Rig Veda

Mandala 114

Sukta 114


This overlay will guide you through the buttons:

संस्कृत्म
A English

घ॒र्मा सम॑न्ता त्रि॒वृतं॒ व्या॑पतु॒स्तयो॒र्जुष्टिं॑ मात॒रिश्वा॑ जगाम । दि॒वस्पयो॒ दिधि॑षाणा अवेषन्वि॒दुर्दे॒वाः स॒हसा॑मानम॒र्कम् ॥ १०.११४.०१ ॥
gharmā samantā trivṛtaṃ vyāpatustayorjuṣṭiṃ mātariśvā jagāma | divaspayo didhiṣāṇā aveṣanvidurdevāḥ sahasāmānamarkam || 10.114.01 ||

Mandala : 10

Sukta : 114

Suktam :   1



ति॒स्रो दे॒ष्ट्राय॒ निरृ॑ती॒रुपा॑सते दीर्घ॒श्रुतो॒ वि हि जा॒नन्ति॒ वह्न॑यः । तासां॒ नि चि॑क्युः क॒वयो॑ नि॒दानं॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥ १०.११४.०२ ॥
tisro deṣṭrāya nirṛtīrupāsate dīrghaśruto vi hi jānanti vahnayaḥ | tāsāṃ ni cikyuḥ kavayo nidānaṃ pareṣu yā guhyeṣu vrateṣu || 10.114.02 ||

Mandala : 10

Sukta : 114

Suktam :   2



चतु॑ष्कपर्दा युव॒तिः सु॒पेशा॑ घृ॒तप्र॑तीका व॒युना॑नि वस्ते । तस्यां॑ सुप॒र्णा वृष॑णा॒ नि षे॑दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा॑ग॒धेय॑म् ॥ १०.११४.०३ ॥
catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste | tasyāṃ suparṇā vṛṣaṇā ni ṣedaturyatra devā dadhire bhāgadheyam || 10.114.03 ||

Mandala : 10

Sukta : 114

Suktam :   3



एकः॑ सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे । तं पाके॑न॒ मन॑सापश्य॒मन्ति॑त॒स्तं मा॒ता रे॑ळ्हि॒ स उ॑ रेळ्हि मा॒तर॑म् ॥ १०.११४.०४ ॥
ekaḥ suparṇaḥ sa samudramā viveśa sa idaṃ viśvaṃ bhuvanaṃ vi caṣṭe | taṃ pākena manasāpaśyamantitastaṃ mātā reळ्hi sa u reळ्hi mātaram || 10.114.04 ||

Mandala : 10

Sukta : 114

Suktam :   4



सु॒प॒र्णं विप्राः॑ क॒वयो॒ वचो॑भि॒रेकं॒ सन्तं॑ बहु॒धा क॑ल्पयन्ति । छन्दां॑सि च॒ दध॑तो अध्व॒रेषु॒ ग्रहा॒न्सोम॑स्य मिमते॒ द्वाद॑श ॥ १०.११४.०५ ॥
suparṇaṃ viprāḥ kavayo vacobhirekaṃ santaṃ bahudhā kalpayanti | chandāṃsi ca dadhato adhvareṣu grahānsomasya mimate dvādaśa || 10.114.05 ||

Mandala : 10

Sukta : 114

Suktam :   5



ष॒ट्त्रिं॒शाँश्च॑ च॒तुरः॑ क॒ल्पय॑न्त॒श्छन्दां॑सि च॒ दध॑त आद्वाद॒शम् । य॒ज्ञं वि॒माय॑ क॒वयो॑ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं॑ वर्तयन्ति ॥ १०.११४.०६ ॥
ṣaṭtriṃśāँśca caturaḥ kalpayantaśchandāṃsi ca dadhata ādvādaśam | yajñaṃ vimāya kavayo manīṣa ṛksāmābhyāṃ pra rathaṃ vartayanti || 10.114.06 ||

Mandala : 10

Sukta : 114

Suktam :   6



चतु॑र्दशा॒न्ये म॑हि॒मानो॑ अस्य॒ तं धीरा॑ वा॒चा प्र ण॑यन्ति स॒प्त । आप्ना॑नं ती॒र्थं क इ॒ह प्र वो॑च॒द्येन॑ प॒था प्र॒पिब॑न्ते सु॒तस्य॑ ॥ १०.११४.०७ ॥
caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayanti sapta | āpnānaṃ tīrthaṃ ka iha pra vocadyena pathā prapibante sutasya || 10.114.07 ||

Mandala : 10

Sukta : 114

Suktam :   7



स॒ह॒स्र॒धा प॑ञ्चद॒शान्यु॒क्था याव॒द्द्यावा॑पृथि॒वी ताव॒दित्तत् । स॒ह॒स्र॒धा म॑हि॒मानः॑ स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि॑तं॒ ताव॑ती॒ वाक् ॥ १०.११४.०८ ॥
sahasradhā pañcadaśānyukthā yāvaddyāvāpṛthivī tāvadittat | sahasradhā mahimānaḥ sahasraṃ yāvadbrahma viṣṭhitaṃ tāvatī vāk || 10.114.08 ||

Mandala : 10

Sukta : 114

Suktam :   8



कश्छन्द॑सां॒ योग॒मा वे॑द॒ धीरः॒ को धिष्ण्यां॒ प्रति॒ वाचं॑ पपाद । कमृ॒त्विजा॑मष्ट॒मं शूर॑माहु॒र्हरी॒ इन्द्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ॥ १०.११४.०९ ॥
kaśchandasāṃ yogamā veda dhīraḥ ko dhiṣṇyāṃ prati vācaṃ papāda | kamṛtvijāmaṣṭamaṃ śūramāhurharī indrasya ni cikāya kaḥ svit || 10.114.09 ||

Mandala : 10

Sukta : 114

Suktam :   9



भूम्या॒ अन्तं॒ पर्येके॑ चरन्ति॒ रथ॑स्य धू॒र्षु यु॒क्तासो॑ अस्थुः । श्रम॑स्य दा॒यं वि भ॑जन्त्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ॥ १०.११४.१० ॥
bhūmyā antaṃ paryeke caranti rathasya dhūrṣu yuktāso asthuḥ | śramasya dāyaṃ vi bhajantyebhyo yadā yamo bhavati harmye hitaḥ || 10.114.10 ||

Mandala : 10

Sukta : 114

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In