Rig Veda

Mandala 88

Sukta 88


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः । आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ॥ १.८८.०१ ॥
ā vi̱dyunma̍dbhirmarutaḥ sva̱rkai rathe̍bhiryāta ṛṣṭi̱madbhi̱raśva̍parṇaiḥ | ā varṣi̍ṣṭhayā na i̱ṣā vayo̱ na pa̍ptatā sumāyāḥ || 1.088.01 ||

Mandala : 1

Sukta : 88

Suktam :   1



ते॑ऽरु॒णेभि॒र्वर॒मा पि॒शङ्गैः॑ शु॒भे कं या॑न्ति रथ॒तूर्भि॒रश्वैः॑ । रु॒क्मो न चि॒त्रः स्वधि॑तीवान्प॒व्या रथ॑स्य जङ्घनन्त॒ भूम॑ ॥ १.८८.०२ ॥
te̍'ru̱ṇebhi̱rvara̱mā pi̱śaṅgai̍ḥ śu̱bhe kaṁ yā̍nti ratha̱tūrbhi̱raśvai̍ḥ | ru̱kmo na ci̱traḥ svadhi̍tīvānpa̱vyā ratha̍sya jaṅghananta̱ bhūma̍ || 1.088.02 ||

Mandala : 1

Sukta : 88

Suktam :   2



श्रि॒ये कं वो॒ अधि॑ त॒नूषु॒ वाशी॑र्मे॒धा वना॒ न कृ॑णवन्त ऊ॒र्ध्वा । यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो॑ धनयन्ते॒ अद्रि॑म् ॥ १.८८.०३ ॥
śri̱ye kaṁ vo̱ adhi̍ ta̱nūṣu̱ vāśī̍rme̱dhā vanā̱ na kṛ̍ṇavanta ū̱rdhvā | yu̱ṣmabhya̱ṁ kaṁ ma̍rutaḥ sujātāstuvidyu̱mnāso̍ dhanayante̱ adri̍m || 1.088.03 ||

Mandala : 1

Sukta : 88

Suktam :   3



अहा॑नि॒ गृध्राः॒ पर्या व॒ आगु॑रि॒मां धियं॑ वार्का॒र्यां च॑ दे॒वीम् । ब्रह्म॑ कृ॒ण्वन्तो॒ गोत॑मासो अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ॥ १.८८.०४ ॥
ahā̍ni̱ gṛdhrā̱ḥ paryā va̱ āgu̍ri̱māṁ dhiya̍ṁ vārkā̱ryāṁ ca̍ de̱vīm | brahma̍ kṛ̱ṇvanto̱ gota̍māso a̱rkairū̱rdhvaṁ nu̍nudra utsa̱dhiṁ piba̍dhyai || 1.088.04 ||

Mandala : 1

Sukta : 88

Suktam :   4



ए॒तत्त्यन्न योज॑नमचेति स॒स्वर्ह॒ यन्म॑रुतो॒ गोत॑मो वः । पश्य॒न्हिर॑ण्यचक्रा॒नयो॑दंष्ट्रान्वि॒धाव॑तो व॒राहू॑न् ॥ १.८८.०५ ॥
e̱tattyanna yoja̍namaceti sa̱svarha̱ yanma̍ruto̱ gota̍mo vaḥ | paśya̱nhira̍ṇyacakrā̱nayo̍daṁṣṭrānvi̱dhāva̍to va̱rāhū̍n || 1.088.05 ||

Mandala : 1

Sukta : 88

Suktam :   5



ए॒षा स्या वो॑ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी॑ । अस्तो॑भय॒द्वृथा॑सा॒मनु॑ स्व॒धां गभ॑स्त्योः ॥ १.८८.०६ ॥
e̱ṣā syā vo̍ maruto'nubha̱rtrī prati̍ ṣṭobhati vā̱ghato̱ na vāṇī̍ | asto̍bhaya̱dvṛthā̍sā̱manu̍ sva̱dhāṁ gabha̍styoḥ || 1.088.06 ||

Mandala : 1

Sukta : 88

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In