Rig Veda

Mandala 41

Sukta 41


This overlay will guide you through the buttons:

संस्कृत्म
A English

यं रक्ष॑न्ति॒ प्रचे॑तसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । नू चि॒त्स द॑भ्यते॒ जनः॑ ॥ १.४१.०१ ॥
yaṁ rakṣa̍nti̱ prace̍taso̱ varu̍ṇo mi̱tro a̍rya̱mā | nū ci̱tsa da̍bhyate̱ jana̍ḥ || 1.041.01 ||

Mandala : 1

Sukta : 41

Suktam :   1



यं बा॒हुते॑व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं॑ रि॒षः । अरि॑ष्टः॒ सर्व॑ एधते ॥ १.४१.०२ ॥
yaṁ bā̱hute̍va̱ pipra̍ti̱ pānti̱ martya̍ṁ ri̱ṣaḥ | ari̍ṣṭa̱ḥ sarva̍ edhate || 1.041.02 ||

Mandala : 1

Sukta : 41

Suktam :   2



वि दु॒र्गा वि द्विषः॑ पु॒रो घ्नन्ति॒ राजा॑न एषाम् । नय॑न्ति दुरि॒ता ति॒रः ॥ १.४१.०३ ॥
vi du̱rgā vi dviṣa̍ḥ pu̱ro ghnanti̱ rājā̍na eṣām | naya̍nti duri̱tā ti̱raḥ || 1.041.03 ||

Mandala : 1

Sukta : 41

Suktam :   3



सु॒गः पन्था॑ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते । नात्रा॑वखा॒दो अ॑स्ति वः ॥ १.४१.०४ ॥
su̱gaḥ panthā̍ anṛkṣa̱ra ādi̍tyāsa ṛ̱taṁ ya̱te | nātrā̍vakhā̱do a̍sti vaḥ || 1.041.04 ||

Mandala : 1

Sukta : 41

Suktam :   4



यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना॑ प॒था । प्र वः॒ स धी॒तये॑ नशत् ॥ १.४१.०५ ॥
yaṁ ya̱jñaṁ naya̍thā nara̱ ādi̍tyā ṛ̱junā̍ pa̱thā | pra va̱ḥ sa dhī̱taye̍ naśat || 1.041.05 ||

Mandala : 1

Sukta : 41

Suktam :   5



स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं॑ तो॒कमु॒त त्मना॑ । अच्छा॑ गच्छ॒त्यस्तृ॑तः ॥ १.४१.०६ ॥
sa ratna̱ṁ martyo̱ vasu̱ viśva̍ṁ to̱kamu̱ta tmanā̍ | acchā̍ gaccha̱tyastṛ̍taḥ || 1.041.06 ||

Mandala : 1

Sukta : 41

Suktam :   6



क॒था रा॑धाम सखायः॒ स्तोमं॑ मि॒त्रस्या॑र्य॒म्णः । महि॒ प्सरो॒ वरु॑णस्य ॥ १.४१.०७ ॥
ka̱thā rā̍dhāma sakhāya̱ḥ stoma̍ṁ mi̱trasyā̍rya̱mṇaḥ | mahi̱ psaro̱ varu̍ṇasya || 1.041.07 ||

Mandala : 1

Sukta : 41

Suktam :   7



मा वो॒ घ्नन्तं॒ मा शप॑न्तं॒ प्रति॑ वोचे देव॒यन्त॑म् । सु॒म्नैरिद्व॒ आ वि॑वासे ॥ १.४१.०८ ॥
mā vo̱ ghnanta̱ṁ mā śapa̍nta̱ṁ prati̍ voce deva̱yanta̍m | su̱mnairidva̱ ā vi̍vāse || 1.041.08 ||

Mandala : 1

Sukta : 41

Suktam :   8



च॒तुर॑श्चि॒द्दद॑मानाद्बिभी॒यादा निधा॑तोः । न दु॑रु॒क्ताय॑ स्पृहयेत् ॥ १.४१.०९ ॥
ca̱tura̍ści̱ddada̍mānādbibhī̱yādā nidhā̍toḥ | na du̍ru̱ktāya̍ spṛhayet || 1.041.09 ||

Mandala : 1

Sukta : 41

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In