Rig Veda

Mandala 96

Sukta 96


This overlay will guide you through the buttons:

संस्कृत्म
A English

स प्र॒त्नथा॒ सह॑सा॒ जाय॑मानः स॒द्यः काव्या॑नि॒ बळ॑धत्त॒ विश्वा॑ । आप॑श्च मि॒त्रं धि॒षणा॑ च साधन्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥ १.९६.०१ ॥
sa pra̱tnathā̱ saha̍sā̱ jāya̍mānaḥ sa̱dyaḥ kāvyā̍ni̱ baḻa̍dhatta̱ viśvā̍ | āpa̍śca mi̱traṁ dhi̱ṣaṇā̍ ca sādhande̱vā a̱gniṁ dhā̍rayandraviṇo̱dām || 1.096.01 ||

Mandala : 1

Sukta : 96

Suktam :   1



स पूर्व॑या नि॒विदा॑ क॒व्यता॒योरि॒माः प्र॒जा अ॑जनय॒न्मनू॑नाम् । वि॒वस्व॑ता॒ चक्ष॑सा॒ द्याम॒पश्च॑ दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥ १.९६.०२ ॥
sa pūrva̍yā ni̱vidā̍ ka̱vyatā̱yori̱māḥ pra̱jā a̍janaya̱nmanū̍nām | vi̱vasva̍tā̱ cakṣa̍sā̱ dyāma̱paśca̍ de̱vā a̱gniṁ dhā̍rayandraviṇo̱dām || 1.096.02 ||

Mandala : 1

Sukta : 96

Suktam :   2



तमी॑ळत प्रथ॒मं य॑ज्ञ॒साधं॒ विश॒ आरी॒राहु॑तमृञ्जसा॒नम् । ऊ॒र्जः पु॒त्रं भ॑र॒तं सृ॒प्रदा॑नुं दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥ १.९६.०३ ॥
tamī̍ḻata pratha̱maṁ ya̍jña̱sādha̱ṁ viśa̱ ārī̱rāhu̍tamṛñjasā̱nam | ū̱rjaḥ pu̱traṁ bha̍ra̱taṁ sṛ̱pradā̍nuṁ de̱vā a̱gniṁ dhā̍rayandraviṇo̱dām || 1.096.03 ||

Mandala : 1

Sukta : 96

Suktam :   3



स मा॑त॒रिश्वा॑ पुरु॒वार॑पुष्टिर्वि॒दद्गा॒तुं तन॑याय स्व॒र्वित् । वि॒शां गो॒पा ज॑नि॒ता रोद॑स्योर्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥ १.९६.०४ ॥
sa mā̍ta̱riśvā̍ puru̱vāra̍puṣṭirvi̱dadgā̱tuṁ tana̍yāya sva̱rvit | vi̱śāṁ go̱pā ja̍ni̱tā roda̍syorde̱vā a̱gniṁ dhā̍rayandraviṇo̱dām || 1.096.04 ||

Mandala : 1

Sukta : 96

Suktam :   4



नक्तो॒षासा॒ वर्ण॑मा॒मेम्या॑ने धा॒पये॑ते॒ शिशु॒मेकं॑ समी॒ची । द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥ १.९६.०५ ॥
nakto̱ṣāsā̱ varṇa̍mā̱memyā̍ne dhā̱paye̍te̱ śiśu̱meka̍ṁ samī̱cī | dyāvā̱kṣāmā̍ ru̱kmo a̱ntarvi bhā̍ti de̱vā a̱gniṁ dhā̍rayandraviṇo̱dām || 1.096.05 ||

Mandala : 1

Sukta : 96

Suktam :   5



रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां य॒ज्ञस्य॑ के॒तुर्म॑न्म॒साध॑नो॒ वेः । अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥ १.९६.०६ ॥
rā̱yo bu̱dhnaḥ sa̱ṁgama̍no̱ vasū̍nāṁ ya̱jñasya̍ ke̱turma̍nma̱sādha̍no̱ veḥ | a̱mṛ̱ta̱tvaṁ rakṣa̍māṇāsa enaṁ de̱vā a̱gniṁ dhā̍rayandraviṇo̱dām || 1.096.06 ||

Mandala : 1

Sukta : 96

Suktam :   6



नू च॑ पु॒रा च॒ सद॑नं रयी॒णां जा॒तस्य॑ च॒ जाय॑मानस्य च॒ क्षाम् । स॒तश्च॑ गो॒पां भव॑तश्च॒ भूरे॑र्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥ १.९६.०७ ॥
nū ca̍ pu̱rā ca̱ sada̍naṁ rayī̱ṇāṁ jā̱tasya̍ ca̱ jāya̍mānasya ca̱ kṣām | sa̱taśca̍ go̱pāṁ bhava̍taśca̱ bhūre̍rde̱vā a̱gniṁ dhā̍rayandraviṇo̱dām || 1.096.07 ||

Mandala : 1

Sukta : 96

Suktam :   7



द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सन॑रस्य॒ प्र यं॑सत् । द्र॒वि॒णो॒दा वी॒रव॑ती॒मिषं॑ नो द्रविणो॒दा रा॑सते दी॒र्घमायुः॑ ॥ १.९६.०८ ॥
dra̱vi̱ṇo̱dā dravi̍ṇasastu̱rasya̍ draviṇo̱dāḥ sana̍rasya̱ pra ya̍ṁsat | dra̱vi̱ṇo̱dā vī̱rava̍tī̱miṣa̍ṁ no draviṇo̱dā rā̍sate dī̱rghamāyu̍ḥ || 1.096.08 ||

Mandala : 1

Sukta : 96

Suktam :   8



ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑से॒ वि भा॑हि । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.९६.०९ ॥
e̱vā no̍ agne sa̱midhā̍ vṛdhā̱no re̱vatpā̍vaka̱ śrava̍se̱ vi bhā̍hi | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || 1.096.09 ||

Mandala : 1

Sukta : 96

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In