Rig Veda

Mandala 123

Sukta 123


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ । इ॒मम॒पां सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ॥ १०.१२३.०१ ॥
ayaṃ venaścodayatpṛśnigarbhā jyotirjarāyū rajaso vimāne | imamapāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti || 10.123.01 ||

Mandala : 10

Sukta : 123

Suktam :   1



स॒मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह॑र्य॒तस्य॑ दर्शि । ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट् स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ॥ १०.१२३.०२ ॥
samudrādūrmimudiyarti veno nabhojāḥ pṛṣṭhaṃ haryatasya darśi | ṛtasya sānāvadhi viṣṭapi bhrāṭ samānaṃ yonimabhyanūṣata vrāḥ || 10.123.02 ||

Mandala : 10

Sukta : 123

Suktam :   2



स॒मा॒नं पू॒र्वीर॒भि वा॑वशा॒नास्तिष्ठ॑न्व॒त्सस्य॑ मा॒तरः॒ सनी॑ळाः । ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हन्ति॒ मध्वो॑ अ॒मृत॑स्य॒ वाणीः॑ ॥ १०.१२३.०३ ॥
samānaṃ pūrvīrabhi vāvaśānāstiṣṭhanvatsasya mātaraḥ sanīळ्āḥ | ṛtasya sānāvadhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ || 10.123.03 ||

Mandala : 10

Sukta : 123

Suktam :   3



जा॒नन्तो॑ रू॒पम॑कृपन्त॒ विप्रा॑ मृ॒गस्य॒ घोषं॑ महि॒षस्य॒ हि ग्मन् । ऋ॒तेन॒ यन्तो॒ अधि॒ सिन्धु॑मस्थुर्वि॒दद्ग॑न्ध॒र्वो अ॒मृता॑नि॒ नाम॑ ॥ १०.१२३.०४ ॥
jānanto rūpamakṛpanta viprā mṛgasya ghoṣaṃ mahiṣasya hi gman | ṛtena yanto adhi sindhumasthurvidadgandharvo amṛtāni nāma || 10.123.04 ||

Mandala : 10

Sukta : 123

Suktam :   4



अ॒प्स॒रा जा॒रमु॑पसिष्मिया॒णा योषा॑ बिभर्ति पर॒मे व्यो॑मन् । चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन्सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ॥ १०.१२३.०५ ॥
apsarā jāramupasiṣmiyāṇā yoṣā bibharti parame vyoman | caratpriyasya yoniṣu priyaḥ sansīdatpakṣe hiraṇyaye sa venaḥ || 10.123.05 ||

Mandala : 10

Sukta : 123

Suktam :   5



नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तं हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ॥ १०.१२३.०६ ॥
nāke suparṇamupa yatpatantaṃ hṛdā venanto abhyacakṣata tvā | hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunaṃ bhuraṇyum || 10.123.06 ||

Mandala : 10

Sukta : 123

Suktam :   6



ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि॒ नाके॑ अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि । वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नाम॑ जनत प्रि॒याणि॑ ॥ १०.१२३.०७ ॥
ūrdhvo gandharvo adhi nāke asthātpratyaṅcitrā bibhradasyāyudhāni | vasāno atkaṃ surabhiṃ dṛśe kaṃ sva1rṇa nāma janata priyāṇi || 10.123.07 ||

Mandala : 10

Sukta : 123

Suktam :   7



द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा॑ति॒ पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध॑र्मन् । भा॒नुः शु॒क्रेण॑ शो॒चिषा॑ चका॒नस्तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥ १०.१२३.०८ ॥
drapsaḥ samudramabhi yajjigāti paśyangṛdhrasya cakṣasā vidharman | bhānuḥ śukreṇa śociṣā cakānastṛtīye cakre rajasi priyāṇi || 10.123.08 ||

Mandala : 10

Sukta : 123

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In