Rig Veda

Mandala 85

Sukta 85


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र ये शुम्भ॑न्ते॒ जन॑यो॒ न सप्त॑यो॒ याम॑न्रु॒द्रस्य॑ सू॒नवः॑ सु॒दंस॑सः । रोद॑सी॒ हि म॒रुत॑श्चक्रि॒रे वृ॒धे मद॑न्ति वी॒रा वि॒दथे॑षु॒ घृष्व॑यः ॥ १.८५.०१ ॥
pra ye śumbha̍nte̱ jana̍yo̱ na sapta̍yo̱ yāma̍nru̱drasya̍ sū̱nava̍ḥ su̱daṁsa̍saḥ | roda̍sī̱ hi ma̱ruta̍ścakri̱re vṛ̱dhe mada̍nti vī̱rā vi̱dathe̍ṣu̱ ghṛṣva̍yaḥ || 1.085.01 ||

Mandala : 1

Sukta : 85

Suktam :   1



त उ॑क्षि॒तासो॑ महि॒मान॑माशत दि॒वि रु॒द्रासो॒ अधि॑ चक्रिरे॒ सदः॑ । अर्च॑न्तो अ॒र्कं ज॒नय॑न्त इन्द्रि॒यमधि॒ श्रियो॑ दधिरे॒ पृश्नि॑मातरः ॥ १.८५.०२ ॥
ta u̍kṣi̱tāso̍ mahi̱māna̍māśata di̱vi ru̱drāso̱ adhi̍ cakrire̱ sada̍ḥ | arca̍nto a̱rkaṁ ja̱naya̍nta indri̱yamadhi̱ śriyo̍ dadhire̱ pṛśni̍mātaraḥ || 1.085.02 ||

Mandala : 1

Sukta : 85

Suktam :   2



गोमा॑तरो॒ यच्छु॒भय॑न्ते अ॒ञ्जिभि॑स्त॒नूषु॑ शु॒भ्रा द॑धिरे वि॒रुक्म॑तः । बाध॑न्ते॒ विश्व॑मभिमा॒तिन॒मप॒ वर्त्मा॑न्येषा॒मनु॑ रीयते घृ॒तम् ॥ १.८५.०३ ॥
gomā̍taro̱ yacchu̱bhaya̍nte a̱ñjibhi̍sta̱nūṣu̍ śu̱bhrā da̍dhire vi̱rukma̍taḥ | bādha̍nte̱ viśva̍mabhimā̱tina̱mapa̱ vartmā̍nyeṣā̱manu̍ rīyate ghṛ̱tam || 1.085.03 ||

Mandala : 1

Sukta : 85

Suktam :   3



वि ये भ्राज॑न्ते॒ सुम॑खास ऋ॒ष्टिभिः॑ प्रच्या॒वय॑न्तो॒ अच्यु॑ता चि॒दोज॑सा । म॒नो॒जुवो॒ यन्म॑रुतो॒ रथे॒ष्वा वृष॑व्रातासः॒ पृष॑ती॒रयु॑ग्ध्वम् ॥ १.८५.०४ ॥
vi ye bhrāja̍nte̱ suma̍khāsa ṛ̱ṣṭibhi̍ḥ pracyā̱vaya̍nto̱ acyu̍tā ci̱doja̍sā | ma̱no̱juvo̱ yanma̍ruto̱ rathe̱ṣvā vṛṣa̍vrātāsa̱ḥ pṛṣa̍tī̱rayu̍gdhvam || 1.085.04 ||

Mandala : 1

Sukta : 85

Suktam :   4



प्र यद्रथे॑षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒ अद्रिं॑ मरुतो रं॒हय॑न्तः । उ॒तारु॒षस्य॒ वि ष्य॑न्ति॒ धारा॒श्चर्मे॑वो॒दभि॒र्व्यु॑न्दन्ति॒ भूम॑ ॥ १.८५.०५ ॥
pra yadrathe̍ṣu̱ pṛṣa̍tī̱rayu̍gdhva̱ṁ vāje̱ adri̍ṁ maruto ra̱ṁhaya̍ntaḥ | u̱tāru̱ṣasya̱ vi ṣya̍nti̱ dhārā̱ścarme̍vo̱dabhi̱rvyu̍ndanti̱ bhūma̍ || 1.085.05 ||

Mandala : 1

Sukta : 85

Suktam :   5



आ वो॑ वहन्तु॒ सप्त॑यो रघु॒ष्यदो॑ रघु॒पत्वा॑नः॒ प्र जि॑गात बा॒हुभिः॑ । सीद॒ता ब॒र्हिरु॒रु वः॒ सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अन्ध॑सः ॥ १.८५.०६ ॥
ā vo̍ vahantu̱ sapta̍yo raghu̱ṣyado̍ raghu̱patvā̍na̱ḥ pra ji̍gāta bā̱hubhi̍ḥ | sīda̱tā ba̱rhiru̱ru va̱ḥ sada̍skṛ̱taṁ mā̱daya̍dhvaṁ maruto̱ madhvo̱ andha̍saḥ || 1.085.06 ||

