Rig Veda

Mandala 51

Sukta 51


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् । यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ॥ १.५१.०१ ॥
a̱bhi tyaṁ me̱ṣaṁ pu̍ruhū̱tamṛ̱gmiya̱mindra̍ṁ gī̱rbhirma̍datā̱ vasvo̍ arṇa̱vam | yasya̱ dyāvo̱ na vi̱cara̍nti̱ mānu̍ṣā bhu̱je maṁhi̍ṣṭhama̱bhi vipra̍marcata || 1.051.01 ||

Mandala : 1

Sukta : 51

Suktam :   1



अ॒भीम॑वन्वन्स्वभि॒ष्टिमू॒तयो॑ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् । इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ॥ १.५१.०२ ॥
a̱bhīma̍vanvansvabhi̱ṣṭimū̱tayo̍'ntarikṣa̱prāṁ tavi̍ṣībhi̱rāvṛ̍tam | indra̱ṁ dakṣā̍sa ṛ̱bhavo̍ mada̱cyuta̍ṁ śa̱takra̍tu̱ṁ java̍nī sū̱nṛtāru̍hat || 1.051.02 ||

Mandala : 1

Sukta : 51

Suktam :   2



त्वं गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् । स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न् ॥ १.५१.०३ ॥
tvaṁ go̱tramaṅgi̍robhyo'vṛṇo̱rapo̱tātra̍ye śa̱tadu̍reṣu gātu̱vit | sa̱sena̍ cidvima̱dāyā̍vaho̱ vasvā̱jāvadri̍ṁ vāvasā̱nasya̍ na̱rtaya̍n || 1.051.03 ||

Mandala : 1

Sukta : 51

Suktam :   3



त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑ । वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥ १.५१.०४ ॥
tvama̱pāma̍pi̱dhānā̍vṛṇo̱rapādhā̍raya̱ḥ parva̍te̱ dānu̍ma̱dvasu̍ | vṛ̱traṁ yadi̍ndra̱ śava̱sāva̍dhī̱rahi̱māditsūrya̍ṁ di̱vyāro̍hayo dṛ̱śe || 1.051.04 ||

Mandala : 1

Sukta : 51

Suktam :   4



त्वं मा॒याभि॒रप॑ मा॒यिनो॑ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत । त्वं पिप्रो॑र्नृमणः॒ प्रारु॑जः॒ पुरः॒ प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ॥ १.५१.०५ ॥
tvaṁ mā̱yābhi̱rapa̍ mā̱yino̍'dhamaḥ sva̱dhābhi̱rye adhi̱ śuptā̱vaju̍hvata | tvaṁ pipro̍rnṛmaṇa̱ḥ prāru̍ja̱ḥ pura̱ḥ pra ṛ̱jiśvā̍naṁ dasyu̱hatye̍ṣvāvitha || 1.051.05 ||

Mandala : 1

Sukta : 51

Suktam :   5



त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वावि॒थार॑न्धयोऽतिथि॒ग्वाय॒ शम्ब॑रम् । म॒हान्तं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ॥ १.५१.०६ ॥
tvaṁ kutsa̍ṁ śuṣṇa̱hatye̍ṣvāvi̱thāra̍ndhayo'tithi̱gvāya̱ śamba̍ram | ma̱hānta̍ṁ cidarbu̱daṁ ni kra̍mīḥ pa̱dā sa̱nāde̱va da̍syu̱hatyā̍ya jajñiṣe || 1.051.06 ||

Mandala : 1

Sukta : 51

Suktam :   6



त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राधः॑ सोमपी॒थाय॑ हर्षते । तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ॥ १.५१.०७ ॥
tve viśvā̱ tavi̍ṣī sa̱dhrya̍gghi̱tā tava̱ rādha̍ḥ somapī̱thāya̍ harṣate | tava̱ vajra̍ścikite bā̱hvorhi̱to vṛ̱ścā śatro̱rava̱ viśvā̍ni̱ vṛṣṇyā̍ || 1.051.07 ||

Mandala : 1

Sukta : 51

Suktam :   7



वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् । शाकी॑ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ॥ १.५१.०८ ॥
vi jā̍nī̱hyāryā̱nye ca̱ dasya̍vo ba̱rhiṣma̍te randhayā̱ śāsa̍davra̱tān | śākī̍ bhava̱ yaja̍mānasya codi̱tā viśvettā te̍ sadha̱māde̍ṣu cākana || 1.051.08 ||

