Rig Veda

Mandala 55

Sukta 55


This overlay will guide you through the buttons:

संस्कृत्म
A English

दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ । भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ॥ १.५५.०१ ॥
di̱vaści̍dasya vari̱mā vi pa̍pratha̱ indra̱ṁ na ma̱hnā pṛ̍thi̱vī ca̱na prati̍ | bhī̱mastuvi̍ṣmāñcarṣa̱ṇibhya̍ āta̱paḥ śiśī̍te̱ vajra̱ṁ teja̍se̱ na vaṁsa̍gaḥ || 1.055.01 ||

Mandala : 1

Sukta : 55

Suktam :   1



सो अ॑र्ण॒वो न न॒द्यः॑ समु॒द्रियः॒ प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः । इन्द्रः॒ सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ॥ १.५५.०२ ॥
so a̍rṇa̱vo na na̱dya̍ḥ samu̱driya̱ḥ prati̍ gṛbhṇāti̱ viśri̍tā̱ varī̍mabhiḥ | indra̱ḥ soma̍sya pī̱taye̍ vṛṣāyate sa̱nātsa yu̱dhma oja̍sā panasyate || 1.055.02 ||

Mandala : 1

Sukta : 55

Suktam :   2



त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि । प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ॥ १.५५.०३ ॥
tvaṁ tami̍ndra̱ parva̍ta̱ṁ na bhoja̍se ma̱ho nṛ̱mṇasya̱ dharma̍ṇāmirajyasi | pra vī̱rye̍ṇa de̱vatāti̍ cekite̱ viśva̍smā u̱graḥ karma̍ṇe pu̱rohi̍taḥ || 1.055.03 ||

Mandala : 1

Sukta : 55

Suktam :   3



स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् । वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥ १.५५.०४ ॥
sa idvane̍ nama̱syubhi̍rvacasyate̱ cāru̱ jane̍ṣu prabruvā̱ṇa i̍ndri̱yam | vṛṣā̱ chandu̍rbhavati harya̱to vṛṣā̱ kṣeme̍ṇa̱ dhenā̍ṁ ma̱ghavā̱ yadinva̍ti || 1.055.04 ||

Mandala : 1

Sukta : 55

Suktam :   4



स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः । अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ॥ १.५५.०५ ॥
sa inma̱hāni̍ sami̱thāni̍ ma̱jmanā̍ kṛ̱ṇoti̍ yu̱dhma oja̍sā̱ jane̍bhyaḥ | adhā̍ ca̱na śradda̍dhati̱ tviṣī̍mata̱ indrā̍ya̱ vajra̍ṁ ni̱ghani̍ghnate va̱dham || 1.055.05 ||

Mandala : 1

Sukta : 55

Suktam :   5



स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् । ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतुः॒ सर्त॒वा अ॒पः सृ॑जत् ॥ १.५५.०६ ॥
sa hi śra̍va̱syuḥ sada̍nāni kṛ̱trimā̍ kṣma̱yā vṛ̍dhā̱na oja̍sā vinā̱śaya̍n | jyotī̍ṁṣi kṛ̱ṇvanna̍vṛ̱kāṇi̱ yajya̱ve'va̍ su̱kratu̱ḥ sarta̱vā a̱paḥ sṛ̍jat || 1.055.06 ||

Mandala : 1

Sukta : 55

Suktam :   6



दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते॒ऽर्वाञ्चा॒ हरी॑ वन्दनश्रु॒दा कृ॑धि । यमि॑ष्ठासः॒ सार॑थयो॒ य इ॑न्द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ॥ १.५५.०७ ॥
dā̱nāya̱ mana̍ḥ somapāvannastu te̱'rvāñcā̱ harī̍ vandanaśru̱dā kṛ̍dhi | yami̍ṣṭhāsa̱ḥ sāra̍thayo̱ ya i̍ndra te̱ na tvā̱ ketā̱ ā da̍bhnuvanti̱ bhūrṇa̍yaḥ || 1.055.07 ||

Mandala : 1

Sukta : 55

Suktam :   7



अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा॑lहं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे । आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ॥ १.५५.०८ ॥
apra̍kṣita̱ṁ vasu̍ bibharṣi̱ hasta̍yo̱raṣā̍ḻha̱ṁ saha̍sta̱nvi̍ śru̱to da̍dhe | āvṛ̍tāso'va̱tāso̱ na ka̱rtṛbhi̍sta̱nūṣu̍ te̱ krata̍va indra̱ bhūra̍yaḥ || 1.055.08 ||

Mandala : 1

Sukta : 55

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In