Rig Veda

Mandala 125

Sukta 125


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः । अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥ १०.१२५.०१ ॥
ahaṃ rudrebhirvasubhiścarāmyahamādityairuta viśvadevaiḥ | ahaṃ mitrāvaruṇobhā bibharmyahamindrāgnī ahamaśvinobhā || 10.125.01 ||

Mandala : 10

Sukta : 125

Suktam :   1



अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म् । अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॒॑ यज॑मानाय सुन्व॒ते ॥ १०.१२५.०२ ॥
ahaṃ somamāhanasaṃ bibharmyahaṃ tvaṣṭāramuta pūṣaṇaṃ bhagam | ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye3 yajamānāya sunvate || 10.125.02 ||

Mandala : 10

Sukta : 125

Suktam :   2



अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् । तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तीम् ॥ १०.१२५.०३ ॥
ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām | tāṃ mā devā vyadadhuḥ purutrā bhūristhātrāṃ bhūryāveśayantīm || 10.125.03 ||

Mandala : 10

Sukta : 125

Suktam :   3



मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ श‍ृ॒णोत्यु॒क्तम् । अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥ १०.१२५.०४ ॥
mayā so annamatti yo vipaśyati yaḥ prāṇiti ya īṃ śa‍्ṛṇotyuktam | amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddhivaṃ te vadāmi || 10.125.04 ||

Mandala : 10

Sukta : 125

Suktam :   4



अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः । यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥ १०.१२५.०५ ॥
ahameva svayamidaṃ vadāmi juṣṭaṃ devebhiruta mānuṣebhiḥ | yaṃ kāmaye taṃtamugraṃ kṛṇomi taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhām || 10.125.05 ||

Mandala : 10

Sukta : 125

Suktam :   5



अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑ । अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ॥ १०.१२५.०६ ॥
ahaṃ rudrāya dhanurā tanomi brahmadviṣe śarave hantavā u | ahaṃ janāya samadaṃ kṛṇomyahaṃ dyāvāpṛthivī ā viveśa || 10.125.06 ||

Mandala : 10

Sukta : 125

Suktam :   6



अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व१॒॑न्तः स॑मु॒द्रे । ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥ १०.१२५.०७ ॥
ahaṃ suve pitaramasya mūrdhanmama yonirapsva1ntaḥ samudre | tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi || 10.125.07 ||

Mandala : 10

Sukta : 125

Suktam :   7



अ॒हमे॒व वात॑ इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ । प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ॥ १०.१२५.०८ ॥
ahameva vāta iva pra vāmyārabhamāṇā bhuvanāni viśvā | paro divā para enā pṛthivyaitāvatī mahinā saṃ babhūva || 10.125.08 ||

Mandala : 10

Sukta : 125

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In