Rig Veda

Mandala 122

Sukta 122


This overlay will guide you through the buttons:

संस्कृत्म
A English

वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यम् । स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो॒ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्य॑म् ॥ १०.१२२.०१ ॥
vasuṃ na citramahasaṃ gṛṇīṣe vāmaṃ śevamatithimadviṣeṇyam | sa rāsate śurudho viśvadhāyaso'gnirhotā gṛhapatiḥ suvīryam || 10.122.01 ||

Mandala : 10

Sukta : 122

Suktam :   1



जु॒षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा॑नि वि॒द्वान्व॒युना॑नि सुक्रतो । घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा अ॑जनय॒न्ननु॑ व्र॒तम् ॥ १०.१२२.०२ ॥
juṣāṇo agne prati harya me vaco viśvāni vidvānvayunāni sukrato | ghṛtanirṇigbrahmaṇe gātumeraya tava devā ajanayannanu vratam || 10.122.02 ||

Mandala : 10

Sukta : 122

Suktam :   2



स॒प्त धामा॑नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे॑ सु॒कृते॑ मामहस्व । सु॒वीरे॑ण र॒यिणा॑ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट् स॒मिधा॒ तं जु॑षस्व ॥ १०.१२२.०३ ॥
sapta dhāmāni pariyannamartyo dāśaddāśuṣe sukṛte māmahasva | suvīreṇa rayiṇāgne svābhuvā yasta ānaṭ samidhā taṃ juṣasva || 10.122.03 ||

Mandala : 10

Sukta : 122

Suktam :   3



य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्म॑न्त ईळते स॒प्त वा॒जिन॑म् । श‍ृ॒ण्वन्त॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं॑ पृ॒णन्तं॑ दे॒वं पृ॑ण॒ते सु॒वीर्य॑म् ॥ १०.१२२.०४ ॥
yajñasya ketuṃ prathamaṃ purohitaṃ haviṣmanta īळte sapta vājinam | śa‍्ṛṇvantamagniṃ ghṛtapṛṣṭhamukṣaṇaṃ pṛṇantaṃ devaṃ pṛṇate suvīryam || 10.122.04 ||

Mandala : 10

Sukta : 122

Suktam :   4



त्वं दू॒तः प्र॑थ॒मो वरे॑ण्यः॒ स हू॒यमा॑नो अ॒मृता॑य मत्स्व । त्वां म॑र्जयन्म॒रुतो॑ दा॒शुषो॑ गृ॒हे त्वां स्तोमे॑भि॒र्भृग॑वो॒ वि रु॑रुचुः ॥ १०.१२२.०५ ॥
tvaṃ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva | tvāṃ marjayanmaruto dāśuṣo gṛhe tvāṃ stomebhirbhṛgavo vi rurucuḥ || 10.122.05 ||

Mandala : 10

Sukta : 122

Suktam :   5



इषं॑ दु॒हन्सु॒दुघां॑ वि॒श्वधा॑यसं यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो । अग्ने॑ घृ॒तस्नु॒स्त्रिरृ॒तानि॒ दीद्य॑द्व॒र्तिर्य॒ज्ञं प॑रि॒यन्सु॑क्रतूयसे ॥ १०.१२२.०६ ॥
iṣaṃ duhansudughāṃ viśvadhāyasaṃ yajñapriye yajamānāya sukrato | agne ghṛtasnustrirṛtāni dīdyadvartiryajñaṃ pariyansukratūyase || 10.122.06 ||

Mandala : 10

Sukta : 122

Suktam :   6



त्वामिद॒स्या उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ॑ण्वा॒ना अ॑यजन्त॒ मानु॑षाः । त्वां दे॒वा म॑ह॒याय्या॑य वावृधु॒राज्य॑मग्ने निमृ॒जन्तो॑ अध्व॒रे ॥ १०.१२२.०७ ॥
tvāmidasyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ | tvāṃ devā mahayāyyāya vāvṛdhurājyamagne nimṛjanto adhvare || 10.122.07 ||

Mandala : 10

Sukta : 122

Suktam :   7



नि त्वा॒ वसि॑ष्ठा अह्वन्त वा॒जिनं॑ गृ॒णन्तो॑ अग्ने वि॒दथे॑षु वे॒धसः॑ । रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ १०.१२२.०८ ॥
ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ | rāyaspoṣaṃ yajamāneṣu dhāraya yūyaṃ pāta svastibhiḥ sadā naḥ || 10.122.08 ||

Mandala : 10

Sukta : 122

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In