Mandala : 1

Sukta : 51

Suktam :   8



अनु॑व्रताय र॒न्धय॒न्नप॑व्रताना॒भूभि॒रिन्द्रः॑ श्न॒थय॒न्नना॑भुवः । वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षतः॒ स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिहः॑ ॥ १.५१.०९ ॥
anu̍vratāya ra̱ndhaya̱nnapa̍vratānā̱bhūbhi̱rindra̍ḥ śna̱thaya̱nnanā̍bhuvaḥ | vṛ̱ddhasya̍ ci̱dvardha̍to̱ dyāmina̍kṣata̱ḥ stavā̍no va̱mro vi ja̍ghāna sa̱ṁdiha̍ḥ || 1.051.09 ||

Mandala : 1

Sukta : 51

Suktam :   9



तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना॑ बाधते॒ शवः॑ । आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ॥ १.५१.१० ॥
takṣa̱dyatta̍ u̱śanā̱ saha̍sā̱ saho̱ vi roda̍sī ma̱jmanā̍ bādhate̱ śava̍ḥ | ā tvā̱ vāta̍sya nṛmaṇo mano̱yuja̱ ā pūrya̍māṇamavahanna̱bhi śrava̍ḥ || 1.051.10 ||

Mandala : 1

Sukta : 51

Suktam :   10



मन्दि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचा॒ँ इन्द्रो॑ व॒ङ्कू व॑ङ्कु॒तराधि॑ तिष्ठति । उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुरः॑ ॥ १.५१.११ ॥
mandi̍ṣṭa̱ yadu̱śane̍ kā̱vye sacā̱ indro̍ va̱ṅkū va̍ṅku̱tarādhi̍ tiṣṭhati | u̱gro ya̱yiṁ nira̱paḥ srota̍sāsṛja̱dvi śuṣṇa̍sya dṛṁhi̱tā ai̍raya̱tpura̍ḥ || 1.051.11 ||

Mandala : 1

Sukta : 51

Suktam :   11



आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से । इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ॥ १.५१.१२ ॥
ā smā̱ ratha̍ṁ vṛṣa̱pāṇe̍ṣu tiṣṭhasi śāryā̱tasya̱ prabhṛ̍tā̱ yeṣu̱ manda̍se | indra̱ yathā̍ su̱taso̍meṣu cā̱kano̍'na̱rvāṇa̱ṁ śloka̱mā ro̍hase di̱vi || 1.051.12 ||

Mandala : 1

Sukta : 51

Suktam :   12



अद॑दा॒ अर्भां॑ मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते वृच॒यामि॑न्द्र सुन्व॒ते । मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ॥ १.५१.१३ ॥
ada̍dā̱ arbhā̍ṁ maha̱te va̍ca̱syave̍ ka̱kṣīva̍te vṛca̱yāmi̍ndra sunva̱te | menā̍bhavo vṛṣaṇa̱śvasya̍ sukrato̱ viśvettā te̱ sava̍neṣu pra̱vācyā̍ || 1.051.13 ||

Mandala : 1

Sukta : 51

Suktam :   13



इन्द्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ । अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिन्द्र॒ इद्रा॒यः क्ष॑यति प्रय॒न्ता ॥ १.५१.१४ ॥
indro̍ aśrāyi su̱dhyo̍ nire̱ke pa̱jreṣu̱ stomo̱ duryo̱ na yūpa̍ḥ | a̱śva̱yurga̱vyū ra̍tha̱yurva̍sū̱yurindra̱ idrā̱yaḥ kṣa̍yati praya̱ntā || 1.051.14 ||

Mandala : 1

Sukta : 51

Suktam :   14



इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे॑ स॒त्यशु॑ष्माय त॒वसे॑ऽवाचि । अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्व॑वीराः॒ स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्स्याम ॥ १.५१.१५ ॥
i̱daṁ namo̍ vṛṣa̱bhāya̍ sva̱rāje̍ sa̱tyaśu̍ṣmāya ta̱vase̍'vāci | a̱sminni̍ndra vṛ̱jane̱ sarva̍vīrā̱ḥ smatsū̱ribhi̱stava̱ śarma̍nsyāma || 1.051.15 ||

Mandala : 1

Sukta : 51

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In