Rig Veda

Mandala 52

Sukta 52


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्यं सु मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्वः॑ सा॒कमीर॑ते । अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभिः॑ ॥ १.५२.०१ ॥
tyaṁ su me̱ṣaṁ ma̍hayā sva̱rvida̍ṁ śa̱taṁ yasya̍ su̱bhva̍ḥ sā̱kamīra̍te | atya̱ṁ na vāja̍ṁ havana̱syada̱ṁ ratha̱mendra̍ṁ vavṛtyā̱mava̍se suvṛ̱ktibhi̍ḥ || 1.052.01 ||

Mandala : 1

Sukta : 52

Suktam :   1



स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे । इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ॥ १.५२.०२ ॥
sa parva̍to̱ na dha̱ruṇe̱ṣvacyu̍taḥ sa̱hasra̍mūti̱stavi̍ṣīṣu vāvṛdhe | indro̱ yadvṛ̱tramava̍dhīnnadī̱vṛta̍mu̱bjannarṇā̍ṁsi̱ jarhṛ̍ṣāṇo̱ andha̍sā || 1.052.02 ||

Mandala : 1

Sukta : 52

Suktam :   2



स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभिः॑ । इन्द्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ॥ १.५२.०३ ॥
sa hi dva̱ro dva̱riṣu̍ va̱vra ūdha̍ni ca̱ndrabu̍dhno̱ mada̍vṛddho manī̱ṣibhi̍ḥ | indra̱ṁ tama̍hve svapa̱syayā̍ dhi̱yā maṁhi̍ṣṭharāti̱ṁ sa hi papri̱randha̍saḥ || 1.052.03 ||

Mandala : 1

Sukta : 52

Suktam :   3



आ यं पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्व१॒ः॑ स्वा अ॒भिष्ट॑यः । तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तयः॒ शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ॥ १.५२.०४ ॥
ā yaṁ pṛ̱ṇanti̍ di̱vi sadma̍barhiṣaḥ samu̱draṁ na su̱bhva1̱̍ḥ svā a̱bhiṣṭa̍yaḥ | taṁ vṛ̍tra̱hatye̱ anu̍ tasthurū̱taya̱ḥ śuṣmā̱ indra̍mavā̱tā ahru̍tapsavaḥ || 1.052.04 ||

Mandala : 1

Sukta : 52

Suktam :   4



अ॒भि स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तयः॑ । इन्द्रो॒ यद्व॒ज्री धृ॒षमा॑णो॒ अन्ध॑सा भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ॥ १.५२.०५ ॥
a̱bhi svavṛ̍ṣṭi̱ṁ made̍ asya̱ yudhya̍to ra̱ghvīri̍va prava̱ṇe sa̍srurū̱taya̍ḥ | indro̱ yadva̱jrī dhṛ̱ṣamā̍ṇo̱ andha̍sā bhi̱nadva̱lasya̍ pari̱dhīri̍va tri̱taḥ || 1.052.05 ||

Mandala : 1

Sukta : 52

Suktam :   5



परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् । वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ॥ १.५२.०६ ॥
parī̍ṁ ghṛ̱ṇā ca̍rati titvi̱ṣe śavo̱'po vṛ̱tvī raja̍so bu̱dhnamāśa̍yat | vṛ̱trasya̱ yatpra̍va̱ṇe du̱rgṛbhi̍śvano nija̱ghantha̱ hanvo̍rindra tanya̱tum || 1.052.06 ||

Mandala : 1

Sukta : 52

Suktam :   6



ह्र॒दं न हि त्वा॑ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा॑णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना । त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसम् ॥ १.५२.०७ ॥
hra̱daṁ na hi tvā̍ nyṛ̱ṣantyū̱rmayo̱ brahmā̍ṇīndra̱ tava̱ yāni̱ vardha̍nā | tvaṣṭā̍ citte̱ yujya̍ṁ vāvṛdhe̱ śava̍sta̱takṣa̱ vajra̍ma̱bhibhū̍tyojasam || 1.052.07 ||

Mandala : 1

Sukta : 52

Suktam :   7



ज॒घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः । अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ॥ १.५२.०८ ॥
ja̱gha̱nvā u̱ hari̍bhiḥ sambhṛtakrata̱vindra̍ vṛ̱traṁ manu̍ṣe gātu̱yanna̱paḥ | aya̍cchathā bā̱hvorvajra̍māya̱samadhā̍rayo di̱vyā sūrya̍ṁ dṛ̱śe || 1.052.08 ||

