Rig Veda

Mandala 61

Sukta 61


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒स्मा इदु॒ प्र त॒वसे॑ तु॒राय॒ प्रयो॒ न ह॑र्मि॒ स्तोमं॒ माहि॑नाय । ऋची॑षमा॒याध्रि॑गव॒ ओह॒मिन्द्रा॑य॒ ब्रह्मा॑णि रा॒तत॑मा ॥ १.६१.०१ ॥
a̱smā idu̱ pra ta̱vase̍ tu̱rāya̱ prayo̱ na ha̍rmi̱ stoma̱ṁ māhi̍nāya | ṛcī̍ṣamā̱yādhri̍gava̱ oha̱mindrā̍ya̱ brahmā̍ṇi rā̱tata̍mā || 1.061.01 ||

Mandala : 1

Sukta : 61

Suktam :   1



अ॒स्मा इदु॒ प्रय॑ इव॒ प्र यं॑सि॒ भरा॑म्याङ्गू॒षं बाधे॑ सुवृ॒क्ति । इन्द्रा॑य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयन्त ॥ १.६१.०२ ॥
a̱smā idu̱ praya̍ iva̱ pra ya̍ṁsi̱ bharā̍myāṅgū̱ṣaṁ bādhe̍ suvṛ̱kti | indrā̍ya hṛ̱dā mana̍sā manī̱ṣā pra̱tnāya̱ patye̱ dhiyo̍ marjayanta || 1.061.02 ||

Mandala : 1

Sukta : 61

Suktam :   2



अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्ये॑न । मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभिः॑ सू॒रिं वा॑वृ॒धध्यै॑ ॥ १.६१.०३ ॥
a̱smā idu̱ tyamu̍pa̱maṁ sva̱rṣāṁ bharā̍myāṅgū̱ṣamā̱sye̍na | maṁhi̍ṣṭha̱maccho̍ktibhirmatī̱nāṁ su̍vṛ̱ktibhi̍ḥ sū̱riṁ vā̍vṛ̱dhadhyai̍ || 1.061.03 ||

Mandala : 1

Sukta : 61

Suktam :   3



अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे॑व॒ तत्सि॑नाय । गिर॑श्च॒ गिर्वा॑हसे सुवृ॒क्तीन्द्रा॑य विश्वमि॒न्वं मेधि॑राय ॥ १.६१.०४ ॥
a̱smā idu̱ stoma̱ṁ saṁ hi̍nomi̱ ratha̱ṁ na taṣṭe̍va̱ tatsi̍nāya | gira̍śca̱ girvā̍hase suvṛ̱ktīndrā̍ya viśvami̱nvaṁ medhi̍rāya || 1.061.04 ||

Mandala : 1

Sukta : 61

Suktam :   4



अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒॑ सम॑ञ्जे । वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ॥ १.६१.०५ ॥
a̱smā idu̱ sapti̍miva śrava̱syendrā̍yā̱rkaṁ ju̱hvā̱3̱̍ sama̍ñje | vī̱raṁ dā̱nauka̍saṁ va̱ndadhyai̍ pu̱rāṁ gū̱rtaśra̍vasaṁ da̱rmāṇa̍m || 1.061.05 ||

Mandala : 1

Sukta : 61

Suktam :   5



अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं॑ रणा॑य । वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥ १.६१.०६ ॥
a̱smā idu̱ tvaṣṭā̍ takṣa̱dvajra̱ṁ svapa̍stamaṁ sva̱ryaṁ1̱̍ raṇā̍ya | vṛ̱trasya̍ cidvi̱dadyena̱ marma̍ tu̱jannīśā̍nastuja̱tā ki̍ye̱dhāḥ || 1.061.06 ||

Mandala : 1

Sukta : 61

Suktam :   6



अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वाञ्चार्वन्ना॑ । मु॒षा॒यद्विष्णुः॑ पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥ १.६१.०७ ॥
a̱syedu̍ mā̱tuḥ sava̍neṣu sa̱dyo ma̱haḥ pi̱tuṁ pa̍pi̱vāñcārvannā̍ | mu̱ṣā̱yadviṣṇu̍ḥ paca̱taṁ sahī̍yā̱nvidhya̍dvarā̱haṁ ti̱ro adri̱mastā̍ || 1.061.07 ||

Mandala : 1

Sukta : 61

Suktam :   7



अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः । परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ॥ १.६१.०८ ॥
a̱smā idu̱ gnāści̍dde̱vapa̍tnī̱rindrā̍yā̱rkama̍hi̱hatya̍ ūvuḥ | pari̱ dyāvā̍pṛthi̱vī ja̍bhra u̱rvī nāsya̱ te ma̍hi̱māna̱ṁ pari̍ ṣṭaḥ || 1.061.08 ||

