त्वम॑ग्ने॒ वसू॑ँरि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त । यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुष॑म् ॥ १.४५.०१ ॥
tvama̍gne̱ vasū̍ri̱ha ru̱drā ā̍di̱tyā u̱ta | yajā̍ svadhva̱raṁ jana̱ṁ manu̍jātaṁ ghṛta̱pruṣa̍m || 1.045.01 ||
श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः । तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ॥ १.४५.०२ ॥
śru̱ṣṭī̱vāno̱ hi dā̱śuṣe̍ de̱vā a̍gne̱ vice̍tasaḥ | tānro̍hidaśva girvaṇa̱straya̍striṁśata̱mā va̍ha || 1.045.02 ||
प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदो विरूप॒वत् । अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हव॑म् ॥ १.४५.०३ ॥
pri̱ya̱me̱dha̱vada̍tri̱vajjāta̍vedo virūpa̱vat | a̱ṅgi̱ra̱svanma̍hivrata̱ praska̍ṇvasya śrudhī̱ hava̍m || 1.045.03 ||
महि॑केरव ऊ॒तये॑ प्रि॒यमे॑धा अहूषत । राज॑न्तमध्व॒राणा॑म॒ग्निं शु॒क्रेण॑ शो॒चिषा॑ ॥ १.४५.०४ ॥
mahi̍kerava ū̱taye̍ pri̱yame̍dhā ahūṣata | rāja̍ntamadhva̱rāṇā̍ma̱gniṁ śu̱kreṇa̍ śo̱ciṣā̍ || 1.045.04 ||
घृता॑हवन सन्त्ये॒मा उ॒ षु श्रु॑धी॒ गिरः॑ । याभिः॒ कण्व॑स्य सू॒नवो॒ हव॒न्तेऽव॑से त्वा ॥ १.४५.०५ ॥
ghṛtā̍havana santye̱mā u̱ ṣu śru̍dhī̱ gira̍ḥ | yābhi̱ḥ kaṇva̍sya sū̱navo̱ hava̱nte'va̍se tvā || 1.045.05 ||
त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तवः॑ । शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोlह॑वे ॥ १.४५.०६ ॥
tvāṁ ci̍traśravastama̱ hava̍nte vi̱kṣu ja̱ntava̍ḥ | śo̱ciṣke̍śaṁ purupri̱yāgne̍ ha̱vyāya̱ voḻha̍ve || 1.045.06 ||
नि त्वा॒ होता॑रमृ॒त्विजं॑ दधि॒रे व॑सु॒वित्त॑मम् । श्रुत्क॑र्णं स॒प्रथ॑स्तमं॒ विप्रा॑ अग्ने॒ दिवि॑ष्टिषु ॥ १.४५.०७ ॥
ni tvā̱ hotā̍ramṛ̱tvija̍ṁ dadhi̱re va̍su̱vitta̍mam | śrutka̍rṇaṁ sa̱pratha̍stama̱ṁ viprā̍ agne̱ divi̍ṣṭiṣu || 1.045.07 ||
आ त्वा॒ विप्रा॑ अचुच्यवुः सु॒तसो॑मा अ॒भि प्रयः॑ । बृ॒हद्भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता॑य दा॒शुषे॑ ॥ १.४५.०८ ॥
ā tvā̱ viprā̍ acucyavuḥ su̱taso̍mā a̱bhi praya̍ḥ | bṛ̱hadbhā bibhra̍to ha̱viragne̱ martā̍ya dā̱śuṣe̍ || 1.045.08 ||
प्रा॒त॒र्याव्णः॑ सहस्कृत सोम॒पेया॑य सन्त्य । इ॒हाद्य दैव्यं॒ जनं॑ ब॒र्हिरा सा॑दया वसो ॥ १.४५.०९ ॥
prā̱ta̱ryāvṇa̍ḥ sahaskṛta soma̱peyā̍ya santya | i̱hādya daivya̱ṁ jana̍ṁ ba̱rhirā sā̍dayā vaso || 1.045.09 ||
अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू॑तिभिः । अ॒यं सोमः॑ सुदानव॒स्तं पा॑त ति॒रोअ॑ह्न्यम् ॥ १.४५.१० ॥
a̱rvāñca̱ṁ daivya̱ṁ jana̱magne̱ yakṣva̱ sahū̍tibhiḥ | a̱yaṁ soma̍ḥ sudānava̱staṁ pā̍ta ti̱roa̍hnyam || 1.045.10 ||