Rig Veda

Mandala 91

Sukta 91


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वं सो॑म॒ प्र चि॑कितो मनी॒षा त्वं रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् । तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः॑ ॥ १.९१.०१ ॥
tvaṁ so̍ma̱ pra ci̍kito manī̱ṣā tvaṁ raji̍ṣṭha̱manu̍ neṣi̱ panthā̍m | tava̱ praṇī̍tī pi̱taro̍ na indo de̱veṣu̱ ratna̍mabhajanta̱ dhīrā̍ḥ || 1.091.01 ||

Mandala : 1

Sukta : 91

Suktam :   1



त्वं सो॑म॒ क्रतु॑भिः सु॒क्रतु॑र्भू॒स्त्वं दक्षैः॑ सु॒दक्षो॑ वि॒श्ववे॑दाः । त्वं वृषा॑ वृष॒त्वेभि॑र्महि॒त्वा द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षाः॑ ॥ १.९१.०२ ॥
tvaṁ so̍ma̱ kratu̍bhiḥ su̱kratu̍rbhū̱stvaṁ dakṣai̍ḥ su̱dakṣo̍ vi̱śvave̍dāḥ | tvaṁ vṛṣā̍ vṛṣa̱tvebhi̍rmahi̱tvā dyu̱mnebhi̍rdyu̱mnya̍bhavo nṛ̱cakṣā̍ḥ || 1.091.02 ||

Mandala : 1

Sukta : 91

Suktam :   2



राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ । शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥ १.९१.०३ ॥
rājño̱ nu te̱ varu̍ṇasya vra̱tāni̍ bṛ̱hadga̍bhī̱raṁ tava̍ soma̱ dhāma̍ | śuci̱ṣṭvama̍si pri̱yo na mi̱tro da̱kṣāyyo̍ arya̱mevā̍si soma || 1.091.03 ||

Mandala : 1

Sukta : 91

Suktam :   3



या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । तेभि॑र्नो॒ विश्वैः॑ सु॒मना॒ अहे॑ळ॒न्राज॑न्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥ १.९१.०४ ॥
yā te̱ dhāmā̍ni di̱vi yā pṛ̍thi̱vyāṁ yā parva̍te̱ṣvoṣa̍dhīṣva̱psu | tebhi̍rno̱ viśvai̍ḥ su̱manā̱ ahe̍ḻa̱nrāja̍nsoma̱ prati̍ ha̱vyā gṛ̍bhāya || 1.091.04 ||

Mandala : 1

Sukta : 91

Suktam :   4



त्वं सो॑मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा । त्वं भ॒द्रो अ॑सि॒ क्रतुः॑ ॥ १.९१.०५ ॥
tvaṁ so̍māsi̱ satpa̍ti̱stvaṁ rājo̱ta vṛ̍tra̱hā | tvaṁ bha̱dro a̍si̱ kratu̍ḥ || 1.091.05 ||

Mandala : 1

Sukta : 91

Suktam :   5



त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे । प्रि॒यस्तो॑त्रो॒ वन॒स्पतिः॑ ॥ १.९१.०६ ॥
tvaṁ ca̍ soma no̱ vaśo̍ jī̱vātu̱ṁ na ma̍rāmahe | pri̱yasto̍tro̱ vana̱spati̍ḥ || 1.091.06 ||

Mandala : 1

Sukta : 91

Suktam :   6



त्वं सो॑म म॒हे भगं॒ त्वं यून॑ ऋताय॒ते । दक्षं॑ दधासि जी॒वसे॑ ॥ १.९१.०७ ॥
tvaṁ so̍ma ma̱he bhaga̱ṁ tvaṁ yūna̍ ṛtāya̱te | dakṣa̍ṁ dadhāsi jī̱vase̍ || 1.091.07 ||

