Rig Veda

Mandala 60

Sukta 60


This overlay will guide you through the buttons:

संस्कृत्म
A English

वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं॑ दू॒तं स॒द्योअ॑र्थम् । द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं रा॒तिं भ॑र॒द्भृग॑वे मात॒रिश्वा॑ ॥ १.६०.०१ ॥
vahni̍ṁ ya̱śasa̍ṁ vi̱datha̍sya ke̱tuṁ su̍prā̱vya̍ṁ dū̱taṁ sa̱dyoa̍rtham | dvi̱janmā̍naṁ ra̱yimi̍va praśa̱staṁ rā̱tiṁ bha̍ra̱dbhṛga̍ve māta̱riśvā̍ || 1.060.01 ||

Mandala : 1

Sukta : 60

Suktam :   1



अ॒स्य शासु॑रु॒भया॑सः सचन्ते ह॒विष्म॑न्त उ॒शिजो॒ ये च॒ मर्ताः॑ । दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता॒पृच्छ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ॥ १.६०.०२ ॥
a̱sya śāsu̍ru̱bhayā̍saḥ sacante ha̱viṣma̍nta u̱śijo̱ ye ca̱ martā̍ḥ | di̱vaści̱tpūrvo̱ nya̍sādi̱ hotā̱pṛcchyo̍ vi̱śpati̍rvi̱kṣu ve̱dhāḥ || 1.060.02 ||

Mandala : 1

Sukta : 60

Suktam :   2



तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः । यमृ॒त्विजो॑ वृ॒जने॒ मानु॑षासः॒ प्रय॑स्वन्त आ॒यवो॒ जीज॑नन्त ॥ १.६०.०३ ॥
taṁ navya̍sī hṛ̱da ā jāya̍mānama̱smatsu̍kī̱rtirmadhu̍jihvamaśyāḥ | yamṛ̱tvijo̍ vṛ̱jane̱ mānu̍ṣāsa̱ḥ praya̍svanta ā̱yavo̱ jīja̍nanta || 1.060.03 ||

Mandala : 1

Sukta : 60

Suktam :   3



उ॒शिक्पा॑व॒को वसु॒र्मानु॑षेषु॒ वरे॑ण्यो॒ होता॑धायि वि॒क्षु । दमू॑ना गृ॒हप॑ति॒र्दम॒ आँ अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाम् ॥ १.६०.०४ ॥
u̱śikpā̍va̱ko vasu̱rmānu̍ṣeṣu̱ vare̍ṇyo̱ hotā̍dhāyi vi̱kṣu | damū̍nā gṛ̱hapa̍ti̱rdama̱ ā a̱gnirbhu̍vadrayi̱patī̍ rayī̱ṇām || 1.060.04 ||

Mandala : 1

Sukta : 60

Suktam :   4



तं त्वा॑ व॒यं पति॑मग्ने रयी॒णां प्र शं॑सामो म॒तिभि॒र्गोत॑मासः । आ॒शुं न वा॑जम्भ॒रं म॒र्जय॑न्तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥ १.६०.०५ ॥
taṁ tvā̍ va̱yaṁ pati̍magne rayī̱ṇāṁ pra śa̍ṁsāmo ma̱tibhi̱rgota̍māsaḥ | ā̱śuṁ na vā̍jambha̱raṁ ma̱rjaya̍ntaḥ prā̱tarma̱kṣū dhi̱yāva̍surjagamyāt || 1.060.05 ||

Mandala : 1

Sukta : 60

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In