Rig Veda

Mandala 86

Sukta 86


This overlay will guide you through the buttons:

संस्कृत्म
A English

मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जनः॑ ॥ १.८६.०१ ॥
maru̍to̱ yasya̱ hi kṣaye̍ pā̱thā di̱vo vi̍mahasaḥ | sa su̍go̱pāta̍mo̱ jana̍ḥ || 1.086.01 ||

Mandala : 1

Sukta : 86

Suktam :   1



य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् । मरु॑तः श‍ृणु॒ता हव॑म् ॥ १.८६.०२ ॥
ya̱jñairvā̍ yajñavāhaso̱ vipra̍sya vā matī̱nām | maru̍taḥ śṛṇu̱tā hava̍m || 1.086.02 ||

Mandala : 1

Sukta : 86

Suktam :   2



उ॒त वा॒ यस्य॑ वा॒जिनोऽनु॒ विप्र॒मत॑क्षत । स गन्ता॒ गोम॑ति व्र॒जे ॥ १.८६.०३ ॥
u̱ta vā̱ yasya̍ vā̱jino'nu̱ vipra̱mata̍kṣata | sa gantā̱ goma̍ti vra̱je || 1.086.03 ||

Mandala : 1

Sukta : 86

Suktam :   3



अ॒स्य वी॒रस्य॑ ब॒र्हिषि॑ सु॒तः सोमो॒ दिवि॑ष्टिषु । उ॒क्थं मद॑श्च शस्यते ॥ १.८६.०४ ॥
a̱sya vī̱rasya̍ ba̱rhiṣi̍ su̱taḥ somo̱ divi̍ṣṭiṣu | u̱kthaṁ mada̍śca śasyate || 1.086.04 ||

Mandala : 1

Sukta : 86

Suktam :   4



अ॒स्य श्रो॑ष॒न्त्वा भुवो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि । सूरं॑ चित्स॒स्रुषी॒रिषः॑ ॥ १.८६.०५ ॥
a̱sya śro̍ṣa̱ntvā bhuvo̱ viśvā̱ yaśca̍rṣa̱ṇīra̱bhi | sūra̍ṁ citsa̱sruṣī̱riṣa̍ḥ || 1.086.05 ||

Mandala : 1

Sukta : 86

Suktam :   5



पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् । अवो॑भिश्चर्षणी॒नाम् ॥ १.८६.०६ ॥
pū̱rvībhi̱rhi da̍dāśi̱ma śa̱radbhi̍rmaruto va̱yam | avo̍bhiścarṣaṇī̱nām || 1.086.06 ||

Mandala : 1

Sukta : 86

Suktam :   6



सु॒भगः॒ स प्र॑यज्यवो॒ मरु॑तो अस्तु॒ मर्त्यः॑ । यस्य॒ प्रयां॑सि॒ पर्ष॑थ ॥ १.८६.०७ ॥
su̱bhaga̱ḥ sa pra̍yajyavo̱ maru̍to astu̱ martya̍ḥ | yasya̱ prayā̍ṁsi̱ parṣa̍tha || 1.086.07 ||

Mandala : 1

Sukta : 86

Suktam :   7



श॒श॒मा॒नस्य॑ वा नरः॒ स्वेद॑स्य सत्यशवसः । वि॒दा काम॑स्य॒ वेन॑तः ॥ १.८६.०८ ॥
śa̱śa̱mā̱nasya̍ vā nara̱ḥ sveda̍sya satyaśavasaḥ | vi̱dā kāma̍sya̱ vena̍taḥ || 1.086.08 ||

Mandala : 1

Sukta : 86

Suktam :   8



यू॒यं तत्स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना । विध्य॑ता वि॒द्युता॒ रक्षः॑ ॥ १.८६.०९ ॥
yū̱yaṁ tatsa̍tyaśavasa ā̱viṣka̍rta mahitva̱nā | vidhya̍tā vi̱dyutā̱ rakṣa̍ḥ || 1.086.09 ||

Mandala : 1

Sukta : 86

Suktam :   9



गूह॑ता॒ गुह्यं॒ तमो॒ वि या॑त॒ विश्व॑म॒त्रिण॑म् । ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ॥ १.८६.१० ॥
gūha̍tā̱ guhya̱ṁ tamo̱ vi yā̍ta̱ viśva̍ma̱triṇa̍m | jyoti̍ṣkartā̱ yadu̱śmasi̍ || 1.086.10 ||

Mandala : 1

Sukta : 86

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In