Rig Veda

Mandala 40

Sukta 40


This overlay will guide you through the buttons:

संस्कृत्म
A English

उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे । उप॒ प्र य॑न्तु म॒रुतः॑ सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥ १.४०.०१ ॥
utti̍ṣṭha brahmaṇaspate deva̱yanta̍stvemahe | upa̱ pra ya̍ntu ma̱ruta̍ḥ su̱dāna̍va̱ indra̍ prā̱śūrbha̍vā̱ sacā̍ || 1.040.01 ||

Mandala : 1

Sukta : 40

Suktam :   1



त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने॑ हि॒ते । सु॒वीर्यं॑ मरुत॒ आ स्वश्व्यं॒ दधी॑त॒ यो व॑ आच॒के ॥ १.४०.०२ ॥
tvāmiddhi sa̍hasasputra̱ martya̍ upabrū̱te dhane̍ hi̱te | su̱vīrya̍ṁ maruta̱ ā svaśvya̱ṁ dadhī̍ta̱ yo va̍ āca̱ke || 1.040.02 ||

Mandala : 1

Sukta : 40

Suktam :   2



प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥ १.४०.०३ ॥
praitu̱ brahma̍ṇa̱spati̱ḥ pra de̱vye̍tu sū̱nṛtā̍ | acchā̍ vī̱raṁ narya̍ṁ pa̱ṅktirā̍dhasaṁ de̱vā ya̱jñaṁ na̍yantu naḥ || 1.040.03 ||

Mandala : 1

Sukta : 40

Suktam :   3



यो वा॒घते॒ ददा॑ति सू॒नरं॒ वसु॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ । तस्मा॒ इळां॑ सु॒वीरा॒मा य॑जामहे सु॒प्रतू॑र्तिमने॒हस॑म् ॥ १.४०.०४ ॥
yo vā̱ghate̱ dadā̍ti sū̱nara̱ṁ vasu̱ sa dha̍tte̱ akṣi̍ti̱ śrava̍ḥ | tasmā̱ iḻā̍ṁ su̱vīrā̱mā ya̍jāmahe su̱pratū̍rtimane̱hasa̍m || 1.040.04 ||

Mandala : 1

Sukta : 40

Suktam :   4



प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॑म् । यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकां॑सि चक्रि॒रे ॥ १.४०.०५ ॥
pra nū̱naṁ brahma̍ṇa̱spati̱rmantra̍ṁ vadatyu̱kthya̍m | yasmi̱nnindro̱ varu̍ṇo mi̱tro a̍rya̱mā de̱vā okā̍ṁsi cakri̱re || 1.040.05 ||

Mandala : 1

Sukta : 40

Suktam :   5



तमिद्वो॑चेमा वि॒दथे॑षु श॒म्भुवं॒ मन्त्रं॑ देवा अने॒हस॑म् । इ॒मां च॒ वाचं॑ प्रति॒हर्य॑था नरो॒ विश्वेद्वा॒मा वो॑ अश्नवत् ॥ १.४०.०६ ॥
tamidvo̍cemā vi̱dathe̍ṣu śa̱mbhuva̱ṁ mantra̍ṁ devā ane̱hasa̍m | i̱māṁ ca̱ vāca̍ṁ prati̱harya̍thā naro̱ viśvedvā̱mā vo̍ aśnavat || 1.040.06 ||

Mandala : 1

Sukta : 40

Suktam :   6



को दे॑व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषम् । प्रप्र॑ दा॒श्वान्प॒स्त्या॑भिरस्थितान्त॒र्वाव॒त्क्षयं॑ दधे ॥ १.४०.०७ ॥
ko de̍va̱yanta̍maśnava̱jjana̱ṁ ko vṛ̱ktaba̍rhiṣam | prapra̍ dā̱śvānpa̱styā̍bhirasthitānta̱rvāva̱tkṣaya̍ṁ dadhe || 1.040.07 ||

Mandala : 1

Sukta : 40

Suktam :   7



उप॑ क्ष॒त्रं पृ॑ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त्सुक्षि॒तिं द॑धे । नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे॑ अस्ति व॒ज्रिणः॑ ॥ १.४०.०८ ॥
upa̍ kṣa̱traṁ pṛ̍ñcī̱ta hanti̱ rāja̍bhirbha̱ye ci̍tsukṣi̱tiṁ da̍dhe | nāsya̍ va̱rtā na ta̍ru̱tā ma̍hādha̱ne nārbhe̍ asti va̱jriṇa̍ḥ || 1.040.08 ||

Mandala : 1

Sukta : 40

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In