Mandala : 1

Sukta : 85

Suktam :   6



ते॑ऽवर्धन्त॒ स्वत॑वसो महित्व॒ना नाकं॑ त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ । विष्णु॒र्यद्धाव॒द्वृष॑णं मद॒च्युतं॒ वयो॒ न सी॑द॒न्नधि॑ ब॒र्हिषि॑ प्रि॒ये ॥ १.८५.०७ ॥
te̍'vardhanta̱ svata̍vaso mahitva̱nā nāka̍ṁ ta̱sthuru̱ru ca̍krire̱ sada̍ḥ | viṣṇu̱ryaddhāva̱dvṛṣa̍ṇaṁ mada̱cyuta̱ṁ vayo̱ na sī̍da̱nnadhi̍ ba̱rhiṣi̍ pri̱ye || 1.085.07 ||

Mandala : 1

Sukta : 85

Suktam :   7



शूरा॑ इ॒वेद्युयु॑धयो॒ न जग्म॑यः श्रव॒स्यवो॒ न पृत॑नासु येतिरे । भय॑न्ते॒ विश्वा॒ भुव॑ना म॒रुद्भ्यो॒ राजा॑न इव त्वे॒षसं॑दृशो॒ नरः॑ ॥ १.८५.०८ ॥
śūrā̍ i̱vedyuyu̍dhayo̱ na jagma̍yaḥ śrava̱syavo̱ na pṛta̍nāsu yetire | bhaya̍nte̱ viśvā̱ bhuva̍nā ma̱rudbhyo̱ rājā̍na iva tve̱ṣasa̍ṁdṛśo̱ nara̍ḥ || 1.085.08 ||

Mandala : 1

Sukta : 85

Suktam :   8



त्वष्टा॒ यद्वज्रं॒ सुकृ॑तं हिर॒ण्ययं॑ स॒हस्र॑भृष्टिं॒ स्वपा॒ अव॑र्तयत् । ध॒त्त इन्द्रो॒ नर्यपां॑सि॒ कर्त॒वेऽह॑न्वृ॒त्रं निर॒पामौ॑ब्जदर्ण॒वम् ॥ १.८५.०९ ॥
tvaṣṭā̱ yadvajra̱ṁ sukṛ̍taṁ hira̱ṇyaya̍ṁ sa̱hasra̍bhṛṣṭi̱ṁ svapā̱ ava̍rtayat | dha̱tta indro̱ naryapā̍ṁsi̱ karta̱ve'ha̍nvṛ̱traṁ nira̱pāmau̍bjadarṇa̱vam || 1.085.09 ||

Mandala : 1

Sukta : 85

Suktam :   9



ऊ॒र्ध्वं नु॑नुद्रेऽव॒तं त ओज॑सा दादृहा॒णं चि॑द्बिभिदु॒र्वि पर्व॑तम् । धम॑न्तो वा॒णं म॒रुतः॑ सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या॑नि चक्रिरे ॥ १.८५.१० ॥
ū̱rdhvaṁ nu̍nudre'va̱taṁ ta oja̍sā dādṛhā̱ṇaṁ ci̍dbibhidu̱rvi parva̍tam | dhama̍nto vā̱ṇaṁ ma̱ruta̍ḥ su̱dāna̍vo̱ made̱ soma̍sya̱ raṇyā̍ni cakrire || 1.085.10 ||

Mandala : 1

Sukta : 85

Suktam :   10



जि॒ह्मं नु॑नुद्रेऽव॒तं तया॑ दि॒शासि॑ञ्च॒न्नुत्सं॒ गोत॑माय तृ॒ष्णजे॑ । आ ग॑च्छन्ती॒मव॑सा चि॒त्रभा॑नवः॒ कामं॒ विप्र॑स्य तर्पयन्त॒ धाम॑भिः ॥ १.८५.११ ॥
ji̱hmaṁ nu̍nudre'va̱taṁ tayā̍ di̱śāsi̍ñca̱nnutsa̱ṁ gota̍māya tṛ̱ṣṇaje̍ | ā ga̍cchantī̱mava̍sā ci̱trabhā̍nava̱ḥ kāma̱ṁ vipra̍sya tarpayanta̱ dhāma̍bhiḥ || 1.085.11 ||

Mandala : 1

Sukta : 85

Suktam :   11



या वः॒ शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य॑न्त र॒यिं नो॑ धत्त वृषणः सु॒वीर॑म् ॥ १.८५.१२ ॥
yā va̱ḥ śarma̍ śaśamā̱nāya̱ santi̍ tri̱dhātū̍ni dā̱śuṣe̍ yaccha̱tādhi̍ | a̱smabhya̱ṁ tāni̍ maruto̱ vi ya̍nta ra̱yiṁ no̍ dhatta vṛṣaṇaḥ su̱vīra̍m || 1.085.12 ||

Mandala : 1

Sukta : 85

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In