पिबा॒ सोमं॑ मह॒त इ॑न्द्रि॒याय॒ पिबा॑ वृ॒त्राय॒ हन्त॑वे शविष्ठ । पिब॑ रा॒ये शव॑से हू॒यमा॑नः॒ पिब॒ मध्व॑स्तृ॒पदि॒न्द्रा वृ॑षस्व ॥ १०.११६.०१ ॥
pibā somaṃ mahata indriyāya pibā vṛtrāya hantave śaviṣṭha | piba rāye śavase hūyamānaḥ piba madhvastṛpadindrā vṛṣasva || 10.116.01 ||
अ॒स्य पि॑ब क्षु॒मतः॒ प्रस्थि॑त॒स्येन्द्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ । स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ॥ १०.११६.०२ ॥
asya piba kṣumataḥ prasthitasyendra somasya varamā sutasya | svastidā manasā mādayasvārvācīno revate saubhagāya || 10.116.02 ||
म॒मत्तु॑ त्वा दि॒व्यः सोम॑ इन्द्र म॒मत्तु॒ यः सू॒यते॒ पार्थि॑वेषु । म॒मत्तु॒ येन॒ वरि॑वश्च॒कर्थ॑ म॒मत्तु॒ येन॑ निरि॒णासि॒ शत्रू॑न् ॥ १०.११६.०३ ॥
mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu | mamattu yena varivaścakartha mamattu yena niriṇāsi śatrūn || 10.116.03 ||
आ द्वि॒बर्हा॑ अमि॒नो या॒त्विन्द्रो॒ वृषा॒ हरि॑भ्यां॒ परि॑षिक्त॒मन्धः॑ । गव्या सु॒तस्य॒ प्रभृ॑तस्य॒ मध्वः॑ स॒त्रा खेदा॑मरुश॒हा वृ॑षस्व ॥ १०.११६.०४ ॥
ā dvibarhā amino yātvindro vṛṣā haribhyāṃ pariṣiktamandhaḥ | gavyā sutasya prabhṛtasya madhvaḥ satrā khedāmaruśahā vṛṣasva || 10.116.04 ||
नि ति॒ग्मानि॑ भ्रा॒शय॒न्भ्राश्या॒न्यव॑ स्थि॒रा त॑नुहि यातु॒जूना॑म् । उ॒ग्राय॑ ते॒ सहो॒ बलं॑ ददामि प्र॒तीत्या॒ शत्रू॑न्विग॒देषु॑ वृश्च ॥ १०.११६.०५ ॥
ni tigmāni bhrāśayanbhrāśyānyava sthirā tanuhi yātujūnām | ugrāya te saho balaṃ dadāmi pratītyā śatrūnvigadeṣu vṛśca || 10.116.05 ||
व्य१॒॑र्य इ॑न्द्र तनुहि॒ श्रवां॒स्योजः॑ स्थि॒रेव॒ धन्व॑नो॒ऽभिमा॑तीः । अ॒स्म॒द्र्य॑ग्वावृधा॒नः सहो॑भि॒रनि॑भृष्टस्त॒न्वं॑ वावृधस्व ॥ १०.११६.०६ ॥
vya1rya indra tanuhi śravāṃsyojaḥ sthireva dhanvano'bhimātīḥ | asmadryagvāvṛdhānaḥ sahobhiranibhṛṣṭastanvaṃ vāvṛdhasva || 10.116.06 ||
इ॒दं ह॒विर्म॑घव॒न्तुभ्यं॑ रा॒तं प्रति॑ सम्रा॒ळहृ॑णानो गृभाय । तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्यं॑ प॒क्वो॒३॒॑ऽद्धी॑न्द्र॒ पिब॑ च॒ प्रस्थि॑तस्य ॥ १०.११६.०७ ॥
idaṃ havirmaghavantubhyaṃ rātaṃ prati samrāळhṛṇāno gṛbhāya | tubhyaṃ suto maghavantubhyaṃ pakvo3'ddhīndra piba ca prasthitasya || 10.116.07 ||
अ॒द्धीदि॑न्द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो॑ दधिष्व पच॒तोत सोम॑म् । प्रय॑स्वन्तः॒ प्रति॑ हर्यामसि त्वा स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ॥ १०.११६.०८ ॥
addhīdindra prasthitemā havīṃṣi cano dadhiṣva pacatota somam | prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ || 10.116.08 ||
प्रेन्द्रा॒ग्निभ्यां॑ सुवच॒स्यामि॑यर्मि॒ सिन्धा॑विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः । अया॑ इव॒ परि॑ चरन्ति दे॒वा ये अ॒स्मभ्यं॑ धन॒दा उ॒द्भिद॑श्च ॥ १०.११६.०९ ॥
prendrāgnibhyāṃ suvacasyāmiyarmi sindhāviva prerayaṃ nāvamarkaiḥ | ayā iva pari caranti devā ye asmabhyaṃ dhanadā udbhidaśca || 10.116.09 ||