Rig Veda

Mandala 93

Sukta 93


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्नी॑षोमावि॒मं सु मे॑ श‍ृणु॒तं वृ॑षणा॒ हव॑म् । प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मयः॑ ॥ १.९३.०१ ॥
agnī̍ṣomāvi̱maṁ su me̍ śṛṇu̱taṁ vṛ̍ṣaṇā̱ hava̍m | prati̍ sū̱ktāni̍ haryata̱ṁ bhava̍taṁ dā̱śuṣe̱ maya̍ḥ || 1.093.01 ||

Mandala : 1

Sukta : 93

Suktam :   1



अग्नी॑षोमा॒ यो अ॒द्य वा॑मि॒दं वचः॑ सप॒र्यति॑ । तस्मै॑ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ॥ १.९३.०२ ॥
agnī̍ṣomā̱ yo a̱dya vā̍mi̱daṁ vaca̍ḥ sapa̱ryati̍ | tasmai̍ dhattaṁ su̱vīrya̱ṁ gavā̱ṁ poṣa̱ṁ svaśvya̍m || 1.093.02 ||

Mandala : 1

Sukta : 93

Suktam :   2



अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिम् । स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ॥ १.९३.०३ ॥
agnī̍ṣomā̱ ya āhu̍ti̱ṁ yo vā̱ṁ dāśā̍ddha̱viṣkṛ̍tim | sa pra̱jayā̍ su̱vīrya̱ṁ viśva̱māyu̱rvya̍śnavat || 1.093.03 ||

Mandala : 1

Sukta : 93

Suktam :   3



अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यं॑ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः । अवा॑तिरतं॒ बृस॑यस्य॒ शेषोऽवि॑न्दतं॒ ज्योति॒रेकं॑ ब॒हुभ्यः॑ ॥ १.९३.०४ ॥
agnī̍ṣomā̱ ceti̱ tadvī̱rya̍ṁ vā̱ṁ yadamu̍ṣṇītamava̱saṁ pa̱ṇiṁ gāḥ | avā̍tirata̱ṁ bṛsa̍yasya̱ śeṣo'vi̍ndata̱ṁ jyoti̱reka̍ṁ ba̱hubhya̍ḥ || 1.093.04 ||

Mandala : 1

Sukta : 93

Suktam :   4



यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् । यु॒वं सिन्धू॑ँर॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् ॥ १.९३.०५ ॥
yu̱vame̱tāni̍ di̱vi ro̍ca̱nānya̱gniśca̍ soma̱ sakra̍tū adhattam | yu̱vaṁ sindhū̍ra̱bhiśa̍sterava̱dyādagnī̍ṣomā̱vamu̍ñcataṁ gṛbhī̱tān || 1.093.05 ||

Mandala : 1

Sukta : 93

Suktam :   5



आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रेः॑ । अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ॥ १.९३.०६ ॥
ānyaṁ di̱vo mā̍ta̱riśvā̍ jabhā̱rāma̍thnāda̱nyaṁ pari̍ śye̱no adre̍ḥ | agnī̍ṣomā̱ brahma̍ṇā vāvṛdhā̱noruṁ ya̱jñāya̍ cakrathuru lo̱kam || 1.093.06 ||

Mandala : 1

Sukta : 93

Suktam :   6



अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा॑म् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥ १.९३.०७ ॥
agnī̍ṣomā ha̱viṣa̱ḥ prasthi̍tasya vī̱taṁ harya̍taṁ vṛṣaṇā ju̱ṣethā̍m | su̱śarmā̍ṇā̱ svava̍sā̱ hi bhū̱tamathā̍ dhatta̱ṁ yaja̍mānāya̱ śaṁ yoḥ || 1.093.07 ||

Mandala : 1

Sukta : 93

Suktam :   7



यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्याद्दे॑व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ । तस्य॑ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ॥ १.९३.०८ ॥
yo a̱gnīṣomā̍ ha̱viṣā̍ sapa̱ryādde̍va̱drīcā̱ mana̍sā̱ yo ghṛ̱tena̍ | tasya̍ vra̱taṁ ra̍kṣataṁ pā̱tamaṁha̍so vi̱śe janā̍ya̱ mahi̱ śarma̍ yacchatam || 1.093.08 ||

Mandala : 1

Sukta : 93

Suktam :   8



अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑ । सं दे॑व॒त्रा ब॑भूवथुः ॥ १.९३.०९ ॥
agnī̍ṣomā̱ save̍dasā̱ sahū̍tī vanata̱ṁ gira̍ḥ | saṁ de̍va̱trā ba̍bhūvathuḥ || 1.093.09 ||

Mandala : 1

Sukta : 93

Suktam :   9



अग्नी॑षोमाव॒नेन॑ वां॒ यो वां॑ घृ॒तेन॒ दाश॑ति । तस्मै॑ दीदयतं बृ॒हत् ॥ १.९३.१० ॥
agnī̍ṣomāva̱nena̍ vā̱ṁ yo vā̍ṁ ghṛ̱tena̱ dāśa̍ti | tasmai̍ dīdayataṁ bṛ̱hat || 1.093.10 ||

Mandala : 1

Sukta : 93

Suktam :   10



अग्नी॑षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतम् । आ या॑त॒मुप॑ नः॒ सचा॑ ॥ १.९३.११ ॥
agnī̍ṣomāvi̱māni̍ no yu̱vaṁ ha̱vyā ju̍joṣatam | ā yā̍ta̱mupa̍ na̱ḥ sacā̍ || 1.093.11 ||

Mandala : 1

Sukta : 93

Suktam :   11



अग्नी॑षोमा पिपृ॒तमर्व॑तो न॒ आ प्या॑यन्तामु॒स्रिया॑ हव्य॒सूदः॑ । अ॒स्मे बला॑नि म॒घव॑त्सु धत्तं कृणु॒तं नो॑ अध्व॒रं श्रु॑ष्टि॒मन्त॑म् ॥ १.९३.१२ ॥
agnī̍ṣomā pipṛ̱tamarva̍to na̱ ā pyā̍yantāmu̱sriyā̍ havya̱sūda̍ḥ | a̱sme balā̍ni ma̱ghava̍tsu dhattaṁ kṛṇu̱taṁ no̍ adhva̱raṁ śru̍ṣṭi̱manta̍m || 1.093.12 ||

Mandala : 1

Sukta : 93

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In