Rig Veda

Mandala 92

Sukta 92


This overlay will guide you through the buttons:

संस्कृत्म
A English

ए॒ता उ॒ त्या उ॒षसः॑ के॒तुम॑क्रत॒ पूर्वे॒ अर्धे॒ रज॑सो भा॒नुम॑ञ्जते । नि॒ष्कृ॒ण्वा॒ना आयु॑धानीव धृ॒ष्णवः॒ प्रति॒ गावोऽरु॑षीर्यन्ति मा॒तरः॑ ॥ १.९२.०१ ॥
e̱tā u̱ tyā u̱ṣasa̍ḥ ke̱tuma̍krata̱ pūrve̱ ardhe̱ raja̍so bhā̱numa̍ñjate | ni̱ṣkṛ̱ṇvā̱nā āyu̍dhānīva dhṛ̱ṣṇava̱ḥ prati̱ gāvo'ru̍ṣīryanti mā̱tara̍ḥ || 1.092.01 ||

Mandala : 1

Sukta : 92

Suktam :   1



उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा॑ स्वा॒युजो॒ अरु॑षी॒र्गा अ॑युक्षत । अक्र॑न्नु॒षासो॑ व॒युना॑नि पू॒र्वथा॒ रुश॑न्तं भा॒नुमरु॑षीरशिश्रयुः ॥ १.९२.०२ ॥
uda̍paptannaru̱ṇā bhā̱navo̱ vṛthā̍ svā̱yujo̱ aru̍ṣī̱rgā a̍yukṣata | akra̍nnu̱ṣāso̍ va̱yunā̍ni pū̱rvathā̱ ruśa̍ntaṁ bhā̱numaru̍ṣīraśiśrayuḥ || 1.092.02 ||

Mandala : 1

Sukta : 92

Suktam :   2



अर्च॑न्ति॒ नारी॑र॒पसो॒ न वि॒ष्टिभिः॑ समा॒नेन॒ योज॑ने॒ना प॑रा॒वतः॑ । इषं॒ वह॑न्तीः सु॒कृते॑ सु॒दान॑वे॒ विश्वेदह॒ यज॑मानाय सुन्व॒ते ॥ १.९२.०३ ॥
arca̍nti̱ nārī̍ra̱paso̱ na vi̱ṣṭibhi̍ḥ samā̱nena̱ yoja̍ne̱nā pa̍rā̱vata̍ḥ | iṣa̱ṁ vaha̍ntīḥ su̱kṛte̍ su̱dāna̍ve̱ viśvedaha̱ yaja̍mānāya sunva̱te || 1.092.03 ||

Mandala : 1

Sukta : 92

Suktam :   3



अधि॒ पेशां॑सि वपते नृ॒तूरि॒वापो॑र्णुते॒ वक्ष॑ उ॒स्रेव॒ बर्ज॑हम् । ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृण्व॒ती गावो॒ न व्र॒जं व्यु॑षा आ॑व॒र्तमः॑ ॥ १.९२.०४ ॥
adhi̱ peśā̍ṁsi vapate nṛ̱tūri̱vāpo̍rṇute̱ vakṣa̍ u̱sreva̱ barja̍ham | jyoti̱rviśva̍smai̱ bhuva̍nāya kṛṇva̱tī gāvo̱ na vra̱jaṁ vyu1̱̍ṣā ā̍va̱rtama̍ḥ || 1.092.04 ||

Mandala : 1

Sukta : 92

Suktam :   4



प्रत्य॒र्ची रुश॑दस्या अदर्शि॒ वि ति॑ष्ठते॒ बाध॑ते कृ॒ष्णमभ्व॑म् । स्वरुं॒ न पेशो॑ वि॒दथे॑ष्व॒ञ्जञ्चि॒त्रं दि॒वो दु॑हि॒ता भा॒नुम॑श्रेत् ॥ १.९२.०५ ॥
pratya̱rcī ruśa̍dasyā adarśi̱ vi ti̍ṣṭhate̱ bādha̍te kṛ̱ṣṇamabhva̍m | svaru̱ṁ na peśo̍ vi̱dathe̍ṣva̱ñjañci̱traṁ di̱vo du̍hi̱tā bhā̱numa̍śret || 1.092.05 ||

