Rig Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान्तम॑सो॒ ज्योति॒षागा॑त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥ १०.००१.०१ ॥
agre bṛhannuṣasāmūrdhvo asthānnirjaganvāntamaso jyotiṣāgāt | agnirbhānunā ruśatā svaṅga ā jāto viśvā sadmānyaprāḥ || 10.001.01 ||

Mandala : 10

Sukta : 1

Suktam :   1



स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशुः॒ परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥ १०.००१.०२ ॥
sa jāto garbho asi rodasyoragne cārurvibhṛta oṣadhīṣu | citraḥ śiśuḥ pari tamāṃsyaktūnpra mātṛbhyo adhi kanikradadgāḥ || 10.001.02 ||

Mandala : 10

Sukta : 1

Suktam :   2



विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वाञ्जा॒तो बृ॒हन्न॒भि पा॑ति तृ॒तीय॑म् । आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्वं सचे॑तसो अ॒भ्य॑र्च॒न्त्यत्र॑ ॥ १०.००१.०३ ॥
viṣṇuritthā paramamasya vidvāñjāto bṛhannabhi pāti tṛtīyam | āsā yadasya payo akrata svaṃ sacetaso abhyarcantyatra || 10.001.03 ||

Mandala : 10

Sukta : 1

Suktam :   3



अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चर॒न्त्यन्नैः॑ । ता ईं॒ प्रत्ये॑षि॒ पुन॑र॒न्यरू॑पा॒ असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता॑ ॥ १०.००१.०४ ॥
ata u tvā pitubhṛto janitrīrannāvṛdhaṃ prati carantyannaiḥ | tā īṃ pratyeṣi punaranyarūpā asi tvaṃ vikṣu mānuṣīṣu hotā || 10.001.04 ||

Mandala : 10

Sukta : 1

Suktam :   4



होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश॑न्तम् । प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नाम् ॥ १०.००१.०५ ॥
hotāraṃ citrarathamadhvarasya yajñasyayajñasya ketuṃ ruśantam | pratyardhiṃ devasyadevasya mahnā śriyā tva1gnimatithiṃ janānām || 10.001.05 ||

Mandala : 10

Sukta : 1

Suktam :   5



स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नाभा॑ पृथि॒व्याः । अ॒रु॒षो जा॒तः प॒द इळा॑याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ॥ १०.००१.०६ ॥
sa tu vastrāṇyadha peśanāni vasāno agnirnābhā pṛthivyāḥ | aruṣo jātaḥ pada iळ्āyāḥ purohito rājanyakṣīha devān || 10.001.06 ||

Mandala : 10

Sukta : 1

Suktam :   6



आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तन्थ॑ । प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥ १०.००१.०७ ॥
ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha | pra yāhyacchośato yaviṣṭhāthā vaha sahasyeha devān || 10.001.07 ||

Mandala : 10

Sukta : 1

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In