Mandala : 1

Sukta : 61

Suktam :   8



अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । स्व॒राळिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥ १.६१.०९ ॥
a̱syede̱va pra ri̍rice mahi̱tvaṁ di̱vaspṛ̍thi̱vyāḥ parya̱ntari̍kṣāt | sva̱rāḻindro̱ dama̱ ā vi̱śvagū̍rtaḥ sva̱rirama̍tro vavakṣe̱ raṇā̍ya || 1.061.09 ||

Mandala : 1

Sukta : 61

Suktam :   9



अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिन्द्रः॑ । गा न व्रा॒णा अ॒वनी॑रमुञ्चद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥ १.६१.१० ॥
a̱syede̱va śava̍sā śu̱ṣanta̱ṁ vi vṛ̍śca̱dvajre̍ṇa vṛ̱tramindra̍ḥ | gā na vrā̱ṇā a̱vanī̍ramuñcada̱bhi śravo̍ dā̱vane̱ sace̍tāḥ || 1.061.10 ||

Mandala : 1

Sukta : 61

Suktam :   10



अ॒स्येदु॑ त्वे॒षसा॑ रन्त॒ सिन्ध॑वः॒ परि॒ यद्वज्रे॑ण सी॒मय॑च्छत् । ई॒शा॒न॒कृद्दा॒शुषे॑ दश॒स्यन्तु॒र्वीत॑ये गा॒धं तु॒र्वणिः॑ कः ॥ १.६१.११ ॥
a̱syedu̍ tve̱ṣasā̍ ranta̱ sindha̍va̱ḥ pari̱ yadvajre̍ṇa sī̱maya̍cchat | ī̱śā̱na̱kṛddā̱śuṣe̍ daśa̱syantu̱rvīta̍ye gā̱dhaṁ tu̱rvaṇi̍ḥ kaḥ || 1.061.11 ||

Mandala : 1

Sukta : 61

Suktam :   11



अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः । गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ॥ १.६१.१२ ॥
a̱smā idu̱ pra bha̍rā̱ tūtu̍jāno vṛ̱trāya̱ vajra̱mīśā̍naḥ kiye̱dhāḥ | gorna parva̱ vi ra̍dā tira̱śceṣya̱nnarṇā̍ṁsya̱pāṁ ca̱radhyai̍ || 1.061.12 ||

Mandala : 1

Sukta : 61

Suktam :   12



अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः । यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ॥ १.६१.१३ ॥
a̱syedu̱ pra brū̍hi pū̱rvyāṇi̍ tu̱rasya̱ karmā̍ṇi̱ navya̍ u̱kthaiḥ | yu̱dhe yadi̍ṣṇā̱na āyu̍dhānyṛghā̱yamā̍ṇo niri̱ṇāti̱ śatrū̍n || 1.061.13 ||

Mandala : 1

Sukta : 61

Suktam :   13



अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒lहा द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते । उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद्वी॒र्या॑य नो॒धाः ॥ १.६१.१४ ॥
a̱syedu̍ bhi̱yā gi̱raya̍śca dṛ̱ḻhā dyāvā̍ ca̱ bhūmā̍ ja̱nuṣa̍stujete | upo̍ ve̱nasya̱ jogu̍vāna o̱ṇiṁ sa̱dyo bhu̍vadvī̱ryā̍ya no̱dhāḥ || 1.061.14 ||

Mandala : 1

Sukta : 61

Suktam :   14



अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा॑नः । प्रैत॑शं॒ सूर्ये॑ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिन्द्रः॑ ॥ १.६१.१५ ॥
a̱smā idu̱ tyadanu̍ dāyyeṣā̱meko̱ yadva̱vne bhūre̱rīśā̍naḥ | praita̍śa̱ṁ sūrye̍ paspṛdhā̱naṁ sauva̍śvye̱ suṣvi̍māva̱dindra̍ḥ || 1.061.15 ||

Mandala : 1

Sukta : 61

Suktam :   15



ए॒वा ते॑ हारियोजना सुवृ॒क्तीन्द्र॒ ब्रह्मा॑णि॒ गोत॑मासो अक्रन् । ऐषु॑ वि॒श्वपे॑शसं॒ धियं॑ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥ १.६१.१६ ॥
e̱vā te̍ hāriyojanā suvṛ̱ktīndra̱ brahmā̍ṇi̱ gota̍māso akran | aiṣu̍ vi̱śvape̍śasa̱ṁ dhiya̍ṁ dhāḥ prā̱tarma̱kṣū dhi̱yāva̍surjagamyāt || 1.061.16 ||

Mandala : 1

Sukta : 61

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In