Mandala : 1

Sukta : 92

Suktam :   5



अता॑रिष्म॒ तम॑सस्पा॒रम॒स्योषा उ॒च्छन्ती॑ व॒युना॑ कृणोति । श्रि॒ये छन्दो॒ न स्म॑यते विभा॒ती सु॒प्रती॑का सौमन॒साया॑जीगः ॥ १.९२.०६ ॥
atā̍riṣma̱ tama̍saspā̱rama̱syoṣā u̱cchantī̍ va̱yunā̍ kṛṇoti | śri̱ye chando̱ na sma̍yate vibhā̱tī su̱pratī̍kā saumana̱sāyā̍jīgaḥ || 1.092.06 ||

Mandala : 1

Sukta : 92

Suktam :   6



भास्व॑ती ने॒त्री सू॒नृता॑नां दि॒वः स्त॑वे दुहि॒ता गोत॑मेभिः । प्र॒जाव॑तो नृ॒वतो॒ अश्व॑बुध्या॒नुषो॒ गोअ॑ग्रा॒ँ उप॑ मासि॒ वाजा॑न् ॥ १.९२.०७ ॥
bhāsva̍tī ne̱trī sū̱nṛtā̍nāṁ di̱vaḥ sta̍ve duhi̱tā gota̍mebhiḥ | pra̱jāva̍to nṛ̱vato̱ aśva̍budhyā̱nuṣo̱ goa̍grā̱ upa̍ māsi̱ vājā̍n || 1.092.07 ||

Mandala : 1

Sukta : 92

Suktam :   7



उष॒स्तम॑श्यां य॒शसं॑ सु॒वीरं॑ दा॒सप्र॑वर्गं र॒यिमश्व॑बुध्यम् । सु॒दंस॑सा॒ श्रव॑सा॒ या वि॒भासि॒ वाज॑प्रसूता सुभगे बृ॒हन्त॑म् ॥ १.९२.०८ ॥
uṣa̱stama̍śyāṁ ya̱śasa̍ṁ su̱vīra̍ṁ dā̱sapra̍vargaṁ ra̱yimaśva̍budhyam | su̱daṁsa̍sā̱ śrava̍sā̱ yā vi̱bhāsi̱ vāja̍prasūtā subhage bṛ̱hanta̍m || 1.092.08 ||

Mandala : 1

Sukta : 92

Suktam :   8



विश्वा॑नि दे॒वी भुव॑नाभि॒चक्ष्या॑ प्रती॒ची चक्षु॑रुर्वि॒या वि भा॑ति । विश्वं॑ जी॒वं च॒रसे॑ बो॒धय॑न्ती॒ विश्व॑स्य॒ वाच॑मविदन्मना॒योः ॥ १.९२.०९ ॥
viśvā̍ni de̱vī bhuva̍nābhi̱cakṣyā̍ pratī̱cī cakṣu̍rurvi̱yā vi bhā̍ti | viśva̍ṁ jī̱vaṁ ca̱rase̍ bo̱dhaya̍ntī̱ viśva̍sya̱ vāca̍mavidanmanā̱yoḥ || 1.092.09 ||

Mandala : 1

Sukta : 92

Suktam :   9



पुनः॑पुन॒र्जाय॑माना पुरा॒णी स॑मा॒नं वर्ण॑म॒भि शुम्भ॑माना । श्व॒घ्नीव॑ कृ॒त्नुर्विज॑ आमिना॒ना मर्त॑स्य दे॒वी ज॒रय॒न्त्यायुः॑ ॥ १.९२.१० ॥
puna̍ḥpuna̱rjāya̍mānā purā̱ṇī sa̍mā̱naṁ varṇa̍ma̱bhi śumbha̍mānā | śva̱ghnīva̍ kṛ̱tnurvija̍ āminā̱nā marta̍sya de̱vī ja̱raya̱ntyāyu̍ḥ || 1.092.10 ||

