Rig Veda

Mandala 76

Sukta 76


This overlay will guide you through the buttons:

संस्कृत्म
A English

का त॒ उपे॑ति॒र्मन॑सो॒ वरा॑य॒ भुव॑दग्ने॒ शंत॑मा॒ का म॑नी॒षा । को वा॑ य॒ज्ञैः परि॒ दक्षं॑ त आप॒ केन॑ वा ते॒ मन॑सा दाशेम ॥ १.७६.०१ ॥
kā ta̱ upe̍ti̱rmana̍so̱ varā̍ya̱ bhuva̍dagne̱ śaṁta̍mā̱ kā ma̍nī̱ṣā | ko vā̍ ya̱jñaiḥ pari̱ dakṣa̍ṁ ta āpa̱ kena̍ vā te̱ mana̍sā dāśema || 1.076.01 ||

Mandala : 1

Sukta : 76

Suktam :   1



एह्य॑ग्न इ॒ह होता॒ नि षी॒दाद॑ब्धः॒ सु पु॑रए॒ता भ॑वा नः । अव॑तां त्वा॒ रोद॑सी विश्वमि॒न्वे यजा॑ म॒हे सौ॑मन॒साय॑ दे॒वान् ॥ १.७६.०२ ॥
ehya̍gna i̱ha hotā̱ ni ṣī̱dāda̍bdha̱ḥ su pu̍rae̱tā bha̍vā naḥ | ava̍tāṁ tvā̱ roda̍sī viśvami̱nve yajā̍ ma̱he sau̍mana̱sāya̍ de̱vān || 1.076.02 ||

Mandala : 1

Sukta : 76

Suktam :   2



प्र सु विश्वा॑न्र॒क्षसो॒ धक्ष्य॑ग्ने॒ भवा॑ य॒ज्ञाना॑मभिशस्ति॒पावा॑ । अथा व॑ह॒ सोम॑पतिं॒ हरि॑भ्यामाति॒थ्यम॑स्मै चकृमा सु॒दाव्ने॑ ॥ १.७६.०३ ॥
pra su viśvā̍nra̱kṣaso̱ dhakṣya̍gne̱ bhavā̍ ya̱jñānā̍mabhiśasti̱pāvā̍ | athā va̍ha̱ soma̍pati̱ṁ hari̍bhyāmāti̱thyama̍smai cakṛmā su̱dāvne̍ || 1.076.03 ||

Mandala : 1

Sukta : 76

Suktam :   3



प्र॒जाव॑ता॒ वच॑सा॒ वह्नि॑रा॒सा च॑ हु॒वे नि च॑ सत्सी॒ह दे॒वैः । वेषि॑ हो॒त्रमु॒त पो॒त्रं य॑जत्र बो॒धि प्र॑यन्तर्जनित॒र्वसू॑नाम् ॥ १.७६.०४ ॥
pra̱jāva̍tā̱ vaca̍sā̱ vahni̍rā̱sā ca̍ hu̱ve ni ca̍ satsī̱ha de̱vaiḥ | veṣi̍ ho̱tramu̱ta po̱traṁ ya̍jatra bo̱dhi pra̍yantarjanita̱rvasū̍nām || 1.076.04 ||

Mandala : 1

Sukta : 76

Suktam :   4



यथा॒ विप्र॑स्य॒ मनु॑षो ह॒विर्भि॑र्दे॒वाँ अय॑जः क॒विभिः॑ क॒विः सन् । ए॒वा हो॑तः सत्यतर॒ त्वम॒द्याग्ने॑ म॒न्द्रया॑ जु॒ह्वा॑ यजस्व ॥ १.७६.०५ ॥
yathā̱ vipra̍sya̱ manu̍ṣo ha̱virbhi̍rde̱vā aya̍jaḥ ka̱vibhi̍ḥ ka̱viḥ san | e̱vā ho̍taḥ satyatara̱ tvama̱dyāgne̍ ma̱ndrayā̍ ju̱hvā̍ yajasva || 1.076.05 ||

Mandala : 1

Sukta : 76

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In