Rig Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः । विश्वं॒ स वे॑द॒ वरु॑णो॒ यथा॑ धि॒या स य॒ज्ञियो॑ यजतु य॒ज्ञिया॑ँ ऋ॒तून् ॥ १०.०११.०१ ॥
vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditeradābhyaḥ | viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajatu yajñiyāँ ṛtūn || 10.011.01 ||

Mandala : 10

Sukta : 11

Suktam :   1



रप॑द्गन्ध॒र्वीरप्या॑ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मनः॑ । इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्नि धा॑तु नो॒ भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो॑चति ॥ १०.०११.०२ ॥
rapadgandharvīrapyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ | iṣṭasya madhye aditirni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati || 10.011.02 ||

Mandala : 10

Sukta : 11

Suktam :   2



सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती । यदी॑मु॒शन्त॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ॥ १०.०११.०३ ॥
so cinnu bhadrā kṣumatī yaśasvatyuṣā uvāsa manave svarvatī | yadīmuśantamuśatāmanu kratumagniṃ hotāraṃ vidathāya jījanan || 10.011.03 ||

Mandala : 10

Sukta : 11

Suktam :   3



अध॒ त्यं द्र॒प्सं वि॒भ्वं॑ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो अ॑ध्व॒रे । यदी॒ विशो॑ वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥ १०.०११.०४ ॥
adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ virābharadiṣitaḥ śyeno adhvare | yadī viśo vṛṇate dasmamāryā agniṃ hotāramadha dhīrajāyata || 10.011.04 ||

Mandala : 10

Sukta : 11

Suktam :   4



सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः । विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यं१॒॑ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ॥ १०.०११.०५ ॥
sadāsi raṇvo yavaseva puṣyate hotrābhiragne manuṣaḥ svadhvaraḥ | viprasya vā yacchaśamāna ukthyaṃ1 vājaṃ sasavāँ upayāsi bhūribhiḥ || 10.011.05 ||

Mandala : 10

Sukta : 11

Suktam :   5



उदी॑रय पि॒तरा॑ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति । विव॑क्ति॒ वह्निः॑ स्वप॒स्यते॑ म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती ॥ १०.०११.०६ ॥
udīraya pitarā jāra ā bhagamiyakṣati haryato hṛtta iṣyati | vivakti vahniḥ svapasyate makhastaviṣyate asuro vepate matī || 10.011.06 ||

Mandala : 10

Sukta : 11

Suktam :   6



यस्ते॑ अग्ने सुम॒तिं मर्तो॒ अक्ष॒त्सह॑सः सूनो॒ अति॒ स प्र श‍ृ॑ण्वे । इषं॒ दधा॑नो॒ वह॑मानो॒ अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ॥ १०.०११.०७ ॥
yaste agne sumatiṃ marto akṣatsahasaḥ sūno ati sa pra śa‍्ṛṇve | iṣaṃ dadhāno vahamāno aśvairā sa dyumāँ amavānbhūṣati dyūn || 10.011.07 ||

Mandala : 10

Sukta : 11

Suktam :   7



यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र । रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मन्तं वीतात् ॥ १०.०११.०८ ॥
yadagna eṣā samitirbhavāti devī deveṣu yajatā yajatra | ratnā ca yadvibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt || 10.011.08 ||

Mandala : 10

Sukta : 11

Suktam :   8



श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् । आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥ १०.०११.०९ ॥
śrudhī no agne sadane sadhasthe yukṣvā rathamamṛtasya dravitnum | ā no vaha rodasī devaputre mākirdevānāmapa bhūriha syāḥ || 10.011.09 ||

Mandala : 10

Sukta : 11

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In