० ॥
asā̱myojo̍ bibhṛthā sudāna̱vo'sā̍mi dhūtaya̱ḥ śava̍ḥ | ṛ̱ṣi̱dviṣe̍ marutaḥ parima̱nyava̱ iṣu̱ṁ na sṛ̍jata̱ dviṣa̍m || 1.039.10 ||

Mandala : 1

Sukta : 39

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In