Rig Veda

Mandala 63

Sukta 63


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वं म॒हाँ इ॑न्द्र॒ यो ह॒ शुष्मै॒र्द्यावा॑ जज्ञा॒नः पृ॑थि॒वी अमे॑ धाः । यद्ध॑ ते॒ विश्वा॑ गि॒रय॑श्चि॒दभ्वा॑ भि॒या दृ॒lहासः॑ कि॒रणा॒ नैज॑न् ॥ १.६३.०१ ॥
tvaṁ ma̱hā i̍ndra̱ yo ha̱ śuṣmai̱rdyāvā̍ jajñā̱naḥ pṛ̍thi̱vī ame̍ dhāḥ | yaddha̍ te̱ viśvā̍ gi̱raya̍ści̱dabhvā̍ bhi̱yā dṛ̱ḻhāsa̍ḥ ki̱raṇā̱ naija̍n || 1.063.01 ||

Mandala : 1

Sukta : 63

Suktam :   1



आ यद्धरी॑ इन्द्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं॑ जरि॒ता बा॒ह्वोर्धा॑त् । येना॑विहर्यतक्रतो अ॒मित्रा॒न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ॥ १.६३.०२ ॥
ā yaddharī̍ indra̱ vivra̍tā̱ verā te̱ vajra̍ṁ jari̱tā bā̱hvordhā̍t | yenā̍viharyatakrato a̱mitrā̱npura̍ i̱ṣṇāsi̍ puruhūta pū̱rvīḥ || 1.063.02 ||

Mandala : 1

Sukta : 63

Suktam :   2



त्वं स॒त्य इ॑न्द्र धृ॒ष्णुरे॒तान्त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् । त्वं शुष्णं॑ वृ॒जने॑ पृ॒क्ष आ॒णौ यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ॥ १.६३.०३ ॥
tvaṁ sa̱tya i̍ndra dhṛ̱ṣṇure̱tāntvamṛ̍bhu̱kṣā narya̱stvaṁ ṣāṭ | tvaṁ śuṣṇa̍ṁ vṛ̱jane̍ pṛ̱kṣa ā̱ṇau yūne̱ kutsā̍ya dyu̱mate̱ sacā̍han || 1.063.03 ||

Mandala : 1

Sukta : 63

Suktam :   3



त्वं ह॒ त्यदि॑न्द्र चोदीः॒ सखा॑ वृ॒त्रं यद्व॑ज्रिन्वृषकर्मन्नु॒भ्नाः । यद्ध॑ शूर वृषमणः परा॒चैर्वि दस्यू॒ँर्योना॒वकृ॑तो वृथा॒षाट् ॥ १.६३.०४ ॥
tvaṁ ha̱ tyadi̍ndra codī̱ḥ sakhā̍ vṛ̱traṁ yadva̍jrinvṛṣakarmannu̱bhnāḥ | yaddha̍ śūra vṛṣamaṇaḥ parā̱cairvi dasyū̱ryonā̱vakṛ̍to vṛthā̱ṣāṭ || 1.063.04 ||

Mandala : 1

Sukta : 63

Suktam :   4



त्वं ह॒ त्यदि॒न्द्रारि॑षण्यन्दृ॒lहस्य॑ चि॒न्मर्ता॑ना॒मजु॑ष्टौ । व्य॑स्मदा काष्ठा॒ अर्व॑ते वर्घ॒नेव॑ वज्रिञ्छ्नथिह्य॒मित्रा॑न् ॥ १.६३.०५ ॥
tvaṁ ha̱ tyadi̱ndrāri̍ṣaṇyandṛ̱ḻhasya̍ ci̱nmartā̍nā̱maju̍ṣṭau | vya1̱̍smadā kāṣṭhā̱ arva̍te vargha̱neva̍ vajriñchnathihya̱mitrā̍n || 1.063.05 ||

Mandala : 1

Sukta : 63

Suktam :   5



त्वां ह॒ त्यदि॒न्द्रार्ण॑सातौ॒ स्व॑र्मीlहे॒ नर॑ आ॒जा ह॑वन्ते । तव॑ स्वधाव इ॒यमा स॑म॒र्य ऊ॒तिर्वाजे॑ष्वत॒साय्या॑ भूत् ॥ १.६३.०६ ॥
tvāṁ ha̱ tyadi̱ndrārṇa̍sātau̱ sva̍rmīḻhe̱ nara̍ ā̱jā ha̍vante | tava̍ svadhāva i̱yamā sa̍ma̱rya ū̱tirvāje̍ṣvata̱sāyyā̍ bhūt || 1.063.06 ||

Mandala : 1

Sukta : 63

Suktam :   6



त्वं ह॒ त्यदि॑न्द्र स॒प्त युध्य॒न्पुरो॑ वज्रिन्पुरु॒कुत्सा॑य दर्दः । ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्गं॒हो रा॑ज॒न्वरि॑वः पू॒रवे॑ कः ॥ १.६३.०७ ॥
tvaṁ ha̱ tyadi̍ndra sa̱pta yudhya̱npuro̍ vajrinpuru̱kutsā̍ya dardaḥ | ba̱rhirna yatsu̱dāse̱ vṛthā̱ varga̱ṁho rā̍ja̱nvari̍vaḥ pū̱rave̍ kaḥ || 1.063.07 ||

Mandala : 1

Sukta : 63

Suktam :   7



त्वं त्यां न॑ इन्द्र देव चि॒त्रामिष॒मापो॒ न पी॑पयः॒ परि॑ज्मन् । यया॑ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ॥ १.६३.०८ ॥
tvaṁ tyāṁ na̍ indra deva ci̱trāmiṣa̱māpo̱ na pī̍paya̱ḥ pari̍jman | yayā̍ śūra̱ pratya̱smabhya̱ṁ yaṁsi̱ tmana̱mūrja̱ṁ na vi̱śvadha̱ kṣara̍dhyai || 1.063.08 ||

Mandala : 1

Sukta : 63

Suktam :   8



अका॑रि त इन्द्र॒ गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्याम् । सु॒पेश॑सं॒ वाज॒मा भ॑रा नः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥ १.६३.०९ ॥
akā̍ri ta indra̱ gota̍mebhi̱rbrahmā̱ṇyoktā̱ nama̍sā̱ hari̍bhyām | su̱peśa̍sa̱ṁ vāja̱mā bha̍rā naḥ prā̱tarma̱kṣū dhi̱yāva̍surjagamyāt || 1.063.09 ||

Mandala : 1

Sukta : 63

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In