Rig Veda

Mandala 58

Sukta 58


This overlay will guide you through the buttons:

संस्कृत्म
A English

नू चि॑त्सहो॒जा अ॒मृतो॒ नि तु॑न्दते॒ होता॒ यद्दू॒तो अभ॑वद्वि॒वस्व॑तः । वि साधि॑ष्ठेभिः प॒थिभी॒ रजो॑ मम॒ आ दे॒वता॑ता ह॒विषा॑ विवासति ॥ १.५८.०१ ॥
nū ci̍tsaho̱jā a̱mṛto̱ ni tu̍ndate̱ hotā̱ yaddū̱to abha̍vadvi̱vasva̍taḥ | vi sādhi̍ṣṭhebhiḥ pa̱thibhī̱ rajo̍ mama̱ ā de̱vatā̍tā ha̱viṣā̍ vivāsati || 1.058.01 ||

Mandala : 1

Sukta : 58

Suktam :   1



आ स्वमद्म॑ यु॒वमा॑नो अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति । अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रदत् ॥ १.५८.०२ ॥
ā svamadma̍ yu̱vamā̍no a̱jara̍stṛ̱ṣva̍vi̱ṣyanna̍ta̱seṣu̍ tiṣṭhati | atyo̱ na pṛ̱ṣṭhaṁ pru̍ṣi̱tasya̍ rocate di̱vo na sānu̍ sta̱naya̍nnacikradat || 1.058.02 ||

Mandala : 1

Sukta : 58

Suktam :   2



क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो॒ होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः । रथो॒ न वि॒क्ष्वृ॑ञ्जसा॒न आ॒युषु॒ व्या॑नु॒षग्वार्या॑ दे॒व ऋ॑ण्वति ॥ १.५८.०३ ॥
krā̱ṇā ru̱drebhi̱rvasu̍bhiḥ pu̱rohi̍to̱ hotā̱ niṣa̍tto rayi̱ṣāḻama̍rtyaḥ | ratho̱ na vi̱kṣvṛ̍ñjasā̱na ā̱yuṣu̱ vyā̍nu̱ṣagvāryā̍ de̱va ṛ̍ṇvati || 1.058.03 ||

Mandala : 1

Sukta : 58

Suktam :   3



वि वात॑जूतो अत॒सेषु॑ तिष्ठते॒ वृथा॑ जु॒हूभिः॒ सृण्या॑ तुवि॒ष्वणिः॑ । तृ॒षु यद॑ग्ने व॒निनो॑ वृषा॒यसे॑ कृ॒ष्णं त॒ एम॒ रुश॑दूर्मे अजर ॥ १.५८.०४ ॥
vi vāta̍jūto ata̱seṣu̍ tiṣṭhate̱ vṛthā̍ ju̱hūbhi̱ḥ sṛṇyā̍ tuvi̱ṣvaṇi̍ḥ | tṛ̱ṣu yada̍gne va̱nino̍ vṛṣā̱yase̍ kṛ̱ṣṇaṁ ta̱ ema̱ ruśa̍dūrme ajara || 1.058.04 ||

Mandala : 1

Sukta : 58

Suktam :   4



तपु॑र्जम्भो॒ वन॒ आ वात॑चोदितो यू॒थे न सा॒ह्वाँ अव॑ वाति॒ वंस॑गः । अ॒भि॒व्रज॒न्नक्षि॑तं॒ पाज॑सा॒ रजः॑ स्था॒तुश्च॒रथं॑ भयते पत॒त्रिणः॑ ॥ १.५८.०५ ॥
tapu̍rjambho̱ vana̱ ā vāta̍codito yū̱the na sā̱hvā ava̍ vāti̱ vaṁsa̍gaḥ | a̱bhi̱vraja̱nnakṣi̍ta̱ṁ pāja̍sā̱ raja̍ḥ sthā̱tuśca̱ratha̍ṁ bhayate pata̱triṇa̍ḥ || 1.058.05 ||

Mandala : 1

Sukta : 58

Suktam :   5



द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा र॒यिं न चारुं॑ सु॒हवं॒ जने॑भ्यः । होता॑रमग्ने॒ अति॑थिं॒ वरे॑ण्यं मि॒त्रं न शेवं॑ दि॒व्याय॒ जन्म॑ने ॥ १.५८.०६ ॥
da̱dhuṣṭvā̱ bhṛga̍vo̱ mānu̍ṣe̱ṣvā ra̱yiṁ na cāru̍ṁ su̱hava̱ṁ jane̍bhyaḥ | hotā̍ramagne̱ ati̍thi̱ṁ vare̍ṇyaṁ mi̱traṁ na śeva̍ṁ di̱vyāya̱ janma̍ne || 1.058.06 ||

Mandala : 1

Sukta : 58

Suktam :   6



होता॑रं स॒प्त जु॒ह्वो॒॑ यजि॑ष्ठं॒ यं वा॒घतो॑ वृ॒णते॑ अध्व॒रेषु॑ । अ॒ग्निं विश्वे॑षामर॒तिं वसू॑नां सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ॥ १.५८.०७ ॥
hotā̍raṁ sa̱pta ju̱hvo̱3̱̍ yaji̍ṣṭha̱ṁ yaṁ vā̱ghato̍ vṛ̱ṇate̍ adhva̱reṣu̍ | a̱gniṁ viśve̍ṣāmara̱tiṁ vasū̍nāṁ sapa̱ryāmi̱ praya̍sā̱ yāmi̱ ratna̍m || 1.058.07 ||

Mandala : 1

Sukta : 58

Suktam :   7



अच्छि॑द्रा सूनो सहसो नो अ॒द्य स्तो॒तृभ्यो॑ मित्रमहः॒ शर्म॑ यच्छ । अग्ने॑ गृ॒णन्त॒मंह॑स उरु॒ष्योर्जो॑ नपात्पू॒र्भिराय॑सीभिः ॥ १.५८.०८ ॥
acchi̍drā sūno sahaso no a̱dya sto̱tṛbhyo̍ mitramaha̱ḥ śarma̍ yaccha | agne̍ gṛ̱ṇanta̱maṁha̍sa uru̱ṣyorjo̍ napātpū̱rbhirāya̍sībhiḥ || 1.058.08 ||

Mandala : 1

Sukta : 58

Suktam :   8



भवा॒ वरू॑थं गृण॒ते वि॑भावो॒ भवा॑ मघवन्म॒घव॑द्भ्यः॒ शर्म॑ । उ॒रु॒ष्याग्ने॒ अंह॑सो गृ॒णन्तं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥ १.५८.०९ ॥
bhavā̱ varū̍thaṁ gṛṇa̱te vi̍bhāvo̱ bhavā̍ maghavanma̱ghava̍dbhya̱ḥ śarma̍ | u̱ru̱ṣyāgne̱ aṁha̍so gṛ̱ṇanta̍ṁ prā̱tarma̱kṣū dhi̱yāva̍surjagamyāt || 1.058.09 ||

Mandala : 1

Sukta : 58

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In