Rig Veda

Mandala 62

Sukta 62


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् । सु॒वृ॒क्तिभिः॑ स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ॥ १.६२.०१ ॥
pra ma̍nmahe śavasā̱nāya̍ śū̱ṣamā̍ṅgū̱ṣaṁ girva̍ṇase aṅgira̱svat | su̱vṛ̱ktibhi̍ḥ stuva̱ta ṛ̍gmi̱yāyārcā̍mā̱rkaṁ nare̱ viśru̍tāya || 1.062.01 ||

Mandala : 1

Sukta : 62

Suktam :   1



प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्यं॑ शवसा॒नाय॒ साम॑ । येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ॥ १.६२.०२ ॥
pra vo̍ ma̱he mahi̱ namo̍ bharadhvamāṅgū̱ṣya̍ṁ śavasā̱nāya̱ sāma̍ | yenā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pada̱jñā arca̍nto̱ aṅgi̍raso̱ gā avi̍ndan || 1.062.02 ||

Mandala : 1

Sukta : 62

Suktam :   2



इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिम् । बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः समु॒स्रिया॑भिर्वावशन्त॒ नरः॑ ॥ १.६२.०३ ॥
indra̱syāṅgi̍rasāṁ ce̱ṣṭau vi̱datsa̱ramā̱ tana̍yāya dhā̱sim | bṛha̱spati̍rbhi̱nadadri̍ṁ vi̱dadgāḥ samu̱sriyā̍bhirvāvaśanta̱ nara̍ḥ || 1.062.03 ||

Mandala : 1

Sukta : 62

Suktam :   3



स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रैः॑ स्व॒रेणाद्रिं॑ स्व॒र्यो॒॑ नव॑ग्वैः । स॒र॒ण्युभिः॑ फलि॒गमि॑न्द्र शक्र व॒लं रवे॑ण दरयो॒ दश॑ग्वैः ॥ १.६२.०४ ॥
sa su̱ṣṭubhā̱ sa stu̱bhā sa̱pta viprai̍ḥ sva̱reṇādri̍ṁ sva̱ryo̱3̱̍ nava̍gvaiḥ | sa̱ra̱ṇyubhi̍ḥ phali̱gami̍ndra śakra va̱laṁ rave̍ṇa darayo̱ daśa̍gvaiḥ || 1.062.04 ||

Mandala : 1

Sukta : 62

Suktam :   4



गृ॒णा॒नो अङ्गि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये॑ण॒ गोभि॒रन्धः॑ । वि भूम्या॑ अप्रथय इन्द्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ॥ १.६२.०५ ॥
gṛ̱ṇā̱no aṅgi̍robhirdasma̱ vi va̍ru̱ṣasā̱ sūrye̍ṇa̱ gobhi̱randha̍ḥ | vi bhūmyā̍ aprathaya indra̱ sānu̍ di̱vo raja̱ upa̍ramastabhāyaḥ || 1.062.05 ||

Mandala : 1

Sukta : 62

Suktam :   5



तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंसः॑ । उ॒प॒ह्व॒रे यदुप॑रा॒ अपि॑न्व॒न्मध्व॑र्णसो न॒द्य॑श्चत॑स्रः ॥ १.६२.०६ ॥
tadu̱ praya̍kṣatamamasya̱ karma̍ da̱smasya̱ cāru̍tamamasti̱ daṁsa̍ḥ | u̱pa̱hva̱re yadupa̍rā̱ api̍nva̱nmadhva̍rṇaso na̱dya1̱̍ścata̍sraḥ || 1.062.06 ||

Mandala : 1

Sukta : 62

Suktam :   6



द्वि॒ता वि व॑व्रे स॒नजा॒ सनी॑ळे अ॒यास्यः॒ स्तव॑मानेभिर॒र्कैः । भगो॒ न मेने॑ पर॒मे व्यो॑म॒न्नधा॑रय॒द्रोद॑सी सु॒दंसाः॑ ॥ १.६२.०७ ॥
dvi̱tā vi va̍vre sa̱najā̱ sanī̍ḻe a̱yāsya̱ḥ stava̍mānebhira̱rkaiḥ | bhago̱ na mene̍ para̱me vyo̍ma̱nnadhā̍raya̱droda̍sī su̱daṁsā̍ḥ || 1.062.07 ||

