Rig Veda

Mandala 53

Sukta 53


This overlay will guide you through the buttons:

संस्कृत्म
A English

न्यू॒॑ षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः । नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ॥ १.५३.०१ ॥
nyū̱3̱̍ ṣu vāca̱ṁ pra ma̱he bha̍rāmahe̱ gira̱ indrā̍ya̱ sada̍ne vi̱vasva̍taḥ | nū ci̱ddhi ratna̍ṁ sasa̱tāmi̱vāvi̍da̱nna du̍ṣṭu̱tirdra̍viṇo̱deṣu̍ śasyate || 1.053.01 ||

Mandala : 1

Sukta : 53

Suktam :   1



दु॒रो अश्व॑स्य दु॒र इ॑न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पतिः॑ । शि॒क्षा॒न॒रः प्र॒दिवो॒ अका॑मकर्शनः॒ सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ॥ १.५३.०२ ॥
du̱ro aśva̍sya du̱ra i̍ndra̱ gora̍si du̱ro yava̍sya̱ vasu̍na i̱naspati̍ḥ | śi̱kṣā̱na̱raḥ pra̱divo̱ akā̍makarśana̱ḥ sakhā̱ sakhi̍bhya̱stami̱daṁ gṛ̍ṇīmasi || 1.053.02 ||

Mandala : 1

Sukta : 53

Suktam :   2



शची॑व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ । अतः॑ सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ॥ १.५३.०३ ॥
śacī̍va indra purukṛddyumattama̱ tavedi̱dama̱bhita̍ścekite̱ vasu̍ | ata̍ḥ sa̱ṁgṛbhyā̍bhibhūta̱ ā bha̍ra̱ mā tvā̍ya̱to ja̍ri̱tuḥ kāma̍mūnayīḥ || 1.053.03 ||

Mandala : 1

Sukta : 53

Suktam :   3



ए॒भिर्द्युभिः॑ सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑ । इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षसः॒ समि॒षा र॑भेमहि ॥ १.५३.०४ ॥
e̱bhirdyubhi̍ḥ su̱manā̍ e̱bhirindu̍bhirnirundhā̱no ama̍ti̱ṁ gobhi̍ra̱śvinā̍ | indre̍ṇa̱ dasyu̍ṁ da̱raya̍nta̱ indu̍bhiryu̱tadve̍ṣasa̱ḥ sami̱ṣā ra̍bhemahi || 1.053.04 ||

Mandala : 1

Sukta : 53

Suktam :   4



समि॑न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः । सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया॒ गोअ॑ग्र॒याश्वा॑वत्या रभेमहि ॥ १.५३.०५ ॥
sami̍ndra rā̱yā sami̱ṣā ra̍bhemahi̱ saṁ vāje̍bhiḥ puruśca̱ndraira̱bhidyu̍bhiḥ | saṁ de̱vyā prama̍tyā vī̱raśu̍ṣmayā̱ goa̍gra̱yāśvā̍vatyā rabhemahi || 1.053.05 ||

Mandala : 1

Sukta : 53

Suktam :   5



ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॒ ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते । यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ॥ १.५३.०६ ॥
te tvā̱ madā̍ amada̱ntāni̱ vṛṣṇyā̱ te somā̍so vṛtra̱hatye̍ṣu satpate | yatkā̱rave̱ daśa̍ vṛ̱trāṇya̍pra̱ti ba̱rhiṣma̍te̱ ni sa̱hasrā̍ṇi ba̱rhaya̍ḥ || 1.053.06 ||

Mandala : 1

Sukta : 53

Suktam :   6



यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा । नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म् ॥ १.५३.०७ ॥
yu̱dhā yudha̱mupa̱ ghede̍ṣi dhṛṣṇu̱yā pu̱rā pura̱ṁ sami̱daṁ ha̱ṁsyoja̍sā | namyā̱ yadi̍ndra̱ sakhyā̍ parā̱vati̍ niba̱rhayo̱ namu̍ci̱ṁ nāma̍ mā̱yina̍m || 1.053.07 ||

Mandala : 1

Sukta : 53

Suktam :   7



त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी । त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥ १.५३.०८ ॥
tvaṁ kara̍ñjamu̱ta pa̱rṇaya̍ṁ vadhī̱steji̍ṣṭhayātithi̱gvasya̍ varta̱nī | tvaṁ śa̱tā vaṅgṛ̍dasyābhina̱tpuro̍'nānu̱daḥ pari̍ṣūtā ṛ̱jiśva̍nā || 1.053.08 ||

Mandala : 1

Sukta : 53

Suktam :   8



त्वमे॒ताञ्ज॑न॒राज्ञो॒ द्विर्दशा॑ब॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुषः॑ । ष॒ष्टिं स॒हस्रा॑ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या॑ दु॒ष्पदा॑वृणक् ॥ १.५३.०९ ॥
tvame̱tāñja̍na̱rājño̱ dvirdaśā̍ba̱ndhunā̍ su̱śrava̍sopaja̱gmuṣa̍ḥ | ṣa̱ṣṭiṁ sa̱hasrā̍ nava̱tiṁ nava̍ śru̱to ni ca̱kreṇa̱ rathyā̍ du̱ṣpadā̍vṛṇak || 1.053.09 ||

Mandala : 1

Sukta : 53

Suktam :   9



त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् । त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥ १.५३.१० ॥
tvamā̍vitha su̱śrava̍sa̱ṁ tavo̱tibhi̱stava̱ trāma̍bhirindra̱ tūrva̍yāṇam | tvama̍smai̱ kutsa̍matithi̱gvamā̱yuṁ ma̱he rājñe̱ yūne̍ arandhanāyaḥ || 1.053.10 ||

Mandala : 1

Sukta : 53

Suktam :   10



य उ॒दृची॑न्द्र दे॒वगो॑पाः॒ सखा॑यस्ते शि॒वत॑मा॒ असा॑म । त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥ १.५३.११ ॥
ya u̱dṛcī̍ndra de̱vago̍pā̱ḥ sakhā̍yaste śi̱vata̍mā̱ asā̍ma | tvāṁ sto̍ṣāma̱ tvayā̍ su̱vīrā̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ || 1.053.11 ||

Mandala : 1

Sukta : 53

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In