Rig Veda

Mandala 59

Sukta 59


This overlay will guide you through the buttons:

संस्कृत्म
A English

व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये त्वे विश्वे॑ अ॒मृता॑ मादयन्ते । वैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां स्थूणे॑व॒ जना॑ँ उप॒मिद्य॑यन्थ ॥ १.५९.०१ ॥
va̱yā ida̍gne a̱gnaya̍ste a̱nye tve viśve̍ a̱mṛtā̍ mādayante | vaiśvā̍nara̱ nābhi̍rasi kṣitī̱nāṁ sthūṇe̍va̱ janā̍ upa̱midya̍yantha || 1.059.01 ||

Mandala : 1

Sukta : 59

Suktam :   1



मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या अथा॑भवदर॒ती रोद॑स्योः । तं त्वा॑ दे॒वासो॑ऽजनयन्त दे॒वं वैश्वा॑नर॒ ज्योति॒रिदार्या॑य ॥ १.५९.०२ ॥
mū̱rdhā di̱vo nābhi̍ra̱gniḥ pṛ̍thi̱vyā athā̍bhavadara̱tī roda̍syoḥ | taṁ tvā̍ de̱vāso̍'janayanta de̱vaṁ vaiśvā̍nara̱ jyoti̱ridāryā̍ya || 1.059.02 ||

Mandala : 1

Sukta : 59

Suktam :   2



आ सूर्ये॒ न र॒श्मयो॑ ध्रु॒वासो॑ वैश्वान॒रे द॑धिरे॒ऽग्ना वसू॑नि । या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु या मानु॑षे॒ष्वसि॒ तस्य॒ राजा॑ ॥ १.५९.०३ ॥
ā sūrye̱ na ra̱śmayo̍ dhru̱vāso̍ vaiśvāna̱re da̍dhire̱'gnā vasū̍ni | yā parva̍te̱ṣvoṣa̍dhīṣva̱psu yā mānu̍ṣe̱ṣvasi̱ tasya̱ rājā̍ || 1.059.03 ||

Mandala : 1

Sukta : 59

Suktam :   3



बृ॒ह॒ती इ॑व सू॒नवे॒ रोद॑सी॒ गिरो॒ होता॑ मनु॒ष्यो॒॑ न दक्षः॑ । स्व॑र्वते स॒त्यशु॑ष्माय पू॒र्वीर्वै॑श्वान॒राय॒ नृत॑माय य॒ह्वीः ॥ १.५९.०४ ॥
bṛ̱ha̱tī i̍va sū̱nave̱ roda̍sī̱ giro̱ hotā̍ manu̱ṣyo̱3̱̍ na dakṣa̍ḥ | sva̍rvate sa̱tyaśu̍ṣmāya pū̱rvīrvai̍śvāna̱rāya̱ nṛta̍māya ya̱hvīḥ || 1.059.04 ||

Mandala : 1

Sukta : 59

Suktam :   4



दि॒वश्चि॑त्ते बृह॒तो जा॑तवेदो॒ वैश्वा॑नर॒ प्र रि॑रिचे महि॒त्वम् । राजा॑ कृष्टी॒नाम॑सि॒ मानु॑षीणां यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥ १.५९.०५ ॥
di̱vaści̍tte bṛha̱to jā̍tavedo̱ vaiśvā̍nara̱ pra ri̍rice mahi̱tvam | rājā̍ kṛṣṭī̱nāma̍si̱ mānu̍ṣīṇāṁ yu̱dhā de̱vebhyo̱ vari̍vaścakartha || 1.059.05 ||

Mandala : 1

Sukta : 59

Suktam :   5



प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं॒ यं पू॒रवो॑ वृत्र॒हणं॒ सच॑न्ते । वै॒श्वा॒न॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ अधू॑नो॒त्काष्ठा॒ अव॒ शम्ब॑रं भेत् ॥ १.५९.०६ ॥
pra nū ma̍hi̱tvaṁ vṛ̍ṣa̱bhasya̍ voca̱ṁ yaṁ pū̱ravo̍ vṛtra̱haṇa̱ṁ saca̍nte | vai̱śvā̱na̱ro dasyu̍ma̱gnirja̍gha̱nvā adhū̍no̱tkāṣṭhā̱ ava̱ śamba̍raṁ bhet || 1.059.06 ||

Mandala : 1

Sukta : 59

Suktam :   6



वै॒श्वा॒न॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्भ॒रद्वा॑जेषु यज॒तो वि॒भावा॑ । शा॒त॒व॒ने॒ये श॒तिनी॑भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ॥ १.५९.०७ ॥
vai̱śvā̱na̱ro ma̍hi̱mnā vi̱śvakṛ̍ṣṭirbha̱radvā̍jeṣu yaja̱to vi̱bhāvā̍ | śā̱ta̱va̱ne̱ye śa̱tinī̍bhira̱gniḥ pu̍ruṇī̱the ja̍rate sū̱nṛtā̍vān || 1.059.07 ||

Mandala : 1

Sukta : 59

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In