Rig Veda

Mandala 89

Sukta 89


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ । दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥ १.८९.०१ ॥
ā no̍ bha̱drāḥ krata̍vo yantu vi̱śvato'da̍bdhāso̱ apa̍rītāsa u̱dbhida̍ḥ | de̱vā no̱ yathā̱ sada̱midvṛ̱dhe asa̱nnaprā̍yuvo rakṣi̱tāro̍ di̱vedi̍ve || 1.089.01 ||

Mandala : 1

Sukta : 89

Suktam :   1



दे॒वानां॑ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्तताम् । दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्र ति॑रन्तु जी॒वसे॑ ॥ १.८९.०२ ॥
de̱vānā̍ṁ bha̱drā su̍ma̱tirṛ̍jūya̱tāṁ de̱vānā̍ṁ rā̱tira̱bhi no̱ ni va̍rtatām | de̱vānā̍ṁ sa̱khyamupa̍ sedimā va̱yaṁ de̱vā na̱ āyu̱ḥ pra ti̍rantu jī̱vase̍ || 1.089.02 ||

Mandala : 1

Sukta : 89

Suktam :   2



तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् । अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥ १.८९.०३ ॥
tānpūrva̍yā ni̱vidā̍ hūmahe va̱yaṁ bhaga̍ṁ mi̱tramadi̍ti̱ṁ dakṣa̍ma̱sridha̍m | a̱rya̱maṇa̱ṁ varu̍ṇa̱ṁ soma̍ma̱śvinā̱ sara̍svatī naḥ su̱bhagā̱ maya̍skarat || 1.089.03 ||

Mandala : 1

Sukta : 89

Suktam :   3



तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः । तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना श‍ृणुतं धिष्ण्या यु॒वम् ॥ १.८९.०४ ॥
tanno̱ vāto̍ mayo̱bhu vā̍tu bheṣa̱jaṁ tanmā̱tā pṛ̍thi̱vī tatpi̱tā dyauḥ | tadgrāvā̍ṇaḥ soma̱suto̍ mayo̱bhuva̱stada̍śvinā śṛṇutaṁ dhiṣṇyā yu̱vam || 1.089.04 ||

Mandala : 1

Sukta : 89

Suktam :   4



तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यम् । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥ १.८९.०५ ॥
tamīśā̍na̱ṁ jaga̍tasta̱sthuṣa̱spati̍ṁ dhiyaṁji̱nvamava̍se hūmahe va̱yam | pū̱ṣā no̱ yathā̱ veda̍sā̱masa̍dvṛ̱dhe ra̍kṣi̱tā pā̱yurada̍bdhaḥ sva̱staye̍ || 1.089.05 ||

Mandala : 1

Sukta : 89

Suktam :   5



स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ १.८९.०६ ॥
sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ sva̱sti na̍ḥ pū̱ṣā vi̱śvave̍dāḥ | sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ sva̱sti no̱ bṛha̱spati̍rdadhātu || 1.089.06 ||

Mandala : 1

Sukta : 89

Suktam :   6



पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः । अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥ १.८९.०७ ॥
pṛṣa̍daśvā ma̱ruta̱ḥ pṛśni̍mātaraḥ śubha̱ṁyāvā̍no vi̱dathe̍ṣu̱ jagma̍yaḥ | a̱gni̱ji̱hvā mana̍va̱ḥ sūra̍cakṣaso̱ viśve̍ no de̱vā ava̱sā ga̍manni̱ha || 1.089.07 ||

Mandala : 1

Sukta : 89

Suktam :   7



भ॒द्रं कर्णे॑भिः श‍ृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः । स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ॥ १.८९.०८ ॥
bha̱draṁ karṇe̍bhiḥ śṛṇuyāma devā bha̱draṁ pa̍śyemā̱kṣabhi̍ryajatrāḥ | sthi̱rairaṅgai̍stuṣṭu̱vāṁsa̍sta̱nūbhi̱rvya̍śema de̱vahi̍ta̱ṁ yadāyu̍ḥ || 1.089.08 ||

Mandala : 1

Sukta : 89

Suktam :   8



श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म् । पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तोः॑ ॥ १.८९.०९ ॥
śa̱taminnu śa̱rado̱ anti̍ devā̱ yatrā̍ naśca̱krā ja̱rasa̍ṁ ta̱nūnā̍m | pu̱trāso̱ yatra̍ pi̱taro̱ bhava̍nti̱ mā no̍ ma̱dhyā rī̍riṣa̱tāyu̱rganto̍ḥ || 1.089.09 ||

Mandala : 1

Sukta : 89

Suktam :   9



अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥ १.८९.१० ॥
adi̍ti̱rdyauradi̍tira̱ntari̍kṣa̱madi̍tirmā̱tā sa pi̱tā sa pu̱traḥ | viśve̍ de̱vā adi̍ti̱ḥ pañca̱ janā̱ adi̍tirjā̱tamadi̍ti̱rjani̍tvam || 1.089.10 ||

Mandala : 1

Sukta : 89

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In