Rig Veda

Mandala 117

Sukta 117


This overlay will guide you through the buttons:

संस्कृत्म
A English

न वा उ॑ दे॒वाः क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छन्ति मृ॒त्यवः॑ । उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न वि॑न्दते ॥ १०.११७.०१ ॥
na vā u devāḥ kṣudhamidvadhaṃ dadurutāśitamupa gacchanti mṛtyavaḥ | uto rayiḥ pṛṇato nopa dasyatyutāpṛṇanmarḍitāraṃ na vindate || 10.117.01 ||

Mandala : 10

Sukta : 117

Suktam :   1



य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वा॒न्सन्र॑फि॒तायो॑पज॒ग्मुषे॑ । स्थि॒रं मनः॑ कृणु॒ते सेव॑ते पु॒रोतो चि॒त्स म॑र्डि॒तारं॒ न वि॑न्दते ॥ १०.११७.०२ ॥
ya ādhrāya cakamānāya pitvo'nnavānsanraphitāyopajagmuṣe | sthiraṃ manaḥ kṛṇute sevate puroto citsa marḍitāraṃ na vindate || 10.117.02 ||

Mandala : 10

Sukta : 117

Suktam :   2



स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ । अर॑मस्मै भवति॒ याम॑हूता उ॒ताप॒रीषु॑ कृणुते॒ सखा॑यम् ॥ १०.११७.०३ ॥
sa idbhojo yo gṛhave dadātyannakāmāya carate kṛśāya | aramasmai bhavati yāmahūtā utāparīṣu kṛṇute sakhāyam || 10.117.03 ||

Mandala : 10

Sukta : 117

Suktam :   3



न स सखा॒ यो न ददा॑ति॒ सख्ये॑ सचा॒भुवे॒ सच॑मानाय पि॒त्वः । अपा॑स्मा॒त्प्रेया॒न्न तदोको॑ अस्ति पृ॒णन्त॑म॒न्यमर॑णं चिदिच्छेत् ॥ १०.११७.०४ ॥
na sa sakhā yo na dadāti sakhye sacābhuve sacamānāya pitvaḥ | apāsmātpreyānna tadoko asti pṛṇantamanyamaraṇaṃ cidicchet || 10.117.04 ||

Mandala : 10

Sukta : 117

Suktam :   4



पृ॒णी॒यादिन्नाध॑मानाय॒ तव्या॒न्द्राघी॑यांस॒मनु॑ पश्येत॒ पन्था॑म् । ओ हि वर्त॑न्ते॒ रथ्ये॑व च॒क्रान्यम॑न्य॒मुप॑ तिष्ठन्त॒ रायः॑ ॥ १०.११७.०५ ॥
pṛṇīyādinnādhamānāya tavyāndrāghīyāṃsamanu paśyeta panthām | o hi vartante rathyeva cakrānyamanyamupa tiṣṭhanta rāyaḥ || 10.117.05 ||

Mandala : 10

Sukta : 117

Suktam :   5



मोघ॒मन्नं॑ विन्दते॒ अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ । नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यं॒ केव॑लाघो भवति केवला॒दी ॥ १०.११७.०६ ॥
moghamannaṃ vindate apracetāḥ satyaṃ bravīmi vadha itsa tasya | nāryamaṇaṃ puṣyati no sakhāyaṃ kevalāgho bhavati kevalādī || 10.117.06 ||

Mandala : 10

Sukta : 117

Suktam :   6



कृ॒षन्नित्फाल॒ आशि॑तं कृणोति॒ यन्नध्वा॑न॒मप॑ वृङ्क्ते च॒रित्रैः॑ । वद॑न्ब्र॒ह्माव॑दतो॒ वनी॑यान्पृ॒णन्ना॒पिरपृ॑णन्तम॒भि ष्या॑त् ॥ १०.११७.०७ ॥
kṛṣannitphāla āśitaṃ kṛṇoti yannadhvānamapa vṛṅkte caritraiḥ | vadanbrahmāvadato vanīyānpṛṇannāpirapṛṇantamabhi ṣyāt || 10.117.07 ||

Mandala : 10

Sukta : 117

Suktam :   7



एक॑पा॒द्भूयो॑ द्वि॒पदो॒ वि च॑क्रमे द्वि॒पात्त्रि॒पाद॑म॒भ्ये॑ति प॒श्चात् । चतु॑ष्पादेति द्वि॒पदा॑मभिस्व॒रे स॒म्पश्य॑न्प॒ङ्क्तीरु॑प॒तिष्ठ॑मानः ॥ १०.११७.०८ ॥
ekapādbhūyo dvipado vi cakrame dvipāttripādamabhyeti paścāt | catuṣpādeti dvipadāmabhisvare sampaśyanpaṅktīrupatiṣṭhamānaḥ || 10.117.08 ||

Mandala : 10

Sukta : 117

Suktam :   8



स॒मौ चि॒द्धस्तौ॒ न स॒मं वि॑विष्टः सम्मा॒तरा॑ चि॒न्न स॒मं दु॑हाते । य॒मयो॑श्चि॒न्न स॒मा वी॒र्या॑णि ज्ञा॒ती चि॒त्सन्तौ॒ न स॒मं पृ॑णीतः ॥ १०.११७.०९ ॥
samau ciddhastau na samaṃ viviṣṭaḥ sammātarā cinna samaṃ duhāte | yamayościnna samā vīryāṇi jñātī citsantau na samaṃ pṛṇītaḥ || 10.117.09 ||

Mandala : 10

Sukta : 117

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In