Rig Veda

Mandala 118

Sukta 118


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने॒ हंसि॒ न्य१॒॑त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा । स्वे क्षये॑ शुचिव्रत ॥ १०.११८.०१ ॥
agne haṃsi nya1triṇaṃ dīdyanmartyeṣvā | sve kṣaye śucivrata || 10.118.01 ||


उत्ति॑ष्ठसि॒ स्वा॑हुतो घृ॒तानि॒ प्रति॑ मोदसे । यत्त्वा॒ स्रुचः॑ स॒मस्थि॑रन् ॥ १०.११८.०२ ॥
uttiṣṭhasi svāhuto ghṛtāni prati modase | yattvā srucaḥ samasthiran || 10.118.02 ||


स आहु॑तो॒ वि रो॑चते॒ऽग्निरी॒ळेन्यो॑ गि॒रा । स्रु॒चा प्रती॑कमज्यते ॥ १०.११८.०३ ॥
sa āhuto vi rocate'gnirīळ्enyo girā | srucā pratīkamajyate || 10.118.03 ||


घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः । रोच॑मानो वि॒भाव॑सुः ॥ १०.११८.०४ ॥
ghṛtenāgniḥ samajyate madhupratīka āhutaḥ | rocamāno vibhāvasuḥ || 10.118.04 ||


जर॑माणः॒ समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन । तं त्वा॑ हवन्त॒ मर्त्याः॑ ॥ १०.११८.०५ ॥
jaramāṇaḥ samidhyase devebhyo havyavāhana | taṃ tvā havanta martyāḥ || 10.118.05 ||


तं म॑र्ता॒ अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत । अदा॑भ्यं गृ॒हप॑तिम् ॥ १०.११८.०६ ॥
taṃ martā amartyaṃ ghṛtenāgniṃ saparyata | adābhyaṃ gṛhapatim || 10.118.06 ||


अदा॑भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह । गो॒पा ऋ॒तस्य॑ दीदिहि ॥ १०.११८.०७ ॥
adābhyena śociṣāgne rakṣastvaṃ daha | gopā ṛtasya dīdihi || 10.118.07 ||


स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ । उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥ १०.११८.०८ ॥
sa tvamagne pratīkena pratyoṣa yātudhānyaḥ | urukṣayeṣu dīdyat || 10.118.08 ||


तं त्वा॑ गी॒र्भिरु॑रु॒क्षया॑ हव्य॒वाहं॒ समी॑धिरे । यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥ १०.११८.०९ ॥
taṃ tvā gīrbhirurukṣayā havyavāhaṃ samīdhire | yajiṣṭhaṃ mānuṣe jane || 10.118.09 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In