Rig Veda

Mandala 126

Sukta 126


This overlay will guide you through the buttons:

संस्कृत्म
A English

न तमंहो॒ न दु॑रि॒तं देवा॑सो अष्ट॒ मर्त्य॑म् । स॒जोष॑सो॒ यम॑र्य॒मा मि॒त्रो नय॑न्ति॒ वरु॑णो॒ अति॒ द्विषः॑ ॥ १०.१२६.०१ ॥
na tamaṃho na duritaṃ devāso aṣṭa martyam | sajoṣaso yamaryamā mitro nayanti varuṇo ati dviṣaḥ || 10.126.01 ||

Mandala : 10

Sukta : 126

Suktam :   1



तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् । येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ॥ १०.१२६.०२ ॥
taddhi vayaṃ vṛṇīmahe varuṇa mitrāryaman | yenā niraṃhaso yūyaṃ pātha nethā ca martyamati dviṣaḥ || 10.126.02 ||

Mandala : 10

Sukta : 126

Suktam :   2



ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । नयि॑ष्ठा उ नो ने॒षणि॒ पर्षि॑ष्ठा उ नः प॒र्षण्यति॒ द्विषः॑ ॥ १०.१२६.०३ ॥
te nūnaṃ no'yamūtaye varuṇo mitro aryamā | nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇyati dviṣaḥ || 10.126.03 ||

Mandala : 10

Sukta : 126

Suktam :   3



यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषः॑ ॥ १०.१२६.०४ ॥
yūyaṃ viśvaṃ pari pātha varuṇo mitro aryamā | yuṣmākaṃ śarmaṇi priye syāma supraṇītayo'ti dviṣaḥ || 10.126.04 ||

Mandala : 10

Sukta : 126

Suktam :   4



आ॒दि॒त्यासो॒ अति॒ स्रिधो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । उ॒ग्रं म॒रुद्भी॑ रु॒द्रं हु॑वे॒मेन्द्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विषः॑ ॥ १०.१२६.०५ ॥
ādityāso ati sridho varuṇo mitro aryamā | ugraṃ marudbhī rudraṃ huvemendramagniṃ svastaye'ti dviṣaḥ || 10.126.05 ||

Mandala : 10

Sukta : 126

Suktam :   5



नेता॑र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो अ॑र्य॒मा । अति॒ विश्वा॑नि दुरि॒ता राजा॑नश्चर्षणी॒नामति॒ द्विषः॑ ॥ १०.१२६.०६ ॥
netāra ū ṣu ṇastiro varuṇo mitro aryamā | ati viśvāni duritā rājānaścarṣaṇīnāmati dviṣaḥ || 10.126.06 ||

Mandala : 10

Sukta : 126

Suktam :   6



शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विषः॑ ॥ १०.१२६.०७ ॥
śunamasmabhyamūtaye varuṇo mitro aryamā | śarma yacchantu sapratha ādityāso yadīmahe ati dviṣaḥ || 10.126.07 ||

Mandala : 10

Sukta : 126

Suktam :   7



यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः । ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंहः॒ प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥ १०.१२६.०८ ॥
yathā ha tyadvasavo gauryaṃ citpadi ṣitāmamuñcatā yajatrāḥ | evo ṣva1smanmuñcatā vyaṃhaḥ pra tāryagne prataraṃ na āyuḥ || 10.126.08 ||

Mandala : 10

Sukta : 126

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In