Rig Veda

Mandala 111

Sukta 111


This overlay will guide you through the buttons:

संस्कृत्म
A English

मनी॑षिणः॒ प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तयः॒ सन्ति॑ नृ॒णाम् । इन्द्रं॑ स॒त्यैरेर॑यामा कृ॒तेभिः॒ स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥ १०.१११.०१ ॥
manīṣiṇaḥ pra bharadhvaṃ manīṣāṃ yathāyathā matayaḥ santi nṛṇām | indraṃ satyairerayāmā kṛtebhiḥ sa hi vīro girvaṇasyurvidānaḥ || 10.111.01 ||

Mandala : 10

Sukta : 111

Suktam :   1



ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा॑र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् । उद॑तिष्ठत्तवि॒षेणा॒ रवे॑ण म॒हान्ति॑ चि॒त्सं वि॑व्याचा॒ रजां॑सि ॥ १०.१११.०२ ॥
ṛtasya hi sadaso dhītiradyautsaṃ gārṣṭeyo vṛṣabho gobhirānaṭ | udatiṣṭhattaviṣeṇā raveṇa mahānti citsaṃ vivyācā rajāṃsi || 10.111.02 ||

Mandala : 10

Sukta : 111

Suktam :   2



इन्द्रः॒ किल॒ श्रुत्या॑ अ॒स्य वे॑द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या॑य । आन्मेनां॑ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा अप्र॑तीतः ॥ १०.१११.०३ ॥
indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛtsūryāya | ānmenāṃ kṛṇvannacyuto bhuvadgoḥ patirdivaḥ sanajā apratītaḥ || 10.111.03 ||

Mandala : 10

Sukta : 111

Suktam :   3



इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॑ व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः । पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां॑सि दा॒धार॒ यो ध॒रुणं॑ स॒त्यता॑ता ॥ १०.१११.०४ ॥
indro mahnā mahato arṇavasya vratāminādaṅgirobhirgṛṇānaḥ | purūṇi cinni tatānā rajāṃsi dādhāra yo dharuṇaṃ satyatātā || 10.111.04 ||

Mandala : 10

Sukta : 111

Suktam :   4



इन्द्रो॑ दि॒वः प्र॑ति॒मानं॑ पृथि॒व्या विश्वा॑ वेद॒ सव॑ना॒ हन्ति॒ शुष्ण॑म् । म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये॑ण चा॒स्कम्भ॑ चि॒त्कम्भ॑नेन॒ स्कभी॑यान् ॥ १०.१११.०५ ॥
indro divaḥ pratimānaṃ pṛthivyā viśvā veda savanā hanti śuṣṇam | mahīṃ ciddyāmātanotsūryeṇa cāskambha citkambhanena skabhīyān || 10.111.05 ||

Mandala : 10

Sukta : 111

Suktam :   5



वज्रे॑ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे॑वस्य॒ शूशु॑वानस्य मा॒याः । वि धृ॑ष्णो॒ अत्र॑ धृष॒ता ज॑घ॒न्थाथा॑भवो मघवन्बा॒ह्वो॑जाः ॥ १०.१११.०६ ॥
vajreṇa hi vṛtrahā vṛtramastaradevasya śūśuvānasya māyāḥ | vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavanbāhvojāḥ || 10.111.06 ||

Mandala : 10

Sukta : 111

Suktam :   6



सच॑न्त॒ यदु॒षसः॒ सूर्ये॑ण चि॒त्राम॑स्य के॒तवो॒ राम॑विन्दन् । आ यन्नक्ष॑त्रं॒ ददृ॑शे दि॒वो न पुन॑र्य॒तो नकि॑र॒द्धा नु वे॑द ॥ १०.१११.०७ ॥
sacanta yaduṣasaḥ sūryeṇa citrāmasya ketavo rāmavindan | ā yannakṣatraṃ dadṛśe divo na punaryato nakiraddhā nu veda || 10.111.07 ||

Mandala : 10

Sukta : 111

Suktam :   7



दू॒रं किल॑ प्रथ॒मा ज॑ग्मुरासा॒मिन्द्र॑स्य॒ याः प्र॑स॒वे स॒स्रुरापः॑ । क्व॑ स्वि॒दग्रं॒ क्व॑ बु॒ध्न आ॑सा॒मापो॒ मध्यं॒ क्व॑ वो नू॒नमन्तः॑ ॥ १०.१११.०८ ॥
dūraṃ kila prathamā jagmurāsāmindrasya yāḥ prasave sasrurāpaḥ | kva svidagraṃ kva budhna āsāmāpo madhyaṃ kva vo nūnamantaḥ || 10.111.08 ||

Mandala : 10

Sukta : 111

Suktam :   8



सृ॒जः सिन्धू॒ँरहि॑ना जग्रसा॒नाँ आदिदे॒ताः प्र वि॑विज्रे ज॒वेन॑ । मुमु॑क्षमाणा उ॒त या मु॑मु॒च्रेऽधेदे॒ता न र॑मन्ते॒ निति॑क्ताः ॥ १०.१११.०९ ॥
sṛjaḥ sindhūँrahinā jagrasānāँ ādidetāḥ pra vivijre javena | mumukṣamāṇā uta yā mumucre'dhedetā na ramante nitiktāḥ || 10.111.09 ||

Mandala : 10

Sukta : 111

Suktam :   9



स॒ध्रीचीः॒ सिन्धु॑मुश॒तीरि॑वायन्स॒नाज्जा॒र आ॑रि॒तः पू॒र्भिदा॑साम् । अस्त॒मा ते॒ पार्थि॑वा॒ वसू॑न्य॒स्मे ज॑ग्मुः सू॒नृता॑ इन्द्र पू॒र्वीः ॥ १०.१११.१० ॥
sadhrīcīḥ sindhumuśatīrivāyansanājjāra āritaḥ pūrbhidāsām | astamā te pārthivā vasūnyasme jagmuḥ sūnṛtā indra pūrvīḥ || 10.111.10 ||

Mandala : 10

Sukta : 111

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In