Mandala : 1

Sukta : 52

Suktam :   8



बृ॒हत्स्वश्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य॑मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः । यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तयः॒ स्व॑र्नृ॒षाचो॑ म॒रुतोऽम॑द॒न्ननु॑ ॥ १.५२.०९ ॥
bṛ̱hatsvaśca̍ndra̱mama̍va̱dyadu̱kthya1̱̍makṛ̍ṇvata bhi̱yasā̱ roha̍ṇaṁ di̱vaḥ | yanmānu̍ṣapradhanā̱ indra̍mū̱taya̱ḥ sva̍rnṛ̱ṣāco̍ ma̱ruto'ma̍da̱nnanu̍ || 1.052.09 ||

Mandala : 1

Sukta : 52

Suktam :   9



द्यौश्चि॑द॒स्याम॑वा॒ँ अहेः॑ स्व॒नादयो॑यवीद्भि॒यसा॒ वज्र॑ इन्द्र ते । वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी॒ मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिरः॑ ॥ १.५२.१० ॥
dyauści̍da̱syāma̍vā̱ ahe̍ḥ sva̱nādayo̍yavīdbhi̱yasā̱ vajra̍ indra te | vṛ̱trasya̱ yadba̍dbadhā̱nasya̍ rodasī̱ made̍ su̱tasya̱ śava̱sābhi̍na̱cchira̍ḥ || 1.052.10 ||

Mandala : 1

Sukta : 52

Suktam :   10



यदिन्न्वि॑न्द्र पृथि॒वी दश॑भुजि॒रहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टयः॑ । अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ॥ १.५२.११ ॥
yadinnvi̍ndra pṛthi̱vī daśa̍bhuji̱rahā̍ni̱ viśvā̍ ta̱tana̍nta kṛ̱ṣṭaya̍ḥ | atrāha̍ te maghava̱nviśru̍ta̱ṁ saho̱ dyāmanu̱ śava̍sā ba̱rhaṇā̍ bhuvat || 1.052.11 ||

Mandala : 1

Sukta : 52

Suktam :   11



त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मनः॒ स्वभू॑त्योजा॒ अव॑से धृषन्मनः । च॒कृ॒षे भूमिं॑ प्रति॒मान॒मोज॑सो॒ऽपः स्वः॑ परि॒भूरे॒ष्या दिव॑म् ॥ १.५२.१२ ॥
tvama̱sya pā̱re raja̍so̱ vyo̍mana̱ḥ svabhū̍tyojā̱ ava̍se dhṛṣanmanaḥ | ca̱kṛ̱ṣe bhūmi̍ṁ prati̱māna̱moja̍so̱'paḥ sva̍ḥ pari̱bhūre̱ṣyā diva̍m || 1.052.12 ||

Mandala : 1

Sukta : 52

Suktam :   12



त्वं भु॑वः प्रति॒मानं॑ पृथि॒व्या ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः । विश्व॒माप्रा॑ अ॒न्तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ॥ १.५२.१३ ॥
tvaṁ bhu̍vaḥ prati̱māna̍ṁ pṛthi̱vyā ṛ̱ṣvavī̍rasya bṛha̱taḥ pati̍rbhūḥ | viśva̱māprā̍ a̱ntari̍kṣaṁ mahi̱tvā sa̱tyama̱ddhā naki̍ra̱nyastvāvā̍n || 1.052.13 ||

Mandala : 1

Sukta : 52

Suktam :   13



न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः । नोत स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑त॒ एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ॥ १.५२.१४ ॥
na yasya̱ dyāvā̍pṛthi̱vī anu̱ vyaco̱ na sindha̍vo̱ raja̍so̱ anta̍māna̱śuḥ | nota svavṛ̍ṣṭi̱ṁ made̍ asya̱ yudhya̍ta̱ eko̍ a̱nyacca̍kṛṣe̱ viśva̍mānu̱ṣak || 1.052.14 ||

Mandala : 1

Sukta : 52

Suktam :   14



आर्च॒न्नत्र॑ म॒रुतः॒ सस्मि॑न्ना॒जौ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा । वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन॒ नि त्वमि॑न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ॥ १.५२.१५ ॥
ārca̱nnatra̍ ma̱ruta̱ḥ sasmi̍nnā̱jau viśve̍ de̱vāso̍ amada̱nnanu̍ tvā | vṛ̱trasya̱ yadbhṛ̍ṣṭi̱matā̍ va̱dhena̱ ni tvami̍ndra̱ pratyā̱naṁ ja̱ghantha̍ || 1.052.15 ||

Mandala : 1

Sukta : 52

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In