Mandala : 1

Sukta : 92

Suktam :   10



व्यू॒र्ण्व॒ती दि॒वो अन्ता॑ँ अबो॒ध्यप॒ स्वसा॑रं सनु॒तर्यु॑योति । प्र॒मि॒न॒ती म॑नु॒ष्या॑ यु॒गानि॒ योषा॑ जा॒रस्य॒ चक्ष॑सा॒ वि भा॑ति ॥ १.९२.११ ॥
vyū̱rṇva̱tī di̱vo antā̍ abo̱dhyapa̱ svasā̍raṁ sanu̱taryu̍yoti | pra̱mi̱na̱tī ma̍nu̱ṣyā̍ yu̱gāni̱ yoṣā̍ jā̱rasya̱ cakṣa̍sā̱ vi bhā̍ti || 1.092.11 ||

Mandala : 1

Sukta : 92

Suktam :   11



प॒शून्न चि॒त्रा सु॒भगा॑ प्रथा॒ना सिन्धु॒र्न क्षोद॑ उर्वि॒या व्य॑श्वैत् । अमि॑नती॒ दैव्या॑नि व्र॒तानि॒ सूर्य॑स्य चेति र॒श्मिभि॑र्दृशा॒ना ॥ १.९२.१२ ॥
pa̱śūnna ci̱trā su̱bhagā̍ prathā̱nā sindhu̱rna kṣoda̍ urvi̱yā vya̍śvait | ami̍natī̱ daivyā̍ni vra̱tāni̱ sūrya̍sya ceti ra̱śmibhi̍rdṛśā̱nā || 1.092.12 ||

Mandala : 1

Sukta : 92

Suktam :   12



उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति । येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥ १.९२.१३ ॥
uṣa̱stacci̱tramā bha̍rā̱smabhya̍ṁ vājinīvati | yena̍ to̱kaṁ ca̱ tana̍yaṁ ca̱ dhāma̍he || 1.092.13 ||

Mandala : 1

Sukta : 92

Suktam :   13



उषो॑ अ॒द्येह गो॑म॒त्यश्वा॑वति विभावरि । रे॒वद॒स्मे व्यु॑च्छ सूनृतावति ॥ १.९२.१४ ॥
uṣo̍ a̱dyeha go̍ma̱tyaśvā̍vati vibhāvari | re̱vada̱sme vyu̍ccha sūnṛtāvati || 1.092.14 ||

Mandala : 1

Sukta : 92

Suktam :   14



यु॒क्ष्वा हि वा॑जिनीव॒त्यश्वा॑ँ अ॒द्यारु॒णाँ उ॑षः । अथा॑ नो॒ विश्वा॒ सौभ॑गा॒न्या व॑ह ॥ १.९२.१५ ॥
yu̱kṣvā hi vā̍jinīva̱tyaśvā̍ a̱dyāru̱ṇā u̍ṣaḥ | athā̍ no̱ viśvā̱ saubha̍gā̱nyā va̍ha || 1.092.15 ||

Mandala : 1

Sukta : 92

Suktam :   15



अश्वि॑ना व॒र्तिर॒स्मदा गोम॑द्दस्रा॒ हिर॑ण्यवत् । अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतम् ॥ १.९२.१६ ॥
aśvi̍nā va̱rtira̱smadā goma̍ddasrā̱ hira̍ṇyavat | a̱rvāgratha̱ṁ sama̍nasā̱ ni ya̍cchatam || 1.092.16 ||

Mandala : 1

Sukta : 92

Suktam :   16



यावि॒त्था श्लोक॒मा दि॒वो ज्योति॒र्जना॑य च॒क्रथुः॑ । आ न॒ ऊर्जं॑ वहतमश्विना यु॒वम् ॥ १.९२.१७ ॥
yāvi̱tthā śloka̱mā di̱vo jyoti̱rjanā̍ya ca̱krathu̍ḥ | ā na̱ ūrja̍ṁ vahatamaśvinā yu̱vam || 1.092.17 ||

Mandala : 1

Sukta : 92

Suktam :   17



एह दे॒वा म॑यो॒भुवा॑ द॒स्रा हिर॑ण्यवर्तनी । उ॒ष॒र्बुधो॑ वहन्तु॒ सोम॑पीतये ॥ १.९२.१८ ॥
eha de̱vā ma̍yo̱bhuvā̍ da̱srā hira̍ṇyavartanī | u̱ṣa̱rbudho̍ vahantu̱ soma̍pītaye || 1.092.18 ||

Mandala : 1

Sukta : 92

Suktam :   18


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In