Rig Veda

Mandala 124

Sukta 124


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् । असो॑ हव्य॒वाळु॒त नः॑ पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ॥ १०.१२४.०१ ॥
imaṃ no agna upa yajñamehi pañcayāmaṃ trivṛtaṃ saptatantum | aso havyavāळ्uta naḥ purogā jyogeva dīrghaṃ tama āśayiṣṭhāḥ || 10.124.01 ||

Mandala : 10

Sukta : 124

Suktam :   1



अदे॑वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्प्र॒पश्य॑मानो अमृत॒त्वमे॑मि । शि॒वं यत्सन्त॒मशि॑वो॒ जहा॑मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ॥ १०.१२४.०२ ॥
adevāddevaḥ pracatā guhā yanprapaśyamāno amṛtatvamemi | śivaṃ yatsantamaśivo jahāmi svātsakhyādaraṇīṃ nābhimemi || 10.124.02 ||

Mandala : 10

Sukta : 124

Suktam :   2



पश्य॑न्न॒न्यस्या॒ अति॑थिं व॒याया॑ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ । शंसा॑मि पि॒त्रे असु॑राय॒ शेव॑मयज्ञि॒याद्य॒ज्ञियं॑ भा॒गमे॑मि ॥ १०.१२४.०३ ॥
paśyannanyasyā atithiṃ vayāyā ṛtasya dhāma vi mime purūṇi | śaṃsāmi pitre asurāya śevamayajñiyādyajñiyaṃ bhāgamemi || 10.124.03 ||

Mandala : 10

Sukta : 124

Suktam :   3



ब॒ह्वीः समा॑ अकरम॒न्तर॑स्मि॒न्निन्द्रं॑ वृणा॒नः पि॒तरं॑ जहामि । अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वन्ते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ॥ १०.१२४.०४ ॥
bahvīḥ samā akaramantarasminnindraṃ vṛṇānaḥ pitaraṃ jahāmi | agniḥ somo varuṇaste cyavante paryāvardrāṣṭraṃ tadavāmyāyan || 10.124.04 ||

Mandala : 10

Sukta : 124

Suktam :   4



निर्मा॑या उ॒ त्ये असु॑रा अभूव॒न्त्वं च॑ मा वरुण का॒मया॑से । ऋ॒तेन॑ राज॒न्ननृ॑तं विवि॒ञ्चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ॥ १०.१२४.०५ ॥
nirmāyā u tye asurā abhūvantvaṃ ca mā varuṇa kāmayāse | ṛtena rājannanṛtaṃ viviñcanmama rāṣṭrasyādhipatyamehi || 10.124.05 ||

Mandala : 10

Sukta : 124

Suktam :   5



इ॒दं स्व॑रि॒दमिदा॑स वा॒मम॒यं प्र॑का॒श उ॒र्व१॒॑न्तरि॑क्षम् । हना॑व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ सन्तं॑ ह॒विषा॑ यजाम ॥ १०.१२४.०६ ॥
idaṃ svaridamidāsa vāmamayaṃ prakāśa urva1ntarikṣam | hanāva vṛtraṃ nirehi soma haviṣṭvā santaṃ haviṣā yajāma || 10.124.06 ||

Mandala : 10

Sukta : 124

Suktam :   6



क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् । क्षेमं॑ कृण्वा॒ना जन॑यो॒ न सिन्ध॑व॒स्ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ॥ १०.१२४.०७ ॥
kaviḥ kavitvā divi rūpamāsajadaprabhūtī varuṇo nirapaḥ sṛjat | kṣemaṃ kṛṇvānā janayo na sindhavastā asya varṇaṃ śucayo bharibhrati || 10.124.07 ||

Mandala : 10

Sukta : 124

Suktam :   7



ता अ॑स्य॒ ज्येष्ठ॑मिन्द्रि॒यं स॑चन्ते॒ ता ई॒मा क्षे॑ति स्व॒धया॒ मद॑न्तीः । ता ईं॒ विशो॒ न राजा॑नं वृणा॒ना बी॑भ॒त्सुवो॒ अप॑ वृ॒त्राद॑तिष्ठन् ॥ १०.१२४.०८ ॥
tā asya jyeṣṭhamindriyaṃ sacante tā īmā kṣeti svadhayā madantīḥ | tā īṃ viśo na rājānaṃ vṛṇānā bībhatsuvo apa vṛtrādatiṣṭhan || 10.124.08 ||

Mandala : 10

Sukta : 124

Suktam :   8



बी॒भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर॒पां दि॒व्यानां॑ स॒ख्ये चर॑न्तम् । अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑ण॒मिन्द्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ॥ १०.१२४.०९ ॥
bībhatsūnāṃ sayujaṃ haṃsamāhurapāṃ divyānāṃ sakhye carantam | anuṣṭubhamanu carcūryamāṇamindraṃ ni cikyuḥ kavayo manīṣā || 10.124.09 ||

Mandala : 10

Sukta : 124

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In