Mandala : 1

Sukta : 91

Suktam :   7



त्वं नः॑ सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः । न रि॑ष्ये॒त्त्वाव॑तः॒ सखा॑ ॥ १.९१.०८ ॥
tvaṁ na̍ḥ soma vi̱śvato̱ rakṣā̍ rājannaghāya̱taḥ | na ri̍ṣye̱ttvāva̍ta̱ḥ sakhā̍ || 1.091.08 ||

Mandala : 1

Sukta : 91

Suktam :   8



सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तयः॒ सन्ति॑ दा॒शुषे॑ । ताभि॑र्नोऽवि॒ता भ॑व ॥ १.९१.०९ ॥
soma̱ yāste̍ mayo̱bhuva̍ ū̱taya̱ḥ santi̍ dā̱śuṣe̍ | tābhi̍rno'vi̱tā bha̍va || 1.091.09 ||

Mandala : 1

Sukta : 91

Suktam :   9



इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि । सोम॒ त्वं नो॑ वृ॒धे भ॑व ॥ १.९१.१० ॥
i̱maṁ ya̱jñami̱daṁ vaco̍ jujuṣā̱ṇa u̱pāga̍hi | soma̱ tvaṁ no̍ vṛ̱dhe bha̍va || 1.091.10 ||

Mandala : 1

Sukta : 91

Suktam :   10



सोम॑ गी॒र्भिष्ट्वा॑ व॒यं व॒र्धया॑मो वचो॒विदः॑ । सु॒मृ॒ळी॒को न॒ आ वि॑श ॥ १.९१.११ ॥
soma̍ gī̱rbhiṣṭvā̍ va̱yaṁ va̱rdhayā̍mo vaco̱vida̍ḥ | su̱mṛ̱ḻī̱ko na̱ ā vi̍śa || 1.091.11 ||

Mandala : 1

Sukta : 91

Suktam :   11



ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः । सु॒मि॒त्रः सो॑म नो भव ॥ १.९१.१२ ॥
ga̱ya̱sphāno̍ amīva̱hā va̍su̱vitpu̍ṣṭi̱vardha̍naḥ | su̱mi̱traḥ so̍ma no bhava || 1.091.12 ||

Mandala : 1

Sukta : 91

Suktam :   12



सोम॑ रार॒न्धि नो॑ हृ॒दि गावो॒ न यव॑से॒ष्वा । मर्य॑ इव॒ स्व ओ॒क्ये॑ ॥ १.९१.१३ ॥
soma̍ rāra̱ndhi no̍ hṛ̱di gāvo̱ na yava̍se̱ṣvā | marya̍ iva̱ sva o̱kye̍ || 1.091.13 ||

Mandala : 1

Sukta : 91

Suktam :   13



यः सो॑म स॒ख्ये तव॑ रा॒रण॑द्देव॒ मर्त्यः॑ । तं दक्षः॑ सचते क॒विः ॥ १.९१.१४ ॥
yaḥ so̍ma sa̱khye tava̍ rā̱raṇa̍ddeva̱ martya̍ḥ | taṁ dakṣa̍ḥ sacate ka̱viḥ || 1.091.14 ||

Mandala : 1

Sukta : 91

Suktam :   14



उ॒रु॒ष्या णो॑ अ॒भिश॑स्तेः॒ सोम॒ नि पा॒ह्यंह॑सः । सखा॑ सु॒शेव॑ एधि नः ॥ १.९१.१५ ॥
u̱ru̱ṣyā ṇo̍ a̱bhiśa̍ste̱ḥ soma̱ ni pā̱hyaṁha̍saḥ | sakhā̍ su̱śeva̍ edhi naḥ || 1.091.15 ||

Mandala : 1

Sukta : 91

Suktam :   15



आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य संग॒थे ॥ १.९१.१६ ॥
ā pyā̍yasva̱ same̍tu te vi̱śvata̍ḥ soma̱ vṛṣṇya̍m | bhavā̱ vāja̍sya saṁga̱the || 1.091.16 ||

