Rig Veda

Mandala 94

Sukta 94


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑ । भ॒द्रा हि नः॒ प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ १.९४.०१ ॥
i̱maṁ stoma̱marha̍te jā̱tave̍dase̱ ratha̍miva̱ saṁ ma̍hemā manī̱ṣayā̍ | bha̱drā hi na̱ḥ prama̍tirasya sa̱ṁsadyagne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || 1.094.01 ||

Mandala : 1

Sukta : 94

Suktam :   1



यस्मै॒ त्वमा॒यज॑से॒ स सा॑धत्यन॒र्वा क्षे॑ति॒ दध॑ते सु॒वीर्य॑म् । स तू॑ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ १.९४.०२ ॥
yasmai̱ tvamā̱yaja̍se̱ sa sā̍dhatyana̱rvā kṣe̍ti̱ dadha̍te su̱vīrya̍m | sa tū̍tāva̱ naina̍maśnotyaṁha̱tiragne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || 1.094.02 ||

Mandala : 1

Sukta : 94

Suktam :   2



श॒केम॑ त्वा स॒मिधं॑ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् । त्वमा॑दि॒त्याँ आ व॑ह॒ तान्ह्यु॑श्मस्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ १.९४.०३ ॥
śa̱kema̍ tvā sa̱midha̍ṁ sā̱dhayā̱ dhiya̱stve de̱vā ha̱vira̍da̱ntyāhu̍tam | tvamā̍di̱tyā ā va̍ha̱ tānhyu1̱̍śmasyagne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || 1.094.03 ||

Mandala : 1

Sukta : 94

Suktam :   3



भरा॑मे॒ध्मं कृ॒णवा॑मा ह॒वींषि॑ ते चि॒तय॑न्तः॒ पर्व॑णापर्वणा व॒यम् । जी॒वात॑वे प्रत॒रं सा॑धया॒ धियोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ १.९४.०४ ॥
bharā̍me̱dhmaṁ kṛ̱ṇavā̍mā ha̱vīṁṣi̍ te ci̱taya̍nta̱ḥ parva̍ṇāparvaṇā va̱yam | jī̱vāta̍ve prata̱raṁ sā̍dhayā̱ dhiyo'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || 1.094.04 ||

Mandala : 1

Sukta : 94

Suktam :   4



वि॒शां गो॒पा अ॑स्य चरन्ति ज॒न्तवो॑ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभिः॑ । चि॒त्रः प्र॑के॒त उ॒षसो॑ म॒हाँ अ॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ १.९४.०५ ॥
vi̱śāṁ go̱pā a̍sya caranti ja̱ntavo̍ dvi̱pacca̱ yadu̱ta catu̍ṣpada̱ktubhi̍ḥ | ci̱traḥ pra̍ke̱ta u̱ṣaso̍ ma̱hā a̱syagne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || 1.094.05 ||

Mandala : 1

Sukta : 94

Suktam :   5



त्वम॑ध्व॒र्युरु॒त होता॑सि पू॒र्व्यः प्र॑शा॒स्ता पोता॑ ज॒नुषा॑ पु॒रोहि॑तः । विश्वा॑ वि॒द्वाँ आर्त्वि॑ज्या धीर पुष्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ १.९४.०६ ॥
tvama̍dhva̱ryuru̱ta hotā̍si pū̱rvyaḥ pra̍śā̱stā potā̍ ja̱nuṣā̍ pu̱rohi̍taḥ | viśvā̍ vi̱dvā ārtvi̍jyā dhīra puṣya̱syagne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || 1.094.06 ||

Mandala : 1

Sukta : 94

Suktam :   6



यो वि॒श्वतः॑ सु॒प्रती॑कः स॒दृङ्ङसि॑ दू॒रे चि॒त्सन्त॒ळिदि॒वाति॑ रोचसे । रात्र्या॑श्चि॒दन्धो॒ अति॑ देव पश्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ १.९४.०७ ॥
yo vi̱śvata̍ḥ su̱pratī̍kaḥ sa̱dṛṅṅasi̍ dū̱re ci̱tsanta̱ḻidi̱vāti̍ rocase | rātryā̍ści̱dandho̱ ati̍ deva paśya̱syagne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || 1.094.07 ||

Mandala : 1

Sukta : 94

Suktam :   7



पूर्वो॑ देवा भवतु सुन्व॒तो रथो॒ऽस्माकं॒ शंसो॑ अ॒भ्य॑स्तु दू॒ढ्यः॑ । तदा जा॑नीतो॒त पु॑ष्यता॒ वचोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ १.९४.०८ ॥
pūrvo̍ devā bhavatu sunva̱to ratho̱'smāka̱ṁ śaṁso̍ a̱bhya̍stu dū̱ḍhya̍ḥ | tadā jā̍nīto̱ta pu̍ṣyatā̱ vaco'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || 1.094.08 ||

