Rig Veda

Mandala 12

Sukta 12


This overlay will guide you through the buttons:

संस्कृत्म
A English

द्यावा॑ ह॒ क्षामा॑ प्रथ॒मे ऋ॒तेना॑भिश्रा॒वे भ॑वतः सत्य॒वाचा॑ । दे॒वो यन्मर्ता॑न्य॒जथा॑य कृ॒ण्वन्सीद॒द्धोता॑ प्र॒त्यङ्स्वमसुं॒ यन् ॥ १०.०१२.०१ ॥
dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā | devo yanmartānyajathāya kṛṇvansīdaddhotā pratyaṅsvamasuṃ yan || 10.012.01 ||

Mandala : 10

Sukta : 12

Suktam :   1



दे॒वो दे॒वान्प॑रि॒भूरृ॒तेन॒ वहा॑ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान् । धू॒मके॑तुः स॒मिधा॒ भाऋ॑जीको म॒न्द्रो होता॒ नित्यो॑ वा॒चा यजी॑यान् ॥ १०.०१२.०२ ॥
devo devānparibhūrṛtena vahā no havyaṃ prathamaścikitvān | dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān || 10.012.02 ||

Mandala : 10

Sukta : 12

Suktam :   2



स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो॑ जा॒तासो॑ धारयन्त उ॒र्वी । विश्वे॑ दे॒वा अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी॑ दि॒व्यं घृ॒तं वाः ॥ १०.०१२.०३ ॥
svāvṛgdevasyāmṛtaṃ yadī gorato jātāso dhārayanta urvī | viśve devā anu tatte yajurgurduhe yadenī divyaṃ ghṛtaṃ vāḥ || 10.012.03 ||

Mandala : 10

Sukta : 12

Suktam :   3



अर्चा॑मि वां॒ वर्धा॒यापो॑ घृतस्नू॒ द्यावा॑भूमी श‍ृणु॒तं रो॑दसी मे । अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा॑ नो॒ अत्र॑ पि॒तरा॑ शिशीताम् ॥ १०.०१२.०४ ॥
arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śa‍्ṛṇutaṃ rodasī me | ahā yaddyāvo'sunītimayanmadhvā no atra pitarā śiśītām || 10.012.04 ||

Mandala : 10

Sukta : 12

Suktam :   4



किं स्वि॑न्नो॒ राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द । मि॒त्रश्चि॒द्धि ष्मा॑ जुहुरा॒णो दे॒वाञ्छ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ॥ १०.०१२.०५ ॥
kiṃ svinno rājā jagṛhe kadasyāti vrataṃ cakṛmā ko vi veda | mitraściddhi ṣmā juhurāṇo devāñchloko na yātāmapi vājo asti || 10.012.05 ||

Mandala : 10

Sukta : 12

Suktam :   5



दु॒र्मन्त्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति । य॒मस्य॒ यो म॒नव॑ते सु॒मन्त्वग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ॥ १०.०१२.०६ ॥
durmantvatrāmṛtasya nāma salakṣmā yadviṣurūpā bhavāti | yamasya yo manavate sumantvagne tamṛṣva pāhyaprayucchan || 10.012.06 ||

Mandala : 10

Sukta : 12

Suktam :   6



यस्मि॑न्दे॒वा वि॒दथे॑ मा॒दय॑न्ते वि॒वस्व॑तः॒ सद॑ने धा॒रय॑न्ते । सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य१॒॑क्तून्परि॑ द्योत॒निं च॑रतो॒ अज॑स्रा ॥ १०.०१२.०७ ॥
yasmindevā vidathe mādayante vivasvataḥ sadane dhārayante | sūrye jyotiradadhurmāsya1ktūnpari dyotaniṃ carato ajasrā || 10.012.07 ||

Mandala : 10

Sukta : 12

Suktam :   7



यस्मि॑न्दे॒वा मन्म॑नि सं॒चर॑न्त्यपी॒च्ये॒३॒॑ न व॒यम॑स्य विद्म । मि॒त्रो नो॒ अत्रादि॑ति॒रना॑गान्सवि॒ता दे॒वो वरु॑णाय वोचत् ॥ १०.०१२.०८ ॥
yasmindevā manmani saṃcarantyapīcye3 na vayamasya vidma | mitro no atrāditiranāgānsavitā devo varuṇāya vocat || 10.012.08 ||

Mandala : 10

Sukta : 12

Suktam :   8



श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् । आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥ १०.०१२.०९ ॥
śrudhī no agne sadane sadhasthe yukṣvā rathamamṛtasya dravitnum | ā no vaha rodasī devaputre mākirdevānāmapa bhūriha syāḥ || 10.012.09 ||

Mandala : 10

Sukta : 12

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In