Mandala : 1

Sukta : 62

Suktam :   7



स॒नाद्दिवं॒ परि॒ भूमा॒ विरू॑पे पुन॒र्भुवा॑ युव॒ती स्वेभि॒रेवैः॑ । कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भि॒र्वपु॑र्भि॒रा च॑रतो अ॒न्यान्या॑ ॥ १.६२.०८ ॥
sa̱nāddiva̱ṁ pari̱ bhūmā̱ virū̍pe puna̱rbhuvā̍ yuva̱tī svebhi̱revai̍ḥ | kṛ̱ṣṇebhi̍ra̱ktoṣā ruśa̍dbhi̱rvapu̍rbhi̱rā ca̍rato a̱nyānyā̍ || 1.062.08 ||

Mandala : 1

Sukta : 62

Suktam :   8



सने॑मि स॒ख्यं स्व॑प॒स्यमा॑नः सू॒नुर्दा॑धार॒ शव॑सा सु॒दंसाः॑ । आ॒मासु॑ चिद्दधिषे प॒क्वम॒न्तः पयः॑ कृ॒ष्णासु॒ रुश॒द्रोहि॑णीषु ॥ १.६२.०९ ॥
sane̍mi sa̱khyaṁ sva̍pa̱syamā̍naḥ sū̱nurdā̍dhāra̱ śava̍sā su̱daṁsā̍ḥ | ā̱māsu̍ ciddadhiṣe pa̱kvama̱ntaḥ paya̍ḥ kṛ̱ṣṇāsu̱ ruśa̱drohi̍ṇīṣu || 1.062.09 ||

Mandala : 1

Sukta : 62

Suktam :   9



स॒नात्सनी॑ळा अ॒वनी॑रवा॒ता व्र॒ता र॑क्षन्ते अ॒मृताः॒ सहो॑भिः । पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी॑र्दुव॒स्यन्ति॒ स्वसा॑रो॒ अह्र॑याणम् ॥ १.६२.१० ॥
sa̱nātsanī̍ḻā a̱vanī̍ravā̱tā vra̱tā ra̍kṣante a̱mṛtā̱ḥ saho̍bhiḥ | pu̱rū sa̱hasrā̱ jana̍yo̱ na patnī̍rduva̱syanti̱ svasā̍ro̱ ahra̍yāṇam || 1.062.10 ||

Mandala : 1

Sukta : 62

Suktam :   10



स॒ना॒युवो॒ नम॑सा॒ नव्यो॑ अ॒र्कैर्व॑सू॒यवो॑ म॒तयो॑ दस्म दद्रुः । पतिं॒ न पत्नी॑रुश॒तीरु॒शन्तं॑ स्पृ॒शन्ति॑ त्वा शवसावन्मनी॒षाः ॥ १.६२.११ ॥
sa̱nā̱yuvo̱ nama̍sā̱ navyo̍ a̱rkairva̍sū̱yavo̍ ma̱tayo̍ dasma dadruḥ | pati̱ṁ na patnī̍ruśa̱tīru̱śanta̍ṁ spṛ̱śanti̍ tvā śavasāvanmanī̱ṣāḥ || 1.062.11 ||

Mandala : 1

Sukta : 62

Suktam :   11



स॒नादे॒व तव॒ रायो॒ गभ॑स्तौ॒ न क्षीय॑न्ते॒ नोप॑ दस्यन्ति दस्म । द्यु॒माँ अ॑सि॒ क्रतु॑माँ इन्द्र॒ धीरः॒ शिक्षा॑ शचीव॒स्तव॑ नः॒ शची॑भिः ॥ १.६२.१२ ॥
sa̱nāde̱va tava̱ rāyo̱ gabha̍stau̱ na kṣīya̍nte̱ nopa̍ dasyanti dasma | dyu̱mā a̍si̱ kratu̍mā indra̱ dhīra̱ḥ śikṣā̍ śacīva̱stava̍ na̱ḥ śacī̍bhiḥ || 1.062.12 ||

Mandala : 1

Sukta : 62

Suktam :   12



स॒ना॒य॒ते गोत॑म इन्द्र॒ नव्य॒मत॑क्ष॒द्ब्रह्म॑ हरि॒योज॑नाय । सु॒नी॒थाय॑ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥ १.६२.१३ ॥
sa̱nā̱ya̱te gota̍ma indra̱ navya̱mata̍kṣa̱dbrahma̍ hari̱yoja̍nāya | su̱nī̱thāya̍ naḥ śavasāna no̱dhāḥ prā̱tarma̱kṣū dhi̱yāva̍surjagamyāt || 1.062.13 ||

Mandala : 1

Sukta : 62

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In