Mandala : 1

Sukta : 94

Suktam :   8



व॒धैर्दुः॒शंसा॒ँ अप॑ दू॒ढ्यो॑ जहि दू॒रे वा॒ ये अन्ति॑ वा॒ के चि॑द॒त्रिणः॑ । अथा॑ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ १.९४.०९ ॥
va̱dhairdu̱ḥśaṁsā̱ apa̍ dū̱ḍhyo̍ jahi dū̱re vā̱ ye anti̍ vā̱ ke ci̍da̱triṇa̍ḥ | athā̍ ya̱jñāya̍ gṛṇa̱te su̱gaṁ kṛ̱dhyagne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || 1.094.09 ||

Mandala : 1

Sukta : 94

Suktam :   9



यदयु॑क्था अरु॒षा रोहि॑ता॒ रथे॒ वात॑जूता वृष॒भस्ये॑व ते॒ रवः॑ । आदि॑न्वसि व॒निनो॑ धू॒मके॑तु॒नाग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ १.९४.१० ॥
yadayu̍kthā aru̱ṣā rohi̍tā̱ rathe̱ vāta̍jūtā vṛṣa̱bhasye̍va te̱ rava̍ḥ | ādi̍nvasi va̱nino̍ dhū̱make̍tu̱nāgne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || 1.094.10 ||

Mandala : 1

Sukta : 94

Suktam :   10



अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो॑ द्र॒प्सा यत्ते॑ यव॒सादो॒ व्यस्थि॑रन् । सु॒गं तत्ते॑ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ १.९४.११ ॥
adha̍ sva̱nādu̱ta bi̍bhyuḥ pata̱triṇo̍ dra̱psā yatte̍ yava̱sādo̱ vyasthi̍ran | su̱gaṁ tatte̍ tāva̱kebhyo̱ rathe̱bhyo'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || 1.094.11 ||

Mandala : 1

Sukta : 94

Suktam :   11



अ॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाय॑सेऽवया॒तां म॒रुतां॒ हेळो॒ अद्भु॑तः । मृ॒ळा सु नो॒ भूत्वे॑षां॒ मनः॒ पुन॒रग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ १.९४.१२ ॥
a̱yaṁ mi̱trasya̱ varu̍ṇasya̱ dhāya̍se'vayā̱tāṁ ma̱rutā̱ṁ heḻo̱ adbhu̍taḥ | mṛ̱ḻā su no̱ bhūtve̍ṣā̱ṁ mana̱ḥ puna̱ragne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || 1.094.12 ||

Mandala : 1

Sukta : 94

Suktam :   12



दे॒वो दे॒वाना॑मसि मि॒त्रो अद्भु॑तो॒ वसु॒र्वसू॑नामसि॒ चारु॑रध्व॒रे । शर्म॑न्स्याम॒ तव॑ स॒प्रथ॑स्त॒मेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ १.९४.१३ ॥
de̱vo de̱vānā̍masi mi̱tro adbhu̍to̱ vasu̱rvasū̍nāmasi̱ cāru̍radhva̱re | śarma̍nsyāma̱ tava̍ sa̱pratha̍sta̱me'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || 1.094.13 ||

Mandala : 1

Sukta : 94

Suktam :   13



तत्ते॑ भ॒द्रं यत्समि॑द्धः॒ स्वे दमे॒ सोमा॑हुतो॒ जर॑से मृळ॒यत्त॑मः । दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ १.९४.१४ ॥
tatte̍ bha̱draṁ yatsami̍ddha̱ḥ sve dame̱ somā̍huto̱ jara̍se mṛḻa̱yatta̍maḥ | dadhā̍si̱ ratna̱ṁ dravi̍ṇaṁ ca dā̱śuṣe'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ || 1.094.14 ||

Mandala : 1

Sukta : 94

Suktam :   14



यस्मै॒ त्वं सु॑द्रविणो॒ ददा॑शोऽनागा॒स्त्वम॑दिते स॒र्वता॑ता । यं भ॒द्रेण॒ शव॑सा चो॒दया॑सि प्र॒जाव॑ता॒ राध॑सा॒ ते स्या॑म ॥ १.९४.१५ ॥
yasmai̱ tvaṁ su̍draviṇo̱ dadā̍śo'nāgā̱stvama̍dite sa̱rvatā̍tā | yaṁ bha̱dreṇa̱ śava̍sā co̱dayā̍si pra̱jāva̍tā̱ rādha̍sā̱ te syā̍ma || 1.094.15 ||

Mandala : 1

Sukta : 94

Suktam :   15



स त्वम॑ग्ने सौभग॒त्वस्य॑ वि॒द्वान॒स्माक॒मायुः॒ प्र ति॑रे॒ह दे॑व । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.९४.१६ ॥
sa tvama̍gne saubhaga̱tvasya̍ vi̱dvāna̱smāka̱māyu̱ḥ pra ti̍re̱ha de̍va | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || 1.094.16 ||

Mandala : 1

Sukta : 94

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In