Mandala : 1

Sukta : 91

Suktam :   16



आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वे॑भिरं॒शुभिः॑ । भवा॑ नः सु॒श्रव॑स्तमः॒ सखा॑ वृ॒धे ॥ १.९१.१७ ॥
ā pyā̍yasva madintama̱ soma̱ viśve̍bhira̱ṁśubhi̍ḥ | bhavā̍ naḥ su̱śrava̍stama̱ḥ sakhā̍ vṛ̱dhe || 1.091.17 ||

Mandala : 1

Sukta : 91

Suktam :   17



सं ते॒ पयां॑सि॒ समु॑ यन्तु॒ वाजाः॒ सं वृष्ण्या॑न्यभिमाति॒षाहः॑ । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवां॑स्युत्त॒मानि॑ धिष्व ॥ १.९१.१८ ॥
saṁ te̱ payā̍ṁsi̱ samu̍ yantu̱ vājā̱ḥ saṁ vṛṣṇyā̍nyabhimāti̱ṣāha̍ḥ | ā̱pyāya̍māno a̱mṛtā̍ya soma di̱vi śravā̍ṁsyutta̱māni̍ dhiṣva || 1.091.18 ||

Mandala : 1

Sukta : 91

Suktam :   18



या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् । ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ॥ १.९१.१९ ॥
yā te̱ dhāmā̍ni ha̱viṣā̱ yaja̍nti̱ tā te̱ viśvā̍ pari̱bhūra̍stu ya̱jñam | ga̱ya̱sphāna̍ḥ pra̱tara̍ṇaḥ su̱vīro'vī̍rahā̱ pra ca̍rā soma̱ duryā̍n || 1.091.19 ||

Mandala : 1

Sukta : 91

Suktam :   19



सोमो॑ धे॒नुं सोमो॒ अर्व॑न्तमा॒शुं सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददाति । सा॒द॒न्यं॑ विद॒थ्यं॑ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ॥ १.९१.२० ॥
somo̍ dhe̱nuṁ somo̱ arva̍ntamā̱śuṁ somo̍ vī̱raṁ ka̍rma̱ṇya̍ṁ dadāti | sā̱da̱nya̍ṁ vida̱thya̍ṁ sa̱bheya̍ṁ pitṛ̱śrava̍ṇa̱ṁ yo dadā̍śadasmai || 1.091.20 ||

Mandala : 1

Sukta : 91

Suktam :   20



अषा॑lहं यु॒त्सु पृत॑नासु॒ पप्रिं॑ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जां सु॑क्षि॒तिं सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ॥ १.९१.२१ ॥
aṣā̍ḻhaṁ yu̱tsu pṛta̍nāsu̱ papri̍ṁ sva̱rṣāma̱psāṁ vṛ̱jana̍sya go̱pām | bha̱re̱ṣu̱jāṁ su̍kṣi̱tiṁ su̱śrava̍sa̱ṁ jaya̍nta̱ṁ tvāmanu̍ madema soma || 1.091.21 ||

Mandala : 1

Sukta : 91

Suktam :   21



त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः । त्वमा त॑तन्थो॒र्व॑न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ॥ १.९१.२२ ॥
tvami̱mā oṣa̍dhīḥ soma̱ viśvā̱stvama̱po a̍janaya̱stvaṁ gāḥ | tvamā ta̍tantho̱rva1̱̍ntari̍kṣa̱ṁ tvaṁ jyoti̍ṣā̱ vi tamo̍ vavartha || 1.091.22 ||

Mandala : 1

Sukta : 91

Suktam :   22



दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गं स॑हसावन्न॒भि यु॑ध्य । मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये॑भ्यः॒ प्र चि॑कित्सा॒ गवि॑ष्टौ ॥ १.९१.२३ ॥
de̱vena̍ no̱ mana̍sā deva soma rā̱yo bhā̱gaṁ sa̍hasāvanna̱bhi yu̍dhya | mā tvā ta̍na̱dīśi̍ṣe vī̱rya̍syo̱bhaye̍bhya̱ḥ pra ci̍kitsā̱ gavi̍ṣṭau || 1.091.23 ||

Mandala : 1

Sukta : 91

